SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विशेषा. वृहत ॥४९३।। कासासासासालासकटरमन-PATRA कैप्पस्स य निज्जुत्तिं ववहारस्स य परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च ॥१०७५॥ एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरण-हेउ-कारणपयनिवहमिणं समासेण ॥ १०७६ ॥ आवश्यकस्य, दशवैकालिकस्य, तथा, सूत्रस्य सूचकत्वादेकदेशेन समुदायावगतेश्चोत्तराध्ययना-ऽऽचारयोः, सूत्रकृतविषयां च नियुक्तिं वक्ष्ये । तथा, दशानां च कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तथा, सूर्यप्रज्ञप्तेर्वक्ष्ये । ऋषिभाषितानां च देवेन्द्रस्तवादीनाम् । एतेषां श्रुतविशेषाणामहं जिनोपदेशेनाहरण-हेतु-कारणपदनिवहामेतां नियुक्तिं समासेन वक्ष्यामि ॥ इति नियुक्तिगाथात्रयार्थः ॥ १०७४ ॥ १०७५ ॥ १०७६ ॥ अथाहरण-हेत्वादिस्वरूपं भाष्यकारो व्याख्यातुमाह हेऊ अणुगम-वइरेगलक्खणो सज्झवत्थुपज्जाओ। आहरणं दिढतो कारणमुववत्तिमेत्तं तु ॥ १०७७॥ एवं पयाण निवहो हेऊ-दाहरण-कारणत्थाणं । अहवा फ्यनिवहो च्चिय कारणमाहरण-हेऊणं ॥ १०७८ ॥ 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येवंलक्षणः साध्यस्य साधनेन सहाऽन्वयोऽनुगमः, साध्याभावे साधनाभावरूपो व्यातेरेकः, अनुगमश्च व्यतिरेकश्च ती लक्षणं स्वरूपं यस्य स एवंभूतो हेतुः; यथा- अनित्यत्वादिविशिष्टे शब्दादौ साध्ये कृतकत्वादिः । कथंभूतोऽयम् ?, इत्याह- साध्यस्यानित्यत्वादिविशिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्यादिदोषदुष्टत्वेन साध्यसाधकत्वायोगादिति । यत् साधम्र्येण वैधर्येण वा साध्यसाधनायोपन्यस्यते तदाहरणमुदाहरणं दृष्टान्त इत्यर्थः । तत्र यो भोक्ता स कर्ता दृष्टः, यथा देवदत्तः, इति साधोदाहरणम् । यस्तु न कर्ता स भोक्तापि न भवति यथाऽऽकाशम् , इति वैधर्योदाहरणम् ।। कारणं तु यद्यप्यन्यत्र हेतुरेवोच्यते तथापीह हेतोः साक्षात् पृथगेवोपादानात् कारणमुपपत्तिमात्रमेवावगन्तव्यम् । यथा , कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य । सूर्यप्रज्ञप्तर्वक्ष्य ऋषिभाषितानां च ॥ १०७५ ॥ एतेषां नियुक्ति वक्ष्येऽहं जिनोपदेशेन । आहरण-हेतु-कारणपदनिवहामिमा समासेन ॥ १०७६ ॥ २ हेतुरनुगम-क्यतिरेकलक्षणः साध्यवस्तुपर्याय: । आहरण दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ १०७७ ॥ एवं पदानां निवहो हेतू दाहण-कारणार्थानाम् । अथवा पदनिवह एव कारणमाहरण-हेतूनाम् ॥ 104॥ ॥४९३॥ Jan Education Intera For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy