SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विशेषा- ॥५८४॥ अथवा, स व्याख्यानविधिरधिकृत एवेह द्रष्टव्यः 'सा' इति प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । कथं पुनरसाविहाधिकृतः , इत्याह- यद् यस्माद् व्याख्यानाङ्गमिति, ततस्तस्मादनुगमेऽधिक्रियत इति प्रक्रमः । यदि नाम व्याख्यानाङ्गमसी, तथापि कथमनुगमेऽन्तर्भवति , इत्याह- यद् यद् व्याख्यानाङ्ग, तत् तद् यस्मादनुगमः, तत्कारणत्वात् , व्याख्यानाहं च व्याख्यानविधिः, तस्मादनुगमेऽन्तर्भवतीति ॥ १३५७॥ व्याख्यानाङ्गत्वमेवाऽस्य भावयितुमाह सुत्ताणुगमाईए वक्खाणविही जओ तदंगं सा । जं च सुयावसरे चिय सफलाइं गवाइनायाइं ॥१३५८॥ यतश्च सूत्रानुगमस्यादौ प्रथमं व्याख्यानविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः, तथा चेहापि व्याख्याविधान पूर्वमुक्तम् ___ 'सुत्तं पयं पयत्यो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ १ ॥ यत्तदोनित्याभिसंबन्धात् , तस्माद् व्याख्यानाङ्गमसौ। यच्च यस्मात् श्रुतावसर एव सूत्रानुगमप्रस्ताव एव 'गोणी चंदणकथा चेडीउ सावए बहिरगोहे' इत्यादिनाऽत्रैवानन्तरं वक्ष्यमाणानि व्याख्यानविधिगतानि गवायुदाहरणानि सफलानि भवन्ति, नान्यथा । इदमुक्तं भवति-सूत्रव्याख्यानविधिविषयाण्येव हि गवायुदाहरणानि वक्ष्यन्ते, तानि च सफलानि तदा भवन्ति यदा व्याख्यानविधिरनुगमाङ्गमेव भवति । तद्धहिर्भूतत्वे तु तस्य तानि निरालम्बनान्येव स्युरिति ॥ १३५८ ॥ अत्र प्रेरकः प्राह जैइ साणुगमंगं चिय दारविहीए तओ किमाईए । उयारेउं भन्नइ उक्कमकरणे गुणो को णु ? ॥१३५९॥ यदि स व्याख्यानविधिरनुगमानमेवेष्यते, तद्यग्रतोऽनुगमादेरवतार्याऽऽकृष्य किमिति 'उदेसे निदेसे य निग्गमे' इत्यादिवक्ष्यमाणद्वारविधेरादौ समानीय भण्यते- 'गोणी चंदनकथा' इत्यादिना किमिति द्वारविध्यादौ भणिष्यते ? इत्यर्थः । यदेव ह्यग्रे मूत्रं व्याख्यास्यते तदेव तर्हि व्याख्यानविधिः 'गोणी चंदनकथा' इत्यादिर्वक्तुमुचितः, किमिति 'उद्देसे निइसे य' इत्यादिरविधिरांगेव प्रस्तुतस्थाने निर्दिष्टः १, इति भावः । को खेवमुत्क्रमकरणे गुणलाभः १-न कश्चिदित्यर्थः ॥ १३५९ ॥ एत्रानुगमादी व्याख्यानविधियंतस्तदनं सः । यच श्रुतावसर एव सफलानि गवादिज्ञातानि ॥ १३५८ ॥ १ गाथा १००२ । ३ गाथा १४३५।। ४ यदि सोऽनुगमानमेव द्वारविधौ ततः किमादौ । अवतार्य भण्यते उक्कमकरणे गुणः को नु॥ १३५९ ॥ ५ गाथा ९७३ । ॥५८४॥ POL Jan Education internet For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy