SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । तस्य तद्धेतुकत्वादित्यर्थः। प्रकृते योजयन्नाह- 'स परंपरओ येत्यादि' चकारस्य भिन्नक्रमत्वात् स च समुद्भव उत्पादोऽत्र प्रस्तुते विशेषा० सामायिकनियुक्तः परम्परात आचार्यपारम्पर्यादिति । यतः परम्परकात् किम् ?, इत्याह- 'जओ तमागयं ति' यतो जम्बूस्वाम्याधाचार्य- पारम्पर्यात तत सामायिकमागतम् , तत एव तनियुक्तिसमुद्भवः । 'इओ तदुवयारो त्ति' इतोऽस्मात् कारणात् सामायिकनियुक्तेस्तदुप॥४९८॥ चार आगतत्वोपचारः क्रियते ; आगतशब्दश्वेहोत्पत्तिवचनो बोधवचनो वा मन्तव्यः । इदमत्र हृदयम्- यस्य वस्तुनो यस्माद् वस्तुनः सकाशात् समुद्भवस्तद् वस्तु तस्माद् वस्तुन आगतमिवागतं व्यपदिश्यते । यथा कार्षापणरूपकादिसमुद्भूतं धान्य-भोजनादि, घटादेः समुद्भूतं रूपादिज्ञानं वा ततः समागतमित्युच्यते । स च समुद्भवोऽत्र सामायिकनियुक्तर्यत आचार्यपारम्पर्यात् तत् सामायिकमागतं तत एव भवति, अत इह सामायिकनियुक्तेस्तस्मादाचार्यपारम्पर्यात् तदुपचार आगतत्वोपचारो विधीयते ॥ इति गाथाचतुष्टयार्थः ।। १०८४ ॥ अथ नियुक्तिशब्दार्थमाह 'निज्जुत्ता ते अत्था जं बहा तेण होइ निज्जुत्ती । तहवि य इच्छावेइ विभासिउं सुत्तपरिवाडी ॥१०८५॥ निश्चयेन, आधिक्येन, आदी वा, साधु वा यथा भवत्येवं युक्ताः संबद्धाः सूत्रे नियुक्ता एव 'जं ति' यद् यस्मात् कारणात् ते प्रासद्धाः श्रुताभिधेया जीवादयोऽर्था अनया प्रस्तुतनियुक्त्या बद्धा निबद्धा व्यवस्थापिता व्याख्याता इति यावत् , तेनेयं नियुक्तिर्भवति, निर्युक्तानां सूत्रे प्रथममेव संबद्धानां सतामर्थानां व्याख्यारूपा योजनं युक्तिः, नियुक्तयुक्तिरिति प्राप्ते युक्तलक्षणस्य मध्यपदस्य लोपाद् नियुक्तिः, यथा पद्ममुखी कन्या, इति सूत्रे नियुक्तानामेवार्थानां व्याख्या नियुक्तिर्भण्यत इत्यर्थः। ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा एव सन्ति, तहि किमिति ते नियुक्त्या व्याख्यायन्ते , इत्याह- तहवि येत्यादि' यद्यपि मूत्र एवाऽर्थाः संबद्धाः सन्ति तथापि सूत्रे नियुक्तानप्यर्थान् विभाषितुं व्याख्यातुं सूत्रपरिपाटी सूत्रपद्धतिरेवैषयति प्रेरयति | प्रयोजयति । इदमुक्तं भवति- सतोऽप्यर्थानप्रतिबुध्यमाने श्रोतरि तदनुग्रहार्थ गुरुं सूत्रपरिपाट्यव विभाषितुमेषयतीव 'इच्छत इच्छत मां KO व्याख्यातुम्' इत्येवं प्रयोजयतीत्यर्थः॥ इति नियुक्तिगाथासंक्षेपार्थः॥ १०८५॥ विस्तरतो व्याख्यातुं भाष्यकारः पाह निर्युक्तास्तेऽर्था यद् बदास्तेन भवति नियुक्तिः । तथापि चेषयति विभापितुं सूत्रपरिपाटी ॥ १०८५ ॥ ॥४९८॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy