SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भाध्यम टवात विशेषा. सव्वं पि किमय देसो केवलबजाणि वाविसदेणं । चत्तारि खओवसमे सामइयाई च पाएणं ॥११८॥ सव्वकसायावगमे केवलमिह नाण-दंसण-चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥११८२॥ ॥५२८॥ सर्वमपि श्रुतं क्षायोपशमिकभाववर्ति, किमुत तद्देशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जानि चत्वारि ज्ञानानि, सामायिकानि च सम्यक्त्व-श्रुत-देश-सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिको-पशमिकानीति । इह 'नण्णत्थ खए कसायाण' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं चेति । एतानि त्रीणि सर्वेषामेव क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिक सम्यक्त्वं पुनस्तेषामनन्तानुवन्धिचतुष्टयरूपदेशक्षयेऽपि AA भवति । ततः सर्वेष्वपि ज्ञान-दर्शन-सम्यक्त्व-चारित्रेषु क्षायिकेषु जातेषु सत्सु धुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥११८१॥११८२॥ अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह कहमेयाणमलाभो लाभो व कमो तदावरणया वा । आवरणखउवसमो समोखओ वा कहं करस ?॥११८३॥ कथं पुनरेतेषां सम्यक्त्वादीनामलाभः १, कथं वा लाभ:- कुतो हेतोरित्यर्थः १, को वा लाभक्रमः, कस्य वा किमावरणम् १, कस्य वा कथमावरणक्षयोपशमः १, कथं वोपशमः १, क्षयो वा ? इत्येका पातना ॥ ११८३ ।। पातनान्तरमाह अहवा तवाइमइयं कहमारूढो तरुं जिणो कह वा । तत्तो पवक्खमाणा जाया जिणपवयणुत्पत्ती ?॥११८४ ॥ अथवा, 'तैव-नियम-नाणरुक्खं' इत्यादि पागुक्तम् , तत्रेदानीमेतत् पृच्छयते- तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता ? इति ॥ ११८४ ॥ सर्वमपि किमुत देशः केवलवानि वाऽपिशब्देन । चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ ११८१॥ . ___सर्वकषायापगमे केवलमिह ज्ञान-दर्शन-चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ १९८२ ॥ २ गाथा ११८॥ ३ क.ग. कं पुनस्तेषां सम्यक्त्वमन' । ४ कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ ११८३॥ ५ क.ग.'म्यग्ज्ञानादी'। । अथवा तपदिमयं कथमारूडस्तरं जिनः कथं वा। ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः ॥ १९८४ ॥ ७ गाथा १०९४ । ॥५२८॥ For Personal and Private Use Only www.janelorary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy