________________
विशेषा० ॥४०६॥
ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेयें बच्चासियवण्णविण्णासं ॥ ८५३ ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व । वोच्चत्थगंधमहवा अमिलियपय-वक्कविच्छेयं॥८५४॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामलिय कोलियपायसखि भेरिकंथ व्व ॥८५५॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ ८५६ ॥ कंठोट्ठविप्पमुक्कं नाव्यत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ ८५७ ॥
इहाऽनुयोगद्वारेपूक्तम्- "से किं तं आगमओ दव्यावस्सयं आवस्सयं ? । जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जियं, मियं, परिजियं, नामसमं, घोससमं, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, आमिलियं, अविच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं, कंठो-ढविप्पमुकं, गुरुवायणोवगयं; से यं तत्थ वायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहारः) नो अणुपेहाए (इहाऽपि 'वर्तते' इति शेषः)" इदं च मूत्रं 'ओगमओ दव्वावासयं' इत्यादिपागुक्तगाथया पायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमप्रच्युतमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत् सर्वतो जितं परिजितम् । स्वकीयेन नाम्ना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् ; तथा यथैव स्वनाम स्थितादिविशेषणविशिष्टं घटते स्थितं, जितं, मितं,
१ न विहीनाक्षरमधिकाक्षरं च व्यत्यस्तरत्नमालेव । व्याविद्धाक्षरमेतद् व्यत्यासितवर्णविन्यासम् ।। ८५३ ॥ न स्खलितमुपललेहलमिव अमिलितमसरूपधान्यमेल इव । व्यत्यस्तग्रन्थमथवाऽमिलितपद-वाक्यविच्छेदम् ॥ ८५५ ॥ न च विविधशास्त्रपालवविमिश्रमस्थानच्छिन्नगृहीतं वा । व्यत्यानेडितं कोलिकपायसमिव भेरीकन्थेव ॥ ८५५ ॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाशादिसदोषं पूर्णमुदासादिघोषैः॥ ८५६॥ कण्ठौ-ष्ठविप्रमुक्तं नाव्यक्तं बाल-मूकभणितमिव । गुरुवाचनोपयातं न चोरितं पुस्तकाद् वा ॥ ८५७ ॥ २ घ.छ. 'मेवं व' । ३ घ.छ. 'व न मि' ।
४ अथ किं तदागमतो द्रव्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पदं शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम् , घोषसमम् , अहीनाक्षरम् , अनत्यक्षरम् , अव्याविद्धाक्षरम् , अस्खलितम् , अमिलितम् , अव्यत्यानेडितम् , परिपूर्णम् , परिपूर्णघोषम् , कण्ठौ-ष्ठविप्रमुक्तम् , गुरुवाच-10 नोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनायाम् , धर्मकथायाम् ; नो अनुप्रेक्षायाम् । ५ गाथा ८५० ।
29- 3GPRSeaseDPRETATERamesERESTHA
SeleBODASEAans
॥४०६॥
Jan Education intem
For Personal and Private Use Only
www.jainelibrary.org