SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बृहदतिः । विशेषा. ॥४१॥ तस्तथैवाऽनुष्ठितं तैरपि । तदेवंभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्तं द्रव्यावश्यकम् ॥ ८६८ ॥ - अथ भावावश्यकमभिधीयते- तच द्विधा- आगमतः, नोआगमतश्च । तदेतदुभयमप्याह आगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥८६९॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः । नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वाद् नोशब्दस्यति॥८६९॥ इदं च त्रिविधमिति दर्शयन्नाह लोइय लोउत्तरियं कुप्पावयणं च तं समासेणं । लोउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥८७०॥ तद् नोआगमतो भावावश्यक त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुप्रावचनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यके बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावचनिकम् , लोकोत्तरं च' इति । तत्र लौकिक नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराह्ने रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रवणादेर्मुखवस्त्रिकाप्रत्युपेक्षणा-ऽऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गसुखप्राप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शाखेधिक्रियत इति ॥ ८७० ॥ अथावश्यकस्य पर्यायनामान्यभिधित्सुराह तस्साभिन्नत्थाइं सुपसत्थाई जहत्थनिययाई । अब्बामोहाइनिमित्तमाह पजायनामाइं ॥ ८७१ ॥ तस्याऽऽवश्यकस्य पर्यायनामान्याहेति संबन्धः । कथंभूतानि ?, अभिन्नार्थानि, सुप्रशस्तानि, यथार्थो व्यवस्थितस्तथैव निय Sasranaloos १ क.ख.ग. 'अधुना भा' । ३ आगमतो भावावश्यकं तदर्थोपयोगपरिणामः । नोआगमतो भावे परिणामो ज्ञान-क्रिययोः ॥ ५९॥ ३ लौकिकं लोकोत्तरिक कुप्रावनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ ८७.॥ । तस्याइभिशाानि सुप्रशस्तानि यथार्थनियतानि । अन्यामोहादिनिमित्तमाह पर्यायनामानि ॥ ८७1॥ ॥४१४॥ For Pesona Pe User
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy