SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४०६॥ ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेयें बच्चासियवण्णविण्णासं ॥ ८५३ ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व । वोच्चत्थगंधमहवा अमिलियपय-वक्कविच्छेयं॥८५४॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामलिय कोलियपायसखि भेरिकंथ व्व ॥८५५॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ ८५६ ॥ कंठोट्ठविप्पमुक्कं नाव्यत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ ८५७ ॥ इहाऽनुयोगद्वारेपूक्तम्- "से किं तं आगमओ दव्यावस्सयं आवस्सयं ? । जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं, नामसमं, घोससमं, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, आमिलियं, अविच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठो-ढविप्पमुकं, गुरुवायणोवगयं; से यं तत्थ वायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहारः) नो अणुपेहाए (इहाऽपि 'वर्तते' इति शेषः)" इदं च मूत्रं 'ओगमओ दव्वावासयं' इत्यादिपागुक्तगाथया पायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमप्रच्युतमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत् सर्वतो जितं परिजितम् । स्वकीयेन नाम्ना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् ; तथा यथैव स्वनाम स्थितादिविशेषणविशिष्टं घटते स्थितं, जितं, मितं, १ न विहीनाक्षरमधिकाक्षरं च व्यत्यस्तरत्नमालेव । व्याविद्धाक्षरमेतद् व्यत्यासितवर्णविन्यासम् ।। ८५३ ॥ न स्खलितमुपललेहलमिव अमिलितमसरूपधान्यमेल इव । व्यत्यस्तग्रन्थमथवाऽमिलितपद-वाक्यविच्छेदम् ॥ ८५५ ॥ न च विविधशास्त्रपालवविमिश्रमस्थानच्छिन्नगृहीतं वा । व्यत्यानेडितं कोलिकपायसमिव भेरीकन्थेव ॥ ८५५ ॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाशादिसदोषं पूर्णमुदासादिघोषैः॥ ८५६॥ कण्ठौ-ष्ठविप्रमुक्तं नाव्यक्तं बाल-मूकभणितमिव । गुरुवाचनोपयातं न चोरितं पुस्तकाद् वा ॥ ८५७ ॥ २ घ.छ. 'मेवं व' । ३ घ.छ. 'व न मि' । ४ अथ किं तदागमतो द्रव्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पदं शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम् , घोषसमम् , अहीनाक्षरम् , अनत्यक्षरम् , अव्याविद्धाक्षरम् , अस्खलितम् , अमिलितम् , अव्यत्यानेडितम् , परिपूर्णम् , परिपूर्णघोषम् , कण्ठौ-ष्ठविप्रमुक्तम् , गुरुवाच-10 नोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनायाम् , धर्मकथायाम् ; नो अनुप्रेक्षायाम् । ५ गाथा ८५० । 29- 3GPRSeaseDPRETATERamesERESTHA SeleBODASEAans ॥४०६॥ Jan Education intem For Personal and Private Use Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy