SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥४३२॥ नाऽपि नयमतविकलोऽनुगम इति । यतश्च संवन्धरूप उपक्रमः संबन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय न्यस्त निक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते ब्याख्यायते नानाविधानानाभेदेनेयः तस्मादयमेवानुयोगद्वारक्रमः॥९१५ ॥ ९१६ ॥ ॥ इति क्रमप्रयोजनहारं समाप्तम् ॥ ॥ तत्समाप्तौ च तस्स फल-जोग-' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावोपक्रमतो विस्तरेण पुरस्ताद् वक्ष्यते । तथा, आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थोऽधिकार-समवतारलक्षणः पद्भिर्भेदैविस्तरेणाभिधास्यते । विस्तरवतश्चार्थस्यैदंपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थं वक्ष्यमाणभावोपक्रमगतम् , आनुपूर्व्यादिषडर्थगतं च संक्षेपमाह गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टइ किमिदं दव्वं गुणो कम्मं ?॥९१७॥ जीवगुणोऽजीवगुणो किं नाणं दंसणं चरित्तं वा । पच्चक्खं अणुमाणं ओवम्ममहागमो वावि? ॥ ९१८ ॥ लोइय लोउत्तरिओ किं सुयमत्थोऽहवोभयं होजा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ? ॥९१९॥ किं दिडिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को वच्चो ? ॥९२०॥ को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेवमाईहिं ॥ ९२१ ॥ इह सामायिकाद्यध्ययनार्थ बुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुप्रसन्नः स्यादिति भावोपक्रम१ गाथा २ ॥२ गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म ? ॥ ९१७॥ जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमधाऽऽगमो वापि ॥ ९१८॥ लौकिको लोकोत्तरिकः किं श्रुतमर्थोऽधवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य ! ॥ ९१९॥ किं रष्टिवादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ १२॥ को वा समयैकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तब्यमिहेवमादिभिः ॥ ९२१ ॥ ॥४३२॥ Jan Education inten For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy