SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्दत्तिः । ॥४५०॥ । उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहितः, इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात् ।। इति सप्तदशगाथार्थः॥९५६ ॥ ॥ इत्युपक्रमः समाप्तः ॥ अथ निक्षेपलक्षणं द्वितीयमनुयोगद्वारमभिधित्सुराह भण्णइ धिप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेतव्वं तओऽवस्सं ॥९५७ ॥ यस्माद् नामादिनिक्षेपानुसारतः शास्त्रम् , अध्ययनम् , उद्देशको वा सुखेनैव भण्यतेऽभिधीयते, सुखेनैव च गृह्यतेऽधिगम्यते, तस्मात् शास्त्रादेः संबन्धी ओघो, नाम, सूत्रं चावश्यमेव निक्षेप्तव्यम् । एतेन च यद् निक्षेपस्य पूर्व सामान्येन त्रैविध्यमुक्तम् , तदिदानी विशेषतो दर्शितमवगन्तव्यम् । तद्यथा-त्रिविधो निक्षेपः- ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्चेति ॥ ९५७ ॥ तत्रौघः किमुच्यते ?, इत्याह ओहो जं सामण्णं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ ज्झवणा य पत्तेयं ॥९५८॥ नामाइचउब्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउज्जं चउसु पि कमेण भावेसु ॥ ९५९ ॥ इह यत् श्रुतस्य जिनवचनरूपस्य सामान्यमङ्गा-ऽध्ययनो-देशकाँदिकं नाम तदोघ इत्युच्यते, सामान्यं शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात् तद्विषयं सामान्यनाम पाह- अध्ययनम् , अक्षीणम् , आयः, क्षपणा चेति । इदं च सामायिकादिशाखविशेषस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यते; तद्यथा- नामाध्ययनम् , स्थापनाध्ययनम् , द्रव्याध्ययनम् , भावाध्ययनम् । तथा, नामाक्षीणं, स्थापनाक्षीणम् , द्रव्याक्षीणम् , भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुर्वपि भावेषु भावाध्ययने, भावाक्षीणे, भावाऽऽये, भावक्षपणायां चेत्यर्थः । किम् ?, इत्याह-सामायिकमायोज्यम्सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्धव्यमित्यर्थः ॥ ९५८ ॥ ९५९ ॥ १ भग्यते गृह्यते च सुखं निक्षेपपदानुसारतः शाखम् । ओघो नाम सूत्र निक्षेप्तव्यं ततोऽवश्यम् ॥ ९५७ ॥ २ ओघो यत् सामान्य श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ ९५८ ॥ नामादिचतुर्भेदं वर्णयित्वा धुतानुसारेण । सामायिकमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ ९५९ ॥ ३ घ. छ. 'दि ना'। POSeeo ॥४५॥ Jan Education intamata For Don Pee Only FOwww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy