________________
विशेषा.
बृहद्वत्तिः ।
॥४३२॥
नाऽपि नयमतविकलोऽनुगम इति । यतश्च संवन्धरूप उपक्रमः संबन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय न्यस्त निक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते ब्याख्यायते नानाविधानानाभेदेनेयः तस्मादयमेवानुयोगद्वारक्रमः॥९१५ ॥ ९१६ ॥
॥ इति क्रमप्रयोजनहारं समाप्तम् ॥
॥ तत्समाप्तौ च तस्स फल-जोग-' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावोपक्रमतो विस्तरेण पुरस्ताद् वक्ष्यते । तथा, आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थोऽधिकार-समवतारलक्षणः पद्भिर्भेदैविस्तरेणाभिधास्यते । विस्तरवतश्चार्थस्यैदंपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थं वक्ष्यमाणभावोपक्रमगतम् , आनुपूर्व्यादिषडर्थगतं च संक्षेपमाह
गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टइ किमिदं दव्वं गुणो कम्मं ?॥९१७॥ जीवगुणोऽजीवगुणो किं नाणं दंसणं चरित्तं वा । पच्चक्खं अणुमाणं ओवम्ममहागमो वावि? ॥ ९१८ ॥ लोइय लोउत्तरिओ किं सुयमत्थोऽहवोभयं होजा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ? ॥९१९॥ किं दिडिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को वच्चो ? ॥९२०॥
को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेवमाईहिं ॥ ९२१ ॥ इह सामायिकाद्यध्ययनार्थ बुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुप्रसन्नः स्यादिति भावोपक्रम१ गाथा २ ॥२ गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म ? ॥ ९१७॥
जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमधाऽऽगमो वापि ॥ ९१८॥ लौकिको लोकोत्तरिकः किं श्रुतमर्थोऽधवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य ! ॥ ९१९॥ किं रष्टिवादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ १२॥ को वा समयैकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तब्यमिहेवमादिभिः ॥ ९२१ ॥
॥४३२॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary