________________
विशेषा.
बृहद्वत्तिः ।
॥५५०॥
अबERPOSES
ने हु नवरिमहक्खाओवधाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥१२४८॥
इह संशब्दस्य त्रयोऽर्थाः, तद्यथा- ईषज्ज्वलनात् संज्वलनाः, अथवा, 'सयराहं' झगिति ज्वलनात् संज्वलनाः, यदिवा, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातचारित्रं न भवति । कुतस्तदुदये तद् न भवति ?, इत्याह'अकसायमित्यादि । 'जं ति' यस्मादकषायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रश्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदये तदपि शेषचारित्रं सातिचारं भवति ।। इति गाथादशकार्थः ॥ १२४६ ॥ १२४७ ॥ १२४८ ॥
अत एवाहसव्वे चिय अइयारा संजलणाणं तु उदयओ होति । मूलछेजं पुण होइ बारसण्हं कसायाणं ॥१२४९॥
सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपि च, अतिचरणान्यतिचाराश्चारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना प्रायश्चित्तेन च्छिद्यतेऽपनीयते यद् दोषजातं तद् मूलच्छेद्यम्- अशेषचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजातं द्वादशानामनन्तानुवन्ध्यऽप्रत्याख्यान-प्रत्याख्यानावरणलक्षणानां कषायाणामुदये संजायते । अथवा, इदं मूलच्छेद्यं दोषजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकषायचतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषायचतुष्कोदये पुनः सम्यक्त्वस्य ।। इति नियुक्तिगाथार्थः ॥ १२४९ ।।
भाष्यम्
अइयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेज्जं वयारुहणं ॥ १२५० ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छेदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य
नहि नवरमथाख्यातोपघातिनः शेपचरणदेशमपि । मन्ति, तेषामुदये भवति यतः सातिचारं तत् ॥ १२५८ ॥ २ सर्व एवातिचाराः संज्वलनानां तूदयतो भवन्ति । मूलच्छेधं पुनर्भवति द्वादशानां कषायाणाम् ॥ १२४९ ॥ ३ अतिचाराश्छेदान्ताः सर्वे संज्वलनहेतवो भवन्ति । शेषकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ १२५० ।।
POS
एमाशाशास्लमवापस
||५५०॥
Jan Education Internation
For Personal and Private Use Only
Laww.jaineltrary.org