SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||४६६॥ Jain Education Internation र्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते ; एतच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति । यत्र सन्धिप्राप्तौ तं न करोति, दुष्टं वा करोति, असौ संधिदोषः । इति द्वात्रिंशत् सूत्रदोषाः । एतैर्विरहितं यत् तल्लक्षणयुक्तं सूत्रमिति ॥ ४ ॥ तथा, अष्टाभिव गुणैर्यदुपेतं तल्लक्षणयुक्तं सूत्रमिति वर्तते । ते चेमे गुणाः निदोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं चं मियं महुरमेव य ॥ १ ॥ " निर्दोषम् – समस्तोक्ता-ऽनुक्तदोषविप्रमुक्तम्, दोषाभावोऽपि चेह गुणत्वेन विवक्षितः । सारवत् - गोशब्दादिवद् बहुपर्यायक्षमम् । हेतुः - अन्वयव्यतिरेकोपपत्तिलक्षणः, तेनान्वितं हेतुयुक्तम् । उपमो-मेक्षादिभिरलङ्कारैर्विभूषितमलङ्कृतम् । उपनयोपसंहृतमुपनीतम् । अग्राम्यभणितिसंयुक्तं सोपचारम् । वर्णाद्युचितपरिमाणं मितम् । श्रुतिमनोहरं मधुरमिति ॥ १ ॥ अन्यैस्तु कैश्चित् पद गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुतं सव्वण्णुभासियं ॥ १ ॥ " तत्राऽल्पाक्षरम् - बद्दर्थसंग्राहकपरिमिताक्षरम्, यथेदमेव सामायिकसूत्रम् । असंदिग्धम् - सैन्धवशब्दवल्लवण-वसन-तुरेङ्गपुरुषाद्यनेकार्थसंशयकारि न भवति । सारवच्वं च पूर्ववत् । विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टय व्याख्याक्षमम् अथवा, 'अनन्तार्थत्वाद् यतो विश्वतोमुखम्, अतः सारवत्' इत्येवं सारवन्वस्यैव हेतुभावेनेदं योज्यते; अस्मिंश्च व्याख्याने पञ्चैते गुणा भवन्ति । स्तोमकाः- चकार-हिकार-तुशब्द- वाशब्दादयो निपाताः, तैर्निरर्थ कैर्वियुक्तमस्तोभकम् । अनवद्यम् - कामादिपापव्यापाराऽप्ररूपकम् । एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वेऽष्टौ गुणाः प्रोक्ताः, तेऽनन्तरश्लोकोक्तगुणास्तेष्वष्टसु गुणेष्वन्तर्भावयन्ति ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणान् पठन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्ति ॥ ९९९ ॥ ; तदेवंभूतं सूत्रं सूत्रानुगमे उच्चारणीयम्, तस्मिंश्चच्चारिते कदा सूत्रस्पर्शिकनिर्युक्तेरवसरो भवति ?, इत्याह सुतेऽणु सुद्धेत्ति निच्छिए तह कए पयच्छेए । सुत्तालावयनासे निक्खित्ते सुत्तफासो उ || १०००॥ १. ग. 'बा' । २ निर्दोषं सारवच्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ॥ १ ॥ ३ अल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सर्वज्ञभाषितम् ॥ १ ॥ ४क. ग. 'रंग-पु' । ५ सूत्रेऽनुगते शुद्ध इति निश्चिते तथा कृते पदच्छेदे । सूत्रालापकम्यासे निक्षिप्ते सूत्रस्पर्शस्तु ॥ १००० ॥ For Personal and Private Use Only | बृहद्वृतिः ॥ ॥४६६॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy