SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः । ॥५५२॥ ॥ उक्तमावरणद्वारम् ।। अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह बारसविहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ १२५४ ॥ द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते वाशब्दात् क्षयोपशमे चार्धविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थः ॥ १२५४ ॥ भाष्यम् खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहिं ॥ १२५५॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं मनः॥ १२५५ ।। क्षीणादिकषायस्वरूपमाहखीणा निव्वायहुयासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥१२५६॥ व्याख्यातार्था, नवरमविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककपायाः । क्षयोपशमावस्थेषु हि कपायेषु दलिकस्य वेदनमप्यस्ति, तच्च विघट्टितवह्निकल्पमिति ॥ १२५६ ॥ अथ कस्य चारित्रस्य कथं लाभः १, इत्याह---- खयओ वा समओ वा खओसमओ व तिण्णि लब्भन्ति । सुहुम-हक्खायाई खयओ समओ व नण्णत्तो॥१२५७॥ सामानमारकमलनाथन HORE , द्वादशविधे कपाये क्षपिते उपशमिते बा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ १२५५ ॥ २ क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ १२५५ ॥ ३ क्षीणा निवांतहुताशन व भस्मपिहित इवोपशान्ताः । दरविध्यातविघट्टितज्वलनौपम्याः क्षयोपशमाः ॥ १२५६॥ ४ क्षयतो वा शमतो वा क्षयोपशमतो वा त्रीणि लभ्यन्ते । सूक्ष्मा-ऽथाण्याते क्षयतः शमतो वा मान्यतः ॥ १२५७ ॥ ५५२॥ For Pesond ere
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy