SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥४०५॥ अत आवश्यकादिपदानाम्-'आवश्यकम् , श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः, इत्याह| यस्माद्धेतोः किश्चिद् नाम तावद् यथार्थं भवति, यथा दीपः, दहन इत्यादि किश्चित् त्वयथार्थं भवति, यथा पलाशः, मण्डप इत्यादि। अपरं त्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थावगतेः । अतो नाम्नैव परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति ॥ ८४७ ॥८४८॥ तमेवाऽऽवश्यकादिन्यासमाह नामाईओ नासो चउविहो मंगलस्स व स नेओ। विष्णेओय विसेसो सुत्तगओ, किंचि वुच्छामि ॥८४९॥ इह तावदावश्यकस्य नाम-स्थापना-द्रव्य-भावरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञेयः। किश्चित्पुनस्तद्विशेष विनेयानुग्रहार्थमहमत्रापि । वक्ष्यामीति ॥ ८४९॥ तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्यते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः पाह आगमओ दवावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ॥८५०॥ आगमतो द्रव्यावश्यकं भवति । कः ?, इत्याह- तदावश्यक निगदन् पठन्- अध्येता । कथंभूतः १, तस्मिन्नावश्यकेऽनुपयुक्तः। यस्याऽध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं, स्थितं, जितमित्यादिविशेषणविशिष्टं भवति ।। ८५० ॥ अथ तान्येवाऽनुयोगद्वारादिसूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयनाह*सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुक्कमेणं पि ॥ ८५१ ॥ जह सिक्खियं सनामं तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥८५२॥ PAHARI-TIREMAITHILI- LATRA सायपरम्परा १ नामादिको ग्यासश्चतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्च विशेषः सूत्रगतः, किश्चिद् वक्ष्यामि ॥ ८४९॥ २क.ख.ग. 'वस्वरू' । ३ भागमतो जव्यावासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुको निगवन् ॥ ४५०॥ शिक्षितमन्तं नीतं हदये स्थितं जितं दुतमेति । संख्यासवर्गादि मितं परिजितमेत्युत्क्रमेणापि ॥ ८५१॥ पथा शिक्षितं स्वनास तथा तदपि तथा स्थितादि नामससम् । गुरुभणितघोषसाशं गृहीतमुदासादयस्ते च ॥ ८५२॥ ॥४०५॥ Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy