________________
बृहद्वत्तिः।
न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिक्ति; यथा भिषक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाविशेषाभिमेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तप्रकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ १०३९ ।। ॥४८२॥
अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह
अहव सुहोतारुत्तारणाई दवे चउव्विहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ १०४०॥ तव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तइयं च बोडियाणं चरिमं जइणं सिवफलं तु॥१०४१॥
इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतारं सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतारं दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति प्राणिनस्तत् सुखावतारम् , सुखेनैव यत उत्तरन्ति- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् ; इत्याद्यभङ्गवर्तितीर्थभावार्थः । एवमन्यत्रापि ।
एतच्च सरजस्कानां शैवानां संबन्धि वेदितव्यम् । तथाहि- राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्ग-मनो-वाक् कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात, यथा कथश्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव प्राणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्य सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकखाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुमांस्तद्दीक्षां न परित्यजेत् । किश्च,
"शैवो द्वादश वर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ १॥" इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात सुखेनैव तद्दीक्षां जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥१॥ द्वितीयभङ्गकवति तीर्थ 'तव्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । तथाहि"मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १॥"
___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुन्नंसि अगारंसि मणुन्नं झायए मुणी ॥१॥" १ अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विधं तीर्थम् । एवमेव भावेऽपि तत्रादिमकं सरजस्कानाम् ॥ १०४ ॥
सौगतानां द्वितीय विषयसुखकुशावभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु ॥ १०४१॥ २ मनोज्ञं भोजनं भुक्त्वा मनोजं शयनाऽऽसनम् । मनोज्ञेऽगारे मनोशं ध्यायति मुनिः ॥1॥
॥४८२॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.org