________________
त्येसु त्ति' आङ् इह मर्यादायाम् , ईषदर्थे वा आ- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमावृण्वन्ति, अथवा आ- ईपत् सावद्यविशेषा योगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी
प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्रं न प्रत्याचष्टे, तदेतत्कषायावरणसामर्थ्यात् , इत्यनया विवक्षयेषत्प्रत्याख्या॥५४६॥ | नावरणा एतेऽभिधीयन्त इति ।। १२३५ ॥
आह-ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशङ्कय पाह
नासंतस्सावरणं न सतोऽभव्वाइविरमणपसंगा । पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ १२३६ ॥
एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्पसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्त्वेन विरतिमत्त्वप्रसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्रत्याख्यानपरिणतेरावरणा: प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ १२३६ ॥
एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह
उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥१२३७॥
येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवल| ज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽत्रियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्यानां केवलम् , | किन्त्वातमिति चेत् । तदयुक्तम् , मल्लकसंपुटातप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽत्रियते । तद्धि जीवद्रव्यरूपतया सदाऽऽत्रियते, आविर्भूततत्परिणत्या त्वसदाऽऽत्रियते, सदसद्रूपयोश्च कथश्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात् केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः; एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु
नोच्यते, अन्धविस्तरभयात् ।। इति गाथात्रयार्थः ॥ १२३७ ॥ KARNक.ग, 'त्ररू। २ क.ग. 'शधाह' । नाऽसत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः ।। १२३६ ॥
१ उदये विरतिपरिणतिनं भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ १२३७ ॥
F
11५४६॥
Jan Education Internation
For Personal and Private Use Only
aww.jaineltrary.org