________________
विशेषा
वृहदत्तिः ।
॥५४९॥
SODEDICIDIOload
यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, तेषामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरमणं मूलगुणो मा भूत , उपकारित्वाविशेषात् । पूर्वापरविरोधश्चैवमनभ्युपगच्छतो भवतः, तथाहि- भवतैवानन्तरमुक्तं यथा'महाव्रतसंरक्षणादुत्तरगुण इदं, समितिवत्' इति । इदानीं त्वभिधत्से-'महाव्रतसंरक्षणाद् मूलगुण एतदिति । अत्रोच्यते-किमिह विरुद्धम् ?, उभयधर्मकं हि रात्रीभोजनविरमणम् , यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजप्राणातिपातादनिवृत्तत्वात् , निशि भोजनेऽपि मूलगुणानामखण्डनात् , अत्यन्तोपकाराभावादितिः तिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् , रजनिभोजने च तत्संभवात् , अतस्तद्विधाने मूलगुणानां खण्डनात् , तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः । तपाप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति ।। १२४४ ।।
आह च
सव्वव्वओवगारिं जह तं न तहा तवादओ वीसु। जंते, तेणुत्तरिया होति गुणा तं च मूलगुणो ॥१२४५॥
'ज ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम् , न तथा तपः-समित्यादयो विष्वक् पृथक् , तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनव्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिव्रतानां पञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् , एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ॥ १२४५ ॥
अथ "संजलणाणं उदए' इत्यादिनियुक्तिगाथोत्तरार्धव्याख्यामाह
ईसिं सयराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि ॥ १२४६ ॥
अकसायमहक्खायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि ॥१२४७॥ घ.छ. 'अथवा म' । २ सर्ववतोपकारि यथा तद् न तथा तपादयो विष्वक् । यत् ते, तेनौत्तराहा भवन्ति गुणास्तच मूलगुणः ॥ १२४५ ॥ ३ गाथा १२३८ ।
४ ईषद् झगिति वा संपाते वा परीषहादीनाम् । ज्वलनात् संज्वलना नाऽधाख्यातं तदुदये ॥ १२४६ ॥ अकषायमधाख्यातं यत् संज्वलनोदये न तत् तेन । लभ्यते लब्धं च पुनश्यति सर्व तदुदये ॥ १२४७ ॥
॥५४९॥
Jan Education interna
For Personal and Private Use Only
www.jaineitrary.ary