________________
विशेषा
बहन
॥५८२॥
एतदेवाह भाष्यकार:पासंगियमाइतियं दारविहि त्ति विहि उ उवग्घाओ । अणुओगदारं पुण चउत्थमिटुं नयविहि त्ति ॥१३५१॥
सीसा-यरियपरिक्खा वक्खाणविहि त्ति कहणमज्जाया। सुत्तप्फासियजुत्ती सुत्ताणुगमोऽयमणुओगो ॥१३५२॥ गाथाद्वयमपि गतार्थम् ॥ १३५१ ॥ १३५२ ।। अथ प्रेरकः पाहकिं पुण चउत्थदारं नयविहिमभिधाय तोऽणुओगोत्ति। चउदारासंगहिया वक्खाणविहि त्ति किंगहिया?॥१३५३॥
नन्वनुयोगो व्याख्यानरूपत्वादनुगम एव, अत उपक्रमो निक्षेपानुगमो नय इत्यनुयोगद्वारोपन्यासक्रममाश्रित्य नयानां पूर्वमेवानुयोगोपन्यासो युज्यते । इति कथमिह चतुर्थद्वारवर्तिनो नयानभिधाय पश्चात् तृतीयद्वारवय॑नुगमरूपस्यानुयोगस्योपन्यासः कृतः । अपरश्च, चतुरनुयोगद्वारात्मकमेव शास्त्रं भवति । यश्चायमत्र व्याख्यानविधिरुपन्यस्तः स चतुर्णामनुयोगद्वाराणां मध्यादेकेनापि न संगृह्यते; तथाहि- न तावदयमुपक्रम-निक्षेप-नयेष्वन्तर्भवति, तल्लक्षणायोगात् । नाप्यनुगमे । अतो न व्याख्यानविधिः सूत्रा| नुगमरूपः, नापि सूत्रस्पर्शिकनियुक्त्यात्मकः, अतश्चतुरनुयोगद्वारासंगृहीत्वेनाप्रस्तुत्वात् कथमाकास्मकोऽत्र व्याख्यानविधिहीतः ? इति ।। १३५३ ॥
अत्राचार्यदेशीयस्य कस्याप्युत्तरमुपदय, निराकृत्य च घटमानकं स्वकीयमुत्तरं मूरिराह
बंधाणुलोमयाए केई न जओ तई कमेणं पि। तीरइ निबंधे जे तेणेयं बुद्धिपुव्व त्ति ॥ १३५४ ॥ केचिदाचार्यदेशीया मन्यन्ते- एवमेव बन्धानुलोम्यादनुयोगनयविधिविपर्ययः । एतच्च 'न जओ तइ त्ति' यतः क्रमेणापि निव
PRASOPEN
। प्रासनिकमादित्रिक द्वारविधिरिति विधिस्तूपोद्धातः । अनुयोगद्वारं पुनश्चतुर्थमिष्टं नयविधिरिति ॥ १३५१॥
शिष्या-ऽचार्यपरीक्षा व्याण्यानविधिरिति कधनमर्यादा । सूत्रस्पर्शिकयुक्तिः सूत्रानुगमोऽयमनुयोगः ॥ १३५२ ॥ २ किं पुनश्चतुर्थद्वारं नयविधिमभिधाय ततोऽनुयोग इति । चतुर्दारासंगृहीतो व्याख्यानविधिश्च किं गृहीतः ॥ १३५३ ॥ । बन्धानुलोमतया केचित् न यतः सा क्रमेणापि । शक्यते निवन्द्वं तेनेयं पुतिपूर्वेति ॥ १५ ॥
॥५८२॥
मानकरडमसाल
OPPERS
Jan Education Intemat
For Personal and Private Use Only
Av
w ww.jaineltrary.org