SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥४९५॥ Jain Educationis Internatio सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुत्रीए । १०८० ॥ सामायिकस्य निर्युक्तिः सामायिकनिर्युक्तिः, तां वक्ष्ये । कथंभूताम् १, उपदेशितामादौ तीर्थकर - गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाठ्या - जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततुः शय्यंभवादिभि: । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्यपरम्परागतां पश्चात् स्वकीयेनैवाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टाम् ।। इति निर्युतिगाथार्थः ।। १०८० ॥ 'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकारः - जिण-गण हरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवहिं ॥१०८१ ॥ जिन - गणवरलक्षणेन गुरुजनेन देशितम्, ततो जम्बूस्वाम्याद्याचार्यपारम्पर्येणाऽऽगताम् अथवा जिन-गणधरेम्य आरभ्य जम्बूस्वाम्यायाचार्य परम्परयाऽऽगतां सतीं पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्धा तनिर्युक्तिं वक्ष्यामि' इति प्रक्रम इति ।। १०८१ ॥ 'पैरंपरएण' इत्यस्य भावार्थमाह उज्जेणीओ नीया जहिट्टगाओ पुरा परंपरया । पुरिसेहिं को संबिं तहागएवं परंपरा | १०८२ ॥ ज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारयद्भिरिष्टकाः प्राकारकरणहेतोः कौशावीं नगरीं नीताः, तथैवेयमपि निर्युक्तिराचार्य परम्परयाऽऽगता । इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चाऽवश्यकवृत्तितो विस्तरतोऽवसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किञ्चिदत्रापि लिख्यते ; तद्यथा अत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ निवेशितमुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी । तत्र च सहस्रानीकराज - १ सामायिक नियुक्तिं वक्ष्य उपदेशितां गुरुजनेन । आचार्य परम्परकेणाऽऽगतामानुपूर्व्या ॥ १०८० ॥ २ गाथा १०८० । ३ जिन - गणधर गुरुदेशितामाचार्यपरम्परागतां ततः । भगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ १०८ ॥ ४] उज्जयिनीतो नीता यथेष्टकाः पुरा परम्परया । पुरुषः कौशाम्बीं यथागतेयं परम्परया ॥। १०८२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥४९५।। www.lainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy