________________
विशेषा०
॥४४२॥
सार
SS
"नाम ठवणा दविए खेत्ते काले य गणणअणुपुव्वी । उकित्तण-संठाणे सामायारी य भावे य ॥ १॥" __इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः १, इत्याह- 'नियमेत्यादि' नियमेन निश्च- बदत्तिः। येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूाम् , गणनानुपूयॉं च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूर्व्यामेतत् समवतरति । गणनं तु- एकं, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-व्यादिकायां संख्यायामिदमध्ययनमवतरंति; अतो गणनानुपूामस्य । समवतार इति ॥ ९४०॥
यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह
पुवाणुपुविओ तं पढम, पच्छाणुपुविओ छटुं । जायइ गणिज्जमाणं अनियमियमणाणुपुव्वीए ॥९४१॥
इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूा तु षष्ठम्, अनानुपूा तु गण्यमानमनियमितं जायते- कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीयम् । इत्यमीषां पण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ ९४१॥
एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह
ऍगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपूवीणं ॥ ९४२ ॥
एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गच्छगताः समवसेयाः । तत्र षण्णां गच्छ: समुदायः षड्गच्छः, तं गतास्तत्प्रतिबद्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमान्त्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाद्या एकोत्तरकाः षडध्ययनविषयाः पडङ्का व्यवस्थाप्यन्ते तद्यथा-१।२३।४।५।६ । एते च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको
, नाम स्थापना हव्यं क्षेत्रं काला गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ १॥ २ क.ग, 'रतायतो' । ३ पूर्वांनुपूर्वोतस्तत् प्रथम, पक्षानुपूर्वीतः षष्ठम् । जायते गण्यमानमनियमितमनानुपूष्यांम् ॥ ९४१ ॥ ४ एकाद्या एकोत्तरकाः पगच्छगताः परस्पराभ्यस्ताः । प्रथमा-ऽन्तिमद्विकहीना परिमाणमनानुपूर्वीणाम् ॥ ९४२ ॥ ५ क.ग. 'रगणि'।
BARROTotale
॥४४२॥
For Pesem Pre Use Only