________________
वृहद्वात्तिः
कुमार 80
गतार्थे एव ।। १२३२ ॥ १२३३॥ विशेषा०
अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह
तेइयकसायाणुदए पच्चक्खाणावरणनामधेजाणं । देसे-कदेसविरइं चरित्तलंभं न उ लहंति ॥ १२३४॥ ॥५४५॥
सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आकृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह-ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम् , नत्रा प्रतिषि द्धत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः ? इति । अत्रोच्यते-तत्र नञ् सनिषेध उक्तः, इह त्वाङो मर्यादे-षदर्थत्वात् , आ- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह- देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलप्राणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायाद्यतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्तां 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहंति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ १२३४ ।।
भाष्यम्
सव्वं पच्चक्खाणं वरेंति ते जं न देसमेएणं । पञ्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ १२३५ ॥
यद् यस्मात् सर्वविरतिरूपं सर्वं प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन प्रत्याख्यानाBR वरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् ?, इत्याशङ्कयाह- 'आ मज्जादी-सद
10॥५४५॥ १ घ.छ. 'तीयाना' । २ तृतीयकपायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ १२३४ ॥
३ सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ १२३५ ॥
Jan Education Internatio
For Personal and Private Use Only
Palww.jaineltrary.org