________________
विशेषा० ॥४१९॥
यदि च मूरिरेतद् ब्रूयात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाऽङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम् , इति न तस्य निर्विषयतेति भावः। हन्त ! तीनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् ?, तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतप्राप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भावः । न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ ८८२॥
अथाचार्यः प्रतिविधानमाह
आगम सुओवओगो सुद्धो चिय न चरणाइसंमिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥८८शा
इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते- परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचनं नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं । कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो | भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः । यदि वा, चरणादिमिश्रेऽपि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्य विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्नं विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥ ८८३ ।।
तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह
चरणाइसमेयम्मि उ उवओगो जो सुएन तओ समए। नोआगमो त्ति भण्णइ नोसद्दो मीसभावम्मि ॥८८४॥
चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दश्चेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात्, देशनिषेधवचनो वा ? ॥८८४ ।।
तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसव्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु ॥८८५॥
, आगमतः श्रतोपयोगः शुद्ध एवं न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्प चरणादिभिशस्य ॥ ३ ॥ २ चरणादिसमेते तूपयोगो यः श्रुते सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ ८८४॥ ३ सर्वनिषेधे दोषः सर्वश्रुतमनागमः प्रसज्येत । भवेद् वाऽनागमवः श्रुतवर्जमनायमचतं तु ॥ ८८५ ॥
॥४१९॥
TOTO toleo
Jain Education Internatio
For Donald
Use Only
ENwww.jaineltrary.org