Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Government Oriental Library Series.
BIBLIOTHECA SANSKRITA-No. 7.
तैत्तिरीय संहिता अभास्करमिश्रविरचितभाष्यसहिता.
THE TAITTIRIYA SAMHITÁ KRISHNA YAJUR-VEDA
OF THE
WITH TIN
COMMENTARY OF BHATTABHA'SKARAMIS'RA.
Vol. III. (Kanda |--Prasnas 7-8 and Kanda Il-Prasnas 1-2.)
EDITED BY A. MAHADEVA S'A'STRI, B. A., Curator, Government Oriental Library, Mysore.
AND
PANDITARATNAM K. RANGA'CHARYA, Pandit, Government Oriental Library, Mysore.
Published under the Authority of the Government of
His Highness the Maharaja of Mysore.
MYSORE
PRINTED AT THE GOVERNMENT BRANCH PRESS
1895.
Price=Rs. 3.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PREFACE.
In addition to the MSS. included among those noticed in the preface to the volume I., the following MS. has also been used in editing the portion comprised in the present volume :
(1) A Grantha MS. of the commentary on Kaņda II. belonging to the Sarasvati-Bhandára of His Highness the Mahárája of Mysore. Its readings differ in many places from those of Fi and are often preferable to the latter.
MYSORE,
A. M.
June 1895.
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका. ................
प्रथमे काण्डे सप्तमः प्रपाठक:. ऐष्टिकयाजमानब्राह्मणशेषः
अनुवाकः. इडानुमन्त्रणविधिः, (सं१-६-३३-वाके समानातानां) इडानु
मन्त्रणमन्त्राणां ब्राह्मणं च
ऐष्टिकहौत्रब्राह्मणशेषः
इडोपाहानब्राह्मणम् ...
ऐष्टिकयाजमानब्राह्मणशेषः• अन्वाहार्यस्य विधिः. अन्वाहार्यमन्त्रस्य (सं१-६-३०) ब्राह्मणं च... ३
अनूयाजादिशेषाहुत्यनुमन्त्रणमन्त्राणां आप्यायनादिमन्त्राणां उपस्थानादिमन्त्राणां च (सं१-६-४,५,६, वाकानातानां) ब्राह्मणम् अन्तरान्तरा तत्तदनुवन्धिनां केषांचिदर्थानां विधिभिस्साहितम् ...४.६
वाजपेयसंगता आध्वर्यवा मन्त्राः
सावित्रहोममन्त्रः, रथोपावहरणादिमन्त्राश्च रथारोहणादिमन्त्राः ... यूपारोहणादिमन्त्राः ... सप्तानहोममन्त्राः, अभिषेकमन्त्राश्च सप्तदशोजितिमन्त्राः ... अतिग्राह्यमन्त्राः
... ...
. ११
१२
काम्येष्टियाज्याः
सं-२-२-८ मानुवाकानातानां अज्विन्द्रयागादीनां पुरोनुवा.. क्यायाज्याः
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अष्टमः प्रपाठकः.
राजसूय संबन्धि ब्राह्मणम्, मन्त्राश्र.
आनुमतनैरृतादयो यागाः, नैरृतहोमाङ्गमन्त्राश्र. 3-5 आग्नेयादीन्यष्टौ वैश्वदेव हवींषि
***
संसृप्यहवींषिदशपेयतन्त्रम्
www. kobatirth.org
...
450
वरुणप्रघासहवींषि, तदीयाः पत्न्युदानयनादिमन्त्राश्च. 2-5 साकमेधपर्वणि प्रथमेहनि कार्याणि हवींषि तदीयौ मन्त्री, 2-3
द्वितीयेहि कार्याणि हवींषि च . महापितृयज्ञहवींषि तदीया मन्त्राश्च. 2 - 10. त्र्यम्बकहवींषि तदीया मन्त्राश्च. '
...
2-7
शुनासीरीयहवींषि इन्द्रतुरीयहवींषि, 2 पञ्चेध्मीयहोमे मन्त्राः, 3-13
तत्र दक्षिणा विधि: 14 अपामार्गसत्तु होमे मन्त्रा: 15.17 तत्र दक्षिणाविधिः 18 ७ देविकादिषि
...
...
गृहीत जलसंस्कारमन्त्राः, तार्थोष्णीषधारणादिमन्त्राश्च दिव्यास्थापनमन्त्राः, अभिषेक संबन्धिहोममन्त्राश्च. अभिषेकादिमन्त्राः
'रथेन दिग्विजये मन्त्राः ... विजयादूर्ध्वमुपवेशनादिमन्त्राः
अवेष्टयादिहवींषि प्रयुजां हवींषि
सौत्रामण्या मन्त्राः पशवो हवींषि च
...
...
रनिनां हवींषि, अध्वर्युजपमन्त्र: 13 अभिषेचनीयदीक्षणीया च देवसुत्रां हवींषि यजमानहस्तग्रहणादिमन्त्राश्च अभिषेकार्थजलग्रहणमन्त्राः
...
...
...
::
***
...
Acharya Shri Kailassagarsuri Gyanmandir
***
...
...
For Private And Personal Use Only
000
...
...
...
...
...
...
...
...
...
***
***
अनुवाकः.
...
9
काम्येष्टियाज्याः
सं-२-२-९ मानुवाकाम्नातानां आमावैष्णवसारस्वत बार्हस्पत्यमैत्रावरुणयागानां याज्यापुरोनुवाक्याः लिङ्गेन सोमारौद्रादिषु विनियोज्या ऋचः. सं-२-२-१० अनुवाकाम्नातयोः सोमारौद्रसोमा पौष्णयोर्याज्यापुरोनुवाक्याश्च.
९
१०
११
१२
१३
१४
१५
१६.
१७
१८
१९
२०
२१
२२
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकाण्डे प्रथमः प्रपाठक:. काम्याः पशुयागाः, केचिन्नैमित्तिकाश्च
अनुवाकः. भूतिकामग्रामकामप्रजाकामज्योगामयाविनां वायव्याः पशवः, प्रजाकाम
पशुकामयोः प्राजापत्योजस्तूपरः, पशुकामस्य सोमापौष्णस्तश्च. १ वरुणगृहीतस्य वारुणः कृष्ण एकशितिपात् , पशुप्रजाकामानामादित्येभ्यः कामाय अविर्वशा ब्रह्मवर्चसकामस्य बार्हस्पत्या मल्हाः, वचनाक्षमस्य सारस्वती मेषी, ज्योगामयाविनः प्रजाकामविद्यानुरूपकीतिरहितस्य पुरोधायां स्पर्धमानस्य च आग्नेयादयः. स्पर्धमानस्य वैष्णवो वामनः, संग्रामजयार्थिन: ऐन्द्रो ललामः, ग्राम
कामस्य ऐन्द्रः पृश्निसक्थः, अन्नकामस्य राज्यकामस्य च सौम्यो वश्रुः, गतश्रियः प्रतिष्ठाकामस्य पाप्मगृहीतस्य राज्यकामम्य च
ऐन्द्रो ललामः. ब्रह्मवर्चसकामस्य आदित्या दशर्षभा, दुश्चर्मदोषभीतस्य सीमापौष्णश्श्यामः, भ्रातृव्यवत: उक्षवशी, पाप्मगृहीतस्याग्नेयेन्द्रो, ज्योगप
रुद्रस्य वायव्यः पशुकामस्यन्द्र उन्नतः, प्रजाकामस्य ओषधीभ्यो वेहत्, भूतिकामस्येन्द्री
सूतवशा, विच्छिन्नसोमपीथस्य ऐन्द्रामः पुनरुत्सृष्टः, अभिचरतो ब्राह्मणस्पत्यस्तूपरः. प्रामकामस्य बार्हस्पत्यश्शितिपृष्ठः, अनकामस्य पौष्णः श्यामः मारुतः प्रश्निश्च, इन्द्रियकामस्यैन्द्रोरुणः, सनिकामस्य सावित्रीपध्वस्तः, अन्नकामस्य ग्रामकामस्य च वैश्वदेवो बहुरूपः, ज्योगामयाविनः प्राजापत्यस्तूपर:. ब्रह्मवर्चसकामस्य बार्हस्पत्या शितिपृष्टा, वृष्टिकामस्य प्रजाकामस्य च
मैत्रावरुणी द्विरूपा, अनकामस्य ग्रामकामस्य च वैश्वदेवी बहुरूपा,
ब्रह्मवर्चसकामस्य बार्हस्पत्य उक्षवशः, अभिचरतो रौद्री रोहिणी. ७ ब्रह्मवर्चसकामस्य सौरी वशा, अभिचरतो ब्राह्मणस्पत्या बद्मकर्णी, यज्ञ
प्राप्तिकामस्य वैष्णवी वामनः, पशुकामस्य वाष्ट्रो वडवः, शत्रुभिस्सन्धिकामस्य मैत्ररश्वतः, वृष्टिकामस्य प्राजापत्यः कृष्णः. अन्नाद्यापनमनकामस्य वारुणी वशा, अनकामस्य ज्योगामयाविनश्च
मैत्रश्वेतादिः, पुष्टिकामस्य आश्विनी वशा. दुर्ब्राह्मणस्य सोमं पिपासोराश्विनो धूम्रः, मिथ्याभिशस्तस्य वायव्यो गो
मृगः, आश्विने शस्यमाने सूर्यानाविर्भावे सौर्यो बहुरूपः
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काम्या याज्या:
भनुवाकः, सं-२-२-११ वाकानाताना प्रामकामेटिसंज्ञानीष्टीनां पुरोनुवाक्या
याज्याः ... ... ... ११
द्वितीयः प्रपाठकः. काम्या इष्टयः, काश्चिन्नैमित्तिकाश्चप्रजाकामस्य स्पर्धमानस्य संग्राममुपप्रयास्यत: संग्रामंजितवत: जनतामे
ध्यतः जनतामागतवतश्च ऐन्द्राग्न एकादशकपाल:. ... दाद्यतिपत्तिनिमित्तकः पाथिकृतोष्टाकपालः, अव्रत्यचरणानिमित्तकः
व्रातपत्याष्टाकपालः, रक्षोवाधानिवृत्तिकामस्य राक्षोनोष्टाकपाल:, अभिचरतः रुद्रवद्यागः, गोपुरुषमृतिभातस्य सुरभिमद्यागः, युयुत्सोरपमृत्युभीतस्य गृहदाहवतश्च क्षामवद्यागः. ... कामोपनतिकामस्य कामायाष्टाकपालः, स्पर्धमानस्य अभिचर्यमाण
स्य च यविष्ठायाष्टाकपालः, आयुष्कामस्य आयुष्मतेष्टाकपालः, भतिकामस्य जातवेदसेऽष्टाकपालः, कान्तिकामस्य रुक्मतेऽष्टाकपालः, तेजस्कामस्य तेजस्स्वतेऽष्टाकपालः, वैर्यभिभवकामस्य
२
साहन्त्यायाष्टाकपाल:
अन्नकामस्य अन्नपतित्वकामस्य च अन्नवते, अन्नादकामस्यान्नादाय, ज्योगामयाविनः चक्षुष्कामस्य च पवमानादिगुणविशिष्टाय, प्रजाकामस्य पुत्रिणे, रसकामस्य रसवते, वसुकामस्य वसुमते, युयुत्सोः वाजसृते, द्विरग्नयुद्धरणे निमित्त अभिवते, उद्धृताग्निनाशने निमित्ते ज्योतिष्मते यागाः, मन्थनमन्त्रश्च. ... अभिशस्तस्य प्रजाकामस्य च वैश्वानरादिः त्रिहविष्का, पुत्रजनने निमित्ते दर्शाद्यतिपत्तौ च वैश्वानरः, अग्निमुद्वासयिष्यतः आग्नेया
दिहावय, प्रामकामस्य वैश्वानरमारुतहविर्द्वयम्. ... युयुत्सोः आदित्यः, संग्रामायतनगतस्य विद्विषाणयोरनादने शपथं पूर्वमतिकामतः अवेः उभयादतश्च प्रतिग्रहे सनिमेष्यतः आगतस्य च वैश्वानरः....
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुवाकःपशुकामस्य ऐन्द्रः ऐन्द्रियावतश्च, ब्रह्मवर्चसकामस्य घामवतः,
अनकामस्य आर्कवतः, भतिकामस्य धार्मवतादिहविस्वयं, पाप्मगृहीतस्य आंहोमुचः, अन्यपीडितस्य वैमृधः बद्धस्य परियत्तस्य
च त्रात्रे, महायज्ञोपनतिकामस्य अर्काश्वमेधवते यागाः प्रामकामस्य अन्वृजवे, सैन्यकामस्य इन्द्राण्य, युयुत्सोः हतमनसश्च
मन्युमते, अन्यदीयदानार्थिन: दात्रे, उत्तमर्णस्य प्रहात्रे, अपरद्रस्य अपरुन्द्रयमानस्य च सुत्राम्णे, अधिकश्रीकामस्य इन्द्राय यागा:. . अभिचरतः आभिचर्यमाणस्य च आग्नावैष्णवादित्रय, यज्ञोपनतिकामस्य
चक्षुष्कामस्य च आग्नावैष्णवः, सोमेनायजमानस्याध्वरकल्पा. ब्रह्मवर्चसकामस्य अभिचरतः ज्योगामयाविनः परवैरिजननकामस्य
च सोमारौद्रः, चर्मदोषभीतस्य सोमापौष्णः. ... प्रामकामस्य क्षत्रविशोः कलहकामस्य तयोः कलहशान्तिका. मस्य च ऐन्द्रादिहवियं, ग्रामकामस्य ऐन्द्रादिहवियं प्रयङ्गवश्वरुश्च, ज्यैष्ठयकामस्य संज्ञानी
काम्येष्टियाज्याः
सं-२-३-२ वाकानातानां प्राजापत्यसौर्याग्नेयादित्रिहविष्कसो. मेन्द्रदानादित्रिहविष्काणां, सं-२-५-५ वाकानातस्य शिपिविष्टहविषः यत्रकचित्प्रसिद्धयोः वायव्यैन्द्रयोश्च याज्यापुरोनुवाक्याः ...
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरिः
.
तैत्तिरी य सं हि ता भभास्करीयभाष्ययुक्ता.
प्रथमः काण्डः.
सप्तमः प्रश्नः.
पाकयज्ञं वा अन्वाहिताग्नेः पशव उप॑ तिष्ठन्त इडा खलु वै पाकयज्ञ
स्सैषान्तरा प्रयाजानूयाजान् यज'पाकयज्ञमिति पाक-य॒ज्ञम् । वै । अन्विति । आहिताग्नेरित्याहित-अग्नेः । पुशवः । उपेति । तिष्ठन्ते । इडौ । खलु । वै। पाकयज्ञ इति पाकयज्ञः। सा। एषा । अन्तरा । प्रयाजानूयाजानित
'अथ दर्शपूर्णमासयोरेव याजमानशेषस्य ब्राह्मणं प्राजापत्यं काण्डम् । तत्रेडाया आह्रियमाणाया अनुमन्त्रणं विधातुमाह-पाकयज्ञमित्यादि ॥ अत्रेदमुक्तमाचार्येण 'हुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्थाः । अपरिमिता इत्येके ब्रुवते यत्किञ्चान्यत्र विकाराडूयते सर्वास्ताः पाकयज्ञसंस्थाः' इति । पक्वमात्रनिर्वर्तिताः पाकयज्ञाः । अन्ये त्वा
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
मानस्य लोकेवहिता तामांढियाणामभि मन्त्रयेत सुरूपवर्षवर्ण एहीति पशवो वा इडा पशूनेवोप
ह्वयते यज्ञं वै देवा अदुह्रन यज्ञोप्रयाज-अनूयाजान् । यज॑मानस्य । लोके । अवहितेत्यव-हिता । ताम् । आह्रियमाणामित्याह्रियाणाम् । अभीति । मन्त्रयेत । सुरूपवर्षवर्ण इति सुरूप-वर्षवर्णे । एति । इहि । इति । पशवः। वै। इौ । पशून् । एव । उपेति । ह्वयते । यज्ञम्। वै । देवाः । अदुहन् । यज्ञः । असुरान् । अदुहृत् । हु:-'अल्पयज्ञाः पाकयज्ञाः' इति । पाकयज्ञमनु आहिताग्नेः पशव उपतिष्ठन्ते यजमानमेव श्रयन्ते । यहा-आहिताग्नेरिति कर्मणि षष्ठी आहिताग्निं पशव इति । सङ्गतिकरणे आत्मनेपदम् । ‘क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वाञ्चतुर्थ्यर्थे षष्ठी । 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वम् । इडा खल्वित्यादि । इडायाः प्राशनं पाकयज्ञः । सैषेति । 'अन्तरान्तरेण' इति द्वितीया । यजमानस्य लोके स्थाने अवहितावस्थिता । तामित्यादि । पशुसाधनत्वात्ताच्छब्द्यम् पशव इडेति । तस्मादिड एहीति पशूनेवोपवयते । 'निसमुपविभ्यो द्वः' इत्यात्मनेपदम् ॥
"यज्ञं वा इत्यादि ॥ दुहेर्लङि — बहुलं छन्दसि' इति रुट् । 'वैवावेति च छन्दसि' इति निघाताभावः । अदुहदिति व्यत्य
Homl
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भट्टभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
3
1
I
सु॑रा अदु॒ह॒ते ऽसु॑रा य॒ज्ञदु॑ग्धाः परा॑भवन् यो वै य॒ज्ञस्य॒ दोह॑ वि॒द्वान् ॥ ॥ १ ॥ यज॑तेप्य॒न्य॑ यज॑मानं दुहे॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भू॒यादि॒ित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनैवैनं दुहे॒ प्र वै गौ प्रत्तेड़ा यज॑ते । असु॑राः । य॒ज्ञदु॑ग्वा॒ इति॑ य॒ज्ञ - दुग्धाः । परे - ति॑ । अ॒भ॒व॒न् । यः । वै । य॒ज्ञस्य॑ । दोह॑म् । वि॒द्वान् ॥ १ ॥ यज॑ते । अपीति॑ । अ॒न्यम् । यज॑मानम् । दुह्रे । सा । मे । स॒त्याः॑ । आ॒शीरित्या॑शीः । अ॒स्य । य॒ज्ञस्य॑ । भूय॒त् । इति॑ । आ॒ह॒ । ए॒षः । वै । य॒ज्ञस्य॑ । दोह॑ः । तेन॑ । ए॒व । ए॒न॒म् । दु॒हे॒ । । वै । गौः । दु॒ह्रे । प्र॒त्नः॑ । इ । 1 येन चलेरङ् । यज्ञेन दुग्धा यज्ञदुग्धाः । ' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । पराभवनं विनाशः । दोहनं हि रिक्तीकरणम् । 'दुह प्रपूरणे' इति प्रशब्दो हि धात्वर्थनिवृत्तिमाचष्टे प्रस्मरणं प्रस्थानमिति यथा । यज्ञस्तु देवैर्दुग्धोपि स्वमहिम्ना पुनः पुनराप्यायते गौरिव । यो वा इत्यादि । सा मे सत्याशीरित्या - दिवचनं यज्ञस्य दोहः । अनेन मन्त्रेण यज्ञोसुरानधुक्षत् । दुह इति पूर्ववत्तलोपः ॥
-
1
3
|
'प्रत्तत्यादि ॥ पयः प्रदातुमारब्धवती प्रत्ता वत्सलेहनेन
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
vvvvvv
मानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर्वत्सो यहि होतेडामुपह्वयत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेत्॥
॥ २ ॥ मात्रे वत्समुपाव॑सृजति यजमानाय । दुहे । एते । वै । इडायै । स्तनाः । इडा । उपहूतेत्युप-हता । इति । वायुः । वत्सः । यहिँ । होता । इडाम् । उपह्वयेतेत्युप-हयेत । तहि । यज॑मानः। होतारम् । ईक्षमाणः । वायुम् । मनसा । ध्यायेत् ॥२॥ मात्रे । वत्सम् । उपा
प्रस्नुतस्तनी गौः । आदिकर्मणि क्तः, 'अच उपसर्गात्तः । इति तत्वम् । दुहे दुग्धे भूयिष्ठं क्षीरं क्षारयति । एवं प्रत्ता होने अध्वर्युणा । प्रदानेन इडा यजमानाय दुग्धे तस्मादिडां प्रददातीति । एते वा इत्यादि । इडोपहूतेत्यादयो मन्त्राः अस्यास्स्तनस्थानीयाः; दोहनसाधनत्वात्स्तनत्वेन रूप्यन्ते स्तनापेक्षत्वाद्दोहस्य । वायुर्वत्सस्थानीयः प्राणवृत्तिरूपत्वात् । यीत्यादि । 'अनद्यतने हिलन्यतरस्याम्' इति हिल । वायुमित्यादि । किं कृतं भवतीत्याह-मात्र इति । दोहार्थ मातृसकाशं वत्सं प्रापयतीत्यनेन प्रदेशान्तरमृता एतेनेति । [....न्तरं गता एव ते इति । ] 'उदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ।।
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता.
सर्वेण वै यज्ञेनं देवास्तुंवर्ग लोकमायन्पाकय॒ज्ञेन मनुरश्राम्यत्सेड़ा मनुमुपावर्तत तां देवासुरा व्यह्वयन्त प्रतीची देवाः परांचीमसुरास्सा देवा
नुपावर्तत पशवो वै तद्देवानवृणत वसृजतीत्युप-अवसृजति । सर्वेण । वै । यज्ञेन । दे॒वाः । सुवर्गमित सुवः-गम् । लोकम् । आयन् । पाकयज्ञेनेत पाक-यज्ञेन । मर्नुः । अश्राम्यत् । सा। इडा । मनुम् । उपावर्ततेत्युप-आवर्तत । ताम् । देवासुरा इति देव-असुराः । वीति । अह्वयन्त । प्रतीचीम् । देवाः । पराचीम् । असुराः। सा । देवान् । उपावर्ततेत्युप-आवर्तत । पशवः । वै । तत् । देवान् । अवृणत । पशवः। असुरान् ।
सर्वेणेत्यादि ॥ अश्राम्यत् पाकयज्ञमात्रानुष्ठानतत्परोभवत् । ततस्सेडा मनुमुपावर्तत । तस्मादियं मानवीत्युच्यत इत्यभिप्रायः । तामित्यादि । व्यद्वयन्त विविधमाह्वयन् । पूर्ववदात्मनेपदम् । प्रतीची स्वात्माभिमुखावस्थानाम्, पदाभ्यासात् । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । पराची पराङ्गखावस्थानाम्, पदाभ्यासाभावात् । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वं च । केचिदाहुः-इडोपहूतेति प्राची, उपहूतेडेति पराची । पशवो वा
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र.७.
पशवोर्तुरानजहुर्यं कामयैतापशुस्स्यादिति परांची तस्येडामुप॑ ह्वयेतापशुरेव भवति यम् ॥ ३ ॥ कामयैत पशुमान्थ्स्यादिति प्रतीची तस्येडामुप॑ ह्वयेत पशुमानेव भवति
ब्रह्मवादिनों वदन्ति स त्वा इडामुअजहुः । यम् । कामयैत । अपशुः । स्यात् । इति । परांचीम् । तस्य । इडाम् । उपेति । ह्वयेत। अपशुः । एव । भवति । 'यम् ॥३॥ कामयैत। पशुमानित पशु-मान् । स्यात् । इति । प्रतीचीम् । तस्य॑ । इडाम् । उपेति । ह्वयेत । पशुमानितिं पशु-मान् । एव । भवति । ब्रह्मवादिन
इत्यादि । इडायाः प्रतीचीनत्वेन पशव एव देवानवृणत इति वेदितव्यम् । पराचीनत्वेनासुरान् पशवोऽजहुरत्यजन् । 'सिजभ्यस्त' इति जुस् ॥
यमित्यादि । गतम् ॥
'ब्रह्मवादिन इत्यादि ॥ ब्रह्म वेदः तद्वदितुं शीलं येषामिति 'ब्रह्मणि वदः' इति णिनिः, संहितायां तोरन्त्यलोपश्चान्दसः ।
*सं. १-७-१.4
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता.
पह्वयेत य इमा॑मुपहूयात्मानमिडायामुपह्वयतेति सा नः प्रिया सुप्र
तूर्तिमघोनीत्याहेडामेवोपहूयात्मानइति ब्रह्म-वादिनः । वदन्ति । सः । तु । वै। इडाम् । उपेति । ह्वयेत् । यः । इडाम् । उपहूयेत्युप-हूयं । आत्मानम् । इडायाम् । उपह्वयेतेत्युप-बयेत । इति । 'सा । नः । प्रिया । सुप्रतूतिरिति सु-प्रतूर्तिः । मघोनी । इति । आह । इडाम् । एव । उपहूयेत्युप-हूयं । आत्मानम् ।
उक्तं च प्रातिशाख्ये-'तुनुपूर्व उदात्तयोर्वकारः '* इति । य इडामात्मनि उपहूयात्मानमिडायामुपह्वयते स एवेडामुपहातुमर्हतीति ब्रह्मवादिन आहुः ॥ ·
"सा न इत्यादि ॥ सुप्रतूर्तित्वान्मघवत्वाच्च सास्माकं प्रियति आत्मानमिडायामुपह्वयते । व्यस्तमित्यादि । विच्छेद इवैष यज्ञस्य क्रियते यदिडा नाम । कथमित्याह-सामीत्यादि । · तत्र हविषो यदेकदेशं प्राभन्ति यजमानपञ्चमा ऋत्विजः, एकदेशं प्रस्तरे मार्जयन्ते, नायं यज्ञो न दक्षिणा व्यय एवायं; तस्माद्विच्छिद्यते यज्ञ इति । 'चादिलोपे विभाषा' इति प्रथमा तिभिक्तिर्न निहन्यते, गतिस्वरसमासावुक्तौ ॥
*५,१३.
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
मिडायामुप ह्वयते व्यस्तमिव वा एतद्यज्ञस्य यदिडा सामि प्राश्नन्ति ॥ ४ ॥ सामि मार्जयन्त एतत्प्रत वा असुराणां यज्ञो व्यच्छिद्यत ब्रह्मणा देवास्सम॑दधुर्ब्रहस्पतिस्तनु
तामिमं न इत्याह ब्रह्म वै दे॒वानां इायाम् । उपेति । ह्वयते । व्यस्तमिति विअस्तम् । इव । वै । एतत् । यज्ञस्य॑ । यत् । इडौ । सामि । प्राश्रन्तीति प्र-अनन्ति ॥ ४ ॥ सामि । मार्जयन्ते । एतत् । प्रतीति । वै । असुराणाम् । यज्ञः। वीति । अच्छिद्यत । ब्रह्मणा । देवाः । समिति । अधुः । बृहस्पतिः । तनुताम्। इमम् । नः । इति । आह । ब्रह्म । वै । देवानाम्। बृहस्पतिः । ब्रह्मणा । एव । यज्ञम् । समिति ।
'व्यस्तमिति ॥ भावे निष्ठायां व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । 'उदात्तस्वरितंयोर्यणः' इत्याकारस्स्वयते । एतत्प्रतीति । अत एवैतस्मिन् प्रदेशे असुराणां यज्ञो व्यच्छिद्यत अतः परं लुप्त एवाभवत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् । देवास्तु विच्छिन्नं यज्ञं ब्रह्मणि समदधुः संहितमकुर्वन् । तस्मात् 'बृहस्पतिस्तनुतामिमं नः'* इति मार्जनमन्त्रे वचनं ब्रह्मणि सन्धानप्रति
*सं. १-६-३९.
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
W
बृहस्पतिर्ब्रह्मणैव यज्ञ सं दधाति विच्छिन्नं यज्ञ समिमं दधात्वित्यहि सन्तत्यै विश्वे देवा इह दियन्तामित्याह सन्तत्यैव यज्ञं देवेभ्योर्नु दिशति यां वै ॥ ५॥ यज्ञे दक्षिणां
दाति तामस्य पशवोऽनु संक्रामन्ति धाति । विच्छिन्नुमिति वि-छिन्नम् । यज्ञम् । समिति । इमम् । धातु । इति । आह । सन्तत्या इति सं-तत्यै । विश्वे । देवाः । इह । मादयन्ताम् । इति । आह । सन्तत्येति सं-तत्यं । एव । यज्ञम् । देवेभ्यः । अन्विति । दिशति । 'याम् । वै॥५॥ यज्ञे । दक्षिणाम् । दौति । ताम् । पादनाथ, विच्छिन्नमिति वचनं सन्तत्यै । ब्रह्मणा समदधुरित्युक्ते ब्रह्मप्रतिपादनस्याकाङ्कितत्वात्तृतीयः पादः प्रथमं व्याख्यातः । ततो द्वितीयः-विश्व इति । विच्छिन्नं यज्ञं सन्तत्यैव सन्धाय देवेभ्योनुदिशति । इह संहिते यज्ञे देवा माद्यन्तु मोपेक्षां कृषतेति बोधयति ॥ _ 'यां वा इत्यादि ॥ अत्र 'ब्रन पिन्वस्व' * इति बर्हिषदं पुरोडाशमनुमन्त्रयते, स च ऋत्विग्भ्यो दक्षिणैव दीयते । तामधिकृत्येदमुच्यते-दक्षिणां पशवोनुसामन्ति दक्षिणया सह गच्छन्ति । स एष यजमानः ईजानः दक्षिणादानान्तं सर्वं यज्ञं कृतवान् अप
*सं. १.६-३'.
B
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. ७.
स एष ईजानौपशुर्भावुको यजमानेन खलु वै तत्कार्यमित्याहुयी देवत्रा दत्तं कुर्वीतात्मन्पशूत्रमयेतेति ब्रन पिन्वस्वेत्यौह यज्ञो वै ब्रुनो यज्ञमेव तन्महय॒त्यो देवत्रैव दत्तं कुरुत आत्मन्पशूव्रमयते दर्द
तो मे मा क्षायीत्याहाक्षितिमेवोअस्य । पशवः । अनु । समिति । कामन्ति । सः। एषः। ईजानः । अपशुः । भावुकः । यजमानेन । खलु। वै। तत् । कार्यम् । इति । आहुः। यथा । देवोति देव-त्रा। दत्तम् । कुर्वीत । आत्मन्न् । पशून् । रमयैत । इति । ब्रङ । पिन्वस्व । इति । आह । यज्ञः। वै । ब्रनः । यज्ञम् । एव । तत् । महयति । अथो इति । देवत्रेति देव-त्रा । एव । दत्तम् । कुरुते । आत्मन्न् । पशून् । रमयते । ददतः । मे । मा । क्षायि । इति । आह । अक्षितिम् । एव । उपेति । एति । कुर्वतः । मे। मा। शुर्भावुकः भविता । 'लषपतपद' इत्युकञ् । तस्माद्यनमानेन तादृशं किञ्चित्कर्तव्यं, येन देवत्रा देवेषु ऋत्विक्षु दत्तं पुरोडाशमेव कुर्वीत कर्तुं समर्थस्स्यात्, आत्मन्येव पशूत्रमयते । 'देवम
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
पैति कुर्वतो मे मोपं दसदित्याह भूमानमेवोपैति ॥ ६ ॥ सधवा ह सौवर्चनसस्तुमिजमौपौदितिमुवाच यत्स॒त्रिणा होता
भूः कामिडामुह्विथा इति तामुाढ उपेति । सत् । इति । आह । भूमार्नम् । एव । उपेति । एति ॥ ६ ॥ विद्वान्यायद्भवति यं प्राभन्ति यां वै म
___एकान्न विशतिश्च ॥३॥ 'सधवा इति सं-श्रवाः । हु । सौवर्चनसः। तुमिञम् । औपौदितिमित्यौप-उदितिम् । उवाच । यत् । सविणाम् । होता । अभूः । काम् । इडाम् । नुष्य' इति त्राप्रत्ययः । ब्रन पिन्वस्वेत्यादि । महयति महान्तं करोति ; महितं वा करोति । गतमन्यत्* ॥
इति सप्तमे प्रथमोनुवाकः.
'संश्रवा इत्यादि प्रासङ्गिकं हौत्रम् । मुवर्चनसोपत्यं संश्रवा नाम उपोदितस्यापत्यं तुमिअन्नामोवाच । यदित्यादि । यत् यदा । उपाह्वथा :-'निसमुपविभ्यो द्वः' इत्यात्मनेपदम्, 'लिपि सिचि हश्च' इत्यङ् । एवं संश्रवसा पृष्टे तामित्युत्तरमुवाच तुमिअः ।
*सं. १-६-३'.
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 तैत्तिरीयसंहिता [का. 1. प्र. 7. ~ ~ इति होवाच या प्राणेनं देवान्दाधार व्याने मनुष्यानपानेन पितृनिति छिनति सा न छिनत्ती३ इति छिन नीति होवाच शरीरं वा अस्यै तदुउपेति / अह्वथाः / इति / ताम् / उपेति / अह्वे / इति। ह। उवाच।या। प्राणेनेति प्र-अनेन / देवान्। दाधार / व्यानेनेति वि-अनेन। मनुष्यान् / अपानेनेत्यप-अनेन। पितॄन्। इति / छिनत्ति। सा / न। छिनत्ती३। इति। छिनति। इति।ह।उवाच। शरीरम्। वै। अस्यै / तत् / उपेति। अह्वथाः।इति।ह। उवाच। येत्यादि / या प्राणेन उत्तमवृत्त्या दक्षिणात्वेन देवान्धारयति, व्यानेन मध्यमवृत्त्या मनुष्योपजीव्यत्वेन मनुष्यान् धारयति, अपानेनाधमवृत्त्या मरणेन पितृन्धारयति, तादृशीमहमुपाढे, सन्ध्या [ सेयं ] अन्या वास्त्विति // अथ संश्रवाः-छिनत्तीत्यादिकम् / प्रतिग्रहादिषु प्रजा अनर्थेन योजयति उत नेति / प्रश्नान्ते प्लुतः / छान्दसं तिङ उदात्तत्वम्, विश्वजनादित्वात्तुगभावः / अथ छिनत्तीत्युवाच तुमिअः / समानवाक्ये पदात्परत्वाभावान्न निहन्यते / सर्वस्य प्लुतस्य पाक्षिकत्वादाख्यातलक्षणप्लुताभावः // संश्रवा उवाच-शरीरमित्यादि // किं पुनस्तच्छरीरमित्या- *म. क. ख. ग-संध्या अन्या वस्त्विति. तं-संध्या अन्यावास्त्विति. For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
13
पौह्वथा इति होवाच गौ वै ॥ ७ ॥ अस्यै शरीरं गां वाव तौ तत्पर्यवदतां या यज्ञे दीयते सा प्राणेन देवान्दाधार यया मनुष्या जीवन्ति सा व्यानेनं मनुष्या यां पितृभ्यो
नन्ति सापानेन पितॄन य एवं वेद गौः। वै॥ ७॥ अस्यै । शरीरम् । गाम् । वाव । तौ। तत् । परीति । अवदताम् । 'या। यज्ञे । दीयते। सा । प्राणेनेति प्र-अनेन । देवात् । दाधार। यो । मनुष्याः । जीवन्ति । सा । व्यानेनेति विअनेन । मनुष्यान् । याम् ।पितृभ्य इति पितृभ्यः। घ्नन्ति । सा। अपानेनेत्यप-अनेन । पितृन् । यः। काङ्क्षायां गौर्वा इत्यादि वेदात्मा वदति गोरूपा इडा भवतीति । अथ सः असहमान इवाह-गामित्यादि । तत् तदानीं तौ संश्रवस्तुमिऔ एवं गां पर्यवदतामनिन्दतां, अन्यप्रारब्धमन्यत्फलितमिच्छति वेतृ [त्फलितमित्यतिवक्त] त्वाभ्युपगमो निन्दा ॥
अथ यदुक्तं संश्रवसा अस्याश्शरीरं त्वमुपाद्वथा इति तत्समर्थनार्थ प्राणादिवृत्तिभिर्दवादीनां धारकत्वं वेदात्मैव गौराह-या यज्ञ इत्यादि ॥ तस्मात्सम्यगभिहितं संश्रवसेति । य एवमित्यादि । गतम् ॥
*सं. १-७-२,
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14
'तैत्तिरीयसंहिता
[का... प्र. ७.
पशुमान्भवत्यथ वै तामुपाढ इति होवाच या प्रजाः प्रभवन्तीः प्रत्याभवतीत्यन्नं वा अस्यै तत् ॥८॥ उपाह्वथा इति होवाचौषधयो वा
अस्या अन्नमोषधयो वै प्र॒जाः प्रभएवम् । वेद । पशुमानित पशु-मान् । भवति । "अर्थ । वै । ताम् । उपेति । अहे । इति । ह । उवाच । या । प्रजा इति प्र-जाः। प्रभवन्तीरिति प्रभवन्तीः। प्रतीति ।आभवतीत्या-भवति। इति । "अनम् । वै। अस्यै। तत् ॥ ८॥ उपेति। अह्वथाः। इति । ह। उवाच । ओषधयः । वै । अस्याः । अन्नम् । ओषधयः। वै। प्रजा इति प्र-जाः। प्रभवन्तीरिति प्र-भवन्तीः । प्रति । एति । भवन्ति । यः। एवम् । वेद । अन्नाद इत्यन-अदः । भवति । ___ अथ तुमिञ्ज उवाच-अथ वैतामित्यादि ॥ लक्षणं चाचष्टेयेत्यादि । या प्रभवन्तीः प्रभुत्ववतीः प्रजाः प्रत्याभवति प्रत्यक्षाभिमुख्येन भनति ॥ ___ अथ संश्रवा उवाच-अन्नमित्यादि ॥ तत्समर्थयते वेदात्मा पुरुषः-ओषधय इत्यादि । अस्या गोरन्नमोषधयः, ताभिः प्रनाः प्रभवन्त्यो भवन्तीति ॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
वन्तीः प्रत्या भवन्ति य एवं वेदानादो भवत्यय वैतामुपाढ इति होवाच या प्रजाः पराभव॑न्तीरनुगृह्णाति प्रत्याभवन्तीर्गृह्णातीति प्रतिष्ठां वा अस्यै तदुपह्विथा इति होवाचेयं वा अस्यै प्रतिष्ठा ॥९॥ इयं वै प्रजाः पराभव
न्तीरर्नु गृह्णाति प्रत्याभवन्तीर्गृह्णाति 'अर्थ । वै । ताम् । उपेति । अहे । इति । हु । उवाच । या । प्र॒जा इति प्र-जाः। पराभव॑न्तीरिति परा-भवन्तीः । अनुगृह्णातीत्यनु-गृह्णाति । प्रतीति । आभवन्तीरित्या-अवन्तीः । गृह्णाति । इति । प्रतिष्ठामिति प्रति-स्थाम् । वै । अस्यै । तत् । उपेति । अह्वथाः । इति । हु । उवाच । इयम् । वै । अस्यै । प्रतिष्ठेति प्रति-स्था ॥ ९ ॥ इयम् । वै । प्र॒जा इति प्र-जाः। पराभवन्तीरित __ 'पुनरपि तुमिञ्ज उवाच-अथेति ॥ लक्षणं च ब्रूते-येत्यादि । या पराभवन्तीः विद्यमानाः प्रमाः अनुगृह्णाति पुष्टयादिप्रदानेन धारयति । प्रत्याभवन्तीः आत्मानं भनमानाः प्रजाः गृह्णाति प्रतिष्ठिताः करोतीति ॥
अथ संश्रवा उवाच-प्रतिष्ठामित्यादि ॥ तदुपपादयति वेदात्मा-इयमित्यादि ॥
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
का. १. प्र. ७.
य एवं वेद प्रत्येव तिष्ठत्यय वै तामुपौढ इति होवाच यस्यै निकर्मणे घृतं प्रजासञ्जीवन्तीः पिबन्तीति छिनत्ति सा न छिनत्ती३ इति
नछिनत्तीति होवाच प्रतु जनयतीपरा-भवन्तीः । अन्विति । गृह्णाति । प्रतीति । आभवन्तीरित्या-भवन्तीः । गृह्णाति । यः। एवम्। वेद । प्रतीति । एव । तिष्ठति । अर्थ । वै। ताम्। उपेति । अहे । इति । ह । उवाच । यस्यै । निकमण इति नि-क्रमणे । घृतम् । प्रजा इति प्रजाः । सञ्जीवन्तीरिति सं-जीवन्तीः । पिबन्ति । इति । "छिनति । सा। न । छिनत्ती३ । इति । "न । छिनत्ति । इति । ह । उवाच । प्रेति । तु।
अथ तुमिञ्ज उवाच-अथेति ॥ लक्षणं चाभिधत्ते-यस्या इत्यादि । यस्या निक्रमणे न्यक्पतने सर्वाः प्रजास्सञ्जीवन्त्यः घृतमुदकं पिबन्ति । ब्राह्मणान्तरं च भवति ‘सा यत्र यत्र न्यक्रामत्तो घृतमपीड्यत'* इति ॥ 1 अथ संश्रवा उवाच-छिनत्तीत्यादि ॥ व्याख्यातम् ॥
"अथ तुमिञ्जः प्रत्युवाच-न छिनत्ति, अपितु प्रजनयत्येव प्रजा इति ।। - *सं-२-६-७.
सिं. १-७-२१
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. अनु. २.]
भभास्करमाष्योपेता
17
त्येष वा इडामुह्विथा इति होवाच वृष्टिर्वा इड़ा वृष्टयै वै निक्रमणे घृतं प्रजासजीवन्तीः पिबन्ति य एवं वेद प्रैव जायतेऽवादो भव
ति ॥१०॥ जनयति । इति । "एषः । वै । इडाम् । उपेति । अथाः । इति । ह । उवाच । वृष्टिः । वै । इडो। वृष्टय । वै । निक्रमण इति नि-क्रमणे । घृतम् । प्रजा इति प्र-जाः । सञ्जीवन्तीरिति सं-जीवन्तीः । पिबन्ति । यः। एवम् । वेदं । प्रेति । एव । जायते । अन्नाद इत्यन-अदः । भवति ॥३०॥
गौर्वा अस्यै तत्प्रतिऽष्ठाहथा इति विशतिश्च ॥२॥
1अथ संश्रवा उवाच-एष वा इडामित्यादि ॥ एष त्वमिडामुपह्वथाः यस्त्वं घृतपदीमह्वथा इति । तदेतत्समर्थयते वेदात्मा-वृष्टि इत्यादि । तत्साधनत्वात्ताच्छन्द्यम् । एवं वेदिता होता प्रकरणाद्वा यजमानः वृष्टिलाभेन प्रजावान् भवति अन्नस्य चात्ता ॥
इति सप्तमे द्वितीयोनुवाकः.
de
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
18
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
परोक्षं वा अन्ये दे॒वा इ॒ज्यन्ते॑ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य एव दे॒वाः पुरोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहार्य॑माहर॑त्ये॒ते वै दे॒वाः प्रत्यक्षं यद्ब्रा॑ह्म॒णास्ताने॒व तेन॑ प्रीणात्यथो॒
I
'प॒रोश॒मति॑ परः - अक्ष॑म् । वै । अ॒न्ये । दे॒वाः । इ॒ज्यन्ते॑ । प्र॒त्यक्षमिति प्रति-अक्ष॑म् । अ॒न्ये । यत् । यज॑ते । ये । ए॒व । दे॒वाः । प॒रोक्ष॒मति॑ परः -: अक्ष॑म् । इ॒ज्यन्ते॑ । तान् । ए॒व । तत् । य॒ज॒त । यत् । अ॒न्वा॒हो॒र्य॑मित्य॑नु॒ - आ॒र्य॑म् । आ॒र॒तीत्या॑ - हर॑ति । ए॒ते । वै । दे॒वाः । प्र॒त्यक्ष॒मिति॑ प्रतिअक्ष॑म् । यत् । ब्र॒ह्म॒णाः । तान् । ए॒व । तेन॑ । प्रीणाति॒ । अथो॒ इति॑ । दक्षि॑णा । ए॒व । अ॒स्य॒ ।
For Private And Personal Use Only
+
'अथान्वाहार्यं विधास्यन्नाह - परोक्षं वा इत्यादि ॥ अक्ष्णः परस्तात्परोक्षम् । 'परोक्षे लिट् ' इति निपातनाद्रूपसिद्धिः । अक्षमक्षं प्रति प्रत्यक्षम्, यथार्थेऽव्ययीभावः । उभयत्रापि 'कूलतीरतूल' इत्यादनी उत्तरपदाद्युदात्तत्वम्, 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्भिक्तिर्न निहन्यते । यद्यजते इत्यादि । यागेन परोक्षं यष्टव्यान् यजते । प्रत्यक्षयष्टव्यानन्वाहार्याहरणेन प्रीणयति । एते वै देवाः प्रत्यक्षमिति । वर्तन्त इति शेषः । अथो अपि च दक्षिणैवास्य याग
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
अनु. ३.]
भट्टभास्करभाष्योपेता.
दाक्षिणैवास्यैषार्थी यज्ञस्यैव छिद्रमापि दधाति यदै यज्ञस्य॑ क्रूरं यद्विलिष्टं तदन्वाहार्येण ॥ ११॥ अन्वाहरति॒ि तदन्वाहार्यस्यान्वाहार्यत्वं
देवदूता वा ए॒ते यहृत्विजो यदन्वाएषा । अथो इति । यज्ञस्य॑ । एव । छिद्रम् । अपीति । दधाति । यत् । वै । यज्ञस्य॑ । क्रूरम् । यत् । विलिष्टमिति वि-लिष्टम् । तत् । अन्वाहायेणेत्यनु-आहार्येण ॥ ११ ॥ अन्वाहरतीत्यनुआहरति । तत् । अन्वाहार्यस्येत्यनु-आहार्यस्य । अन्वाहार्यत्वमित्य॑न्वाहार्य-त्वम् । देवदूता इति देव-दूताः । वै । एते । यत् । ऋत्विजः। यत् ।
स्यैषा यदन्वाहाहरणम् । अपि च ; यज्ञस्य यच्छिद्रं प्रमादालस्यादिना छिन्नं तदपिदधाति पूरयति ॥
अधुना. छिद्रापिधानं समर्थयते---यहा. इत्यादि ॥ यज्ञस्य यत्क्रूर मात्रातीतं क्रियते, यच्च विलिष्टं न्यूनं क्रियते । लिश अल्पीभावे । तदन्वाहार्येणान्वाहरति हीनं पुनरन्वाहरति । यहाअनुक्रमेणाहृत्य नाशयति । तदन्वाहार्यत्वमस्य । करणे ण्यत् । तस्माच्छिद्रापिधानमेतत् इति । अन्वाहार्यः ओदनविशेषः ॥
'देवदूता इत्यादि ॥ गतम् ॥
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
20
तैत्तिरीय संहिता.
[का. १. प्र. ७.
I
हार्य॑मा॒हर॑ति देवदूताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्याद॑श॒त्स रंरिचा॒नो॑ ऽमन्यत॒ स ए॒तम॑न्वाहार्यमअ॑क्तमपश्य॒तम॒त्मन्न॑धत्त॒ स वा एष प्रजाप॒त्यो यद॑न्वाहार्यो यस्यैवं विदुर्षोऽन्वाहार्यं द्वि॒यते॑ सा॒क्षादे॒व अ॒न्वा॒हो॒र्य॑मित्य॑नु॒ - आ॒हा॒ार्य॑म् । आ॒र॒तीत्या॑ हरेति । दे॒व॒कृ॒तानिति॑ दे॒व - दु॒तान् । एव । प्रीणाति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । दे॒वेभ्यः॑ । य॒ज्ञान् । व्यादिशदिति वि- आदिशत् । सः । रिरिचानः । अ॒म॒न्य॒त॒ । सः। ए॒तम् । अ॒न्वा॒ह्वार्य॑मित्य॑नु॒ - आ॒हार्य॑म् । अभ॑क्तम् । अ॒पश्यतु । तम् । आत्मन्न् । अ॒ध॒त्त॒ । सः । वै । ए॒षः । प्राजाप॒त्य इति प्राजाप॒त्यः । यत् । अ॒न्वा॒ह्वार्यं इत्य॑नु॒ - आ॒ह॒र्यः । यस्य॑ । ए॒वम् । वि॒दुष॑ः । अ॒न्वा॒हा॒ार्यं इत्य॑नु॒ - आ॒हार्यः । आ॒दि॒यत॒ इत्या॑ प्रि॒यते॑ । स॒क्षादिति॑ सअ॒क्षात् । ए॒व । प्र॒जाप॑ति॒मति॑ प्र॒जा - प॒ति॒म् ।
-
|
Acharya Shri Kailassagarsuri Gyanmandir
'प्रजापतिरित्यादि ॥ व्यादिशत् विभज्याददात् । स प्रजातिर्व्यादिष्टयज्ञो रिक्तोहमित्यमन्यत । ततोऽन्वाहार्यमविभक्तमपश्यत् । तमात्मन्येवाघत्त स्थापयामास । तस्मादयं प्राजापत्य एव । यस्यैवमित्यादि ।
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३. ]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
21
प्र॒जाप॑तिमृध्नोत्यप॑रिमितो निरूप्यो“प॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑तेः॥१२॥ आप्तयै दे॒वा वै यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहार्यमपश्य॒न्तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषो॑ ऽन्वाऋ॒नो॒ोति॒ । अप॑रिमित॒ इत्यप॑रि - मतः । नि॒रुप्य॒ इति निः- उप्यः । अप॑रिमित॒ इत्यप॑रि - मि॒तः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒ते॒ः ॥ १२ ॥ आप्त्यै॑ । दे॒वाः । वै । यत् । य॒ज्ञे । अर्कुर्वत । तत् । असु॑राः । अकुर्व॑त॒ । ते । दे॒वाः । ए॒तम् । प्र॒जाप॒त्यमिति॑ प्राजा - प॒त्यम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु॒ - आ॒हार्य॑म् । अ॒प॒श्य॒न्न् । तम् । अ॒न्वाह॑र॒न्तेत्य॑नु॒ - आह॑रन्त । तत॑ः । दे॒वाः । अभ॑ - वन् । परेति । असुराः । यस्य॑ । ए॒वम् । वि॒दुष॑ः । अ॒न्वा॒हायै इत्य॑नु॒ - आ॒हार्यः । आ॒दि॒यत॒ इत्या॑ -
1
I
For Private And Personal Use Only
;
गतम् । अपरिमितत्वं प्रजापतेराप्त्यै च भवति तस्याप्यपरिमि तत्वात् ॥
"देवा वा इत्यादि ॥ गतम् । भवत्यात्मना भूतिमान् सम्पद्यते । अस्य भ्रातृव्यः पराभवति विनष्टो भवति ॥
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
हार्य आह्रियते भवत्यात्मना परास्य भ्रातृव्यो भवति यज्ञेन वा इष्टी पकेनं पूर्ती यस्यैवं विदुषोऽन्वाहार्य आढियते स त्वैवेष्टापूर्ती प्र॒जाप॑तेभौगोसि ॥ १३ ॥ इत्याह प्रजाप
तिमेव भागधेयैन समर्धयत्यूर्जह्रियते । भवति । आत्मना । परेति । अस्य । भ्रातृव्यः । भवति । यज्ञेन । वै । इष्टी । पक्केन । पूर्ती । यस्य । एवम् । विदुषः । अन्वाहार्य इत्यनु-आहार्यः । आलियत इत्या-ढियते । सः। तु । एव । इष्टापूर्तीतीष्ट-पूर्ती । 'प्रजाप तेरित प्रजा-पतेः । भागः । असि ॥ १३॥ इति । आह । प्र॒जाप॑तिमिति-प्रजा-पतिम् । एव । भा
यज्ञेन वा इत्यादि ॥ इष्टमनेनेतीष्टी । पूर्तमनेनेति पूर्ती । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः, 'नध्याख्या' इति निठानत्वाभावः, साधकतमत्वविवक्षायां 'क्तस्येन्विषयस्य' इति सप्तम्यभावः । अन्वाहार्यमाहरन्निष्टापूर्ती भवति । 'अत इनिठनौ' इतीनिप्रत्ययः, छान्दसं पूर्वपदस्य दीर्घत्वम् ॥ - "प्रजापतेरित्यादिरन्वाहार्यस्यासन्नस्यानुमन्त्रणमन्त्रः । गतमन्यत् ।
*तै. सं. १-६-३8.
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता.
23
स्वान्पयस्वानित्याहो मेवास्मिन्पयो दधाति प्राणापानौ में पाहि समानव्यानौ में पाहीत्याहाशिर्ष मेवैतामा शास्तेऽक्षितोस्यक्षित्यै त्वा मा में क्षेष्ठा अमुत्रामुष्मिन्लोक इत्याह क्षीयते वा अमुष्मिन्लोकेनमितः
प्रदान ह्य मुष्मिन्लोके प्र॒जा उपजीगधेयेनेति भाग-धेयैन । समिति । अर्धयति । ऊर्जस्वान् । पय॑स्वान्। इति। आह । ऊर्जम्। एव। अस्मिन् । पर्यः । धाति । प्राणापानावित प्राणअपानौ। मे। पाहि । समानव्यानाविति समानव्यानौ । मे। पाहि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । अक्षितः । असि । अक्षित्यै । त्वा । मा । मे। क्षेष्ठाः । अमुत्र । अमुष्मिन्न् । लोके । इति । आह । क्षीयते । वै। अमुष्मिन्न् । लोके । अन्नम्। इतःप्रदानमितीतः-प्रदानम् । हि । अमुष्मिन्न् । लोके । प्रजा इति प्र-जाः । उपजीवन्तीत्युपपाहीत्याशिषमाशास्ते । इतः प्रदानमस्मिन् लोके यत्प्रत्तं तत्प्रना अमुष्मिन् लोक उपजीवन्तीति । न तु तत्रोत्पाद्यते । तस्मात्
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
24
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
वन्ति यदेवमभिमशत्यक्षितिमेवैनद्गमयति नास्यामुष्मिन्लोकेनं क्षीयते ॥ १४ ॥ बहिषोहं देवयज्यया प्रजावान्भू
यासमित्याह बहिषा वै प्र॒जाप॑तिः जीवन्ति । यत् । एवम् । अभिमुशतीत्यभि-मृशति । अक्षितिम् । एव । एनत् । गमयति । न । अस्य । अमुष्मिन् । लोके । अनम् । क्षीयते॥१४॥ अन्वाहार्येण प्र॒जाप॑तेरस ह्यमुष्मिन्लोके
पञ्चदश च ॥३॥ 'बहिषः। अहम्। देवयज्ययति देव-यज्यया । प्रजावानिति प्रजा-वान् । भूयासम् । इति । आह । बराहिषो । वै । प्रजापतिरित प्रजाक्षीयतेमुष्मिन् लोकेन्नं; तस्मादनेनाभिमर्शनमक्षयत्वाय भवति । अक्षितिरक्षयः ॥
इति सप्तमे तृतीयोनुवाकः.
अथानूयाजानामनुमन्त्रणमन्त्राः--बहिषोहमित्याद्याः । गताः ।
*सं १-६-४.1.3
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपेता
26
प्रजा असृजत तेनैव प्र॒जास्तूंजते नराशसस्याहं देवय॒ज्यया पशुमान्भूयासमित्याह नराशसेन वै प्रजाप॑तिः पशूनसृजत तेनैव पशून्थ्सृजतेऽनस्विटकतोहं देवय॒ज्ययायुष्मान् यज्ञेनं प्रतिष्ठां गंमेयमि
त्याहायुरेवात्मन्धने प्रति यज्ञेने तिपतिः । प्रजा इति प्र-जाः। असृजत । तेन । एव । प्रजा इति प्र-जाः । सृजते । नराशसस्य । अहम् । देवयज्ययेति देव-यज्यया । पशुमानितिं पशु-मान् । भूयासम् । इति । आह । नराश सेन । वै। प्रजापतिरित प्रजा-पतिः। पशून् । असृजत । तेनं । एव । पशून् । सृजते । अग्नेः । स्विष्टकत इति स्विष्ट-कृतः। अहम् । देवयज्ययेति देव-यज्यया । आयुष्मान् । यज्ञेन । प्रतिष्ठामिति प्रति-स्थाम् । गमेयम् । इति । आह । आयुः । एव । आत्मन्न् । धत्ते । नरैश्शंसनीयो नराशंसः । द्वितीयानूयाजदेवता । छान्दसं पूर्वपदस्य दीर्घत्वम्, उत्तरपदाद्युदात्तत्वं च ॥
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
26
तैत्तिरीयसंहिता.
का. १. प्र. ७.
ष्ठति दर्शपूर्णमासयोः ॥ १५ ॥ वै दे॒वा उजितमनूदैजयन्दर्शपूर्णमासाभ्यामसुरानपानुदन्तानेरहमुजितिमनूजेषमित्याह दर्शपूर्णमा सयौवे देवतानां यजमान उर्जिति
मनूजयति दर्शपूर्णमासाभ्यां भ्राप्रतीति । यज्ञेन । तिष्ठति । दर्शपूर्णमासयोरिति दर्श-पूर्णमासयोः ॥ १५॥ वै । देवाः । उजितिमित्युत्-जितिम् । अनु । उदिति । अजयन्न् । दर्शपूर्णमासाभ्यामिति दर्श-पूर्णमासाभ्याम् । असुरान् । अपति । अनुदन्त । अग्नेः । अहम् । उजितिमित्युत्-जितिम् । अनु । उदिति । जेषम् । इति । आह । दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः । एव । देवानाम् । यजमानः। उजितिमित्युत्-जितिम् । अनु । उदिति । जयति । दर्शपूर्णमासाभ्यामिति दर्श-पूर्णमासा
दर्शपूर्णमासयोर्वा इत्यादि ॥ दर्शपूर्णमासयोर्या उन्जितिः उच्छ्रिता जितिः दर्शपूर्णमासनिमित्ता वा । तामनु देवाः उदनयन् । लक्षणेनोः कर्मप्रवचनीयत्वं, 'तादौ च' इति गतेः प्रकतिस्वरत्वम् । दर्शपूर्णमासयोरेवेति । दशपूर्णमासयोर्या देवता
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपेता.
ह॒व्यानपं नुदते वाजवतीभ्यां व्यूहूत्यत्रं वै वाजोऽनमेवाव॑ रुन्धे द्वाभ्यां प्रतिष्ठित्यै यो वै यज्ञस्य द्वौ दोहौ विद्वान यज॑त उभयतः॥१६॥
एव यज्ञं दुहे पुरस्तांचोपरिष्टाच्चैष भ्याम् । भ्रातृव्यान् । अपेति । नुदते । 'वाजवतीभ्यामिति वाज-वतीभ्याम् । वीति । ऊहति । अन्नम् । वै । वाजः । अन्नम् । एव । अवेति । रुन्धे । द्वाभ्याम् । प्रतिष्ठित्या इति प्रति-स्थित्यै। 'यः। वै। यज्ञस्य॑ । दौ । दोहौ । विद्वान्। यजते। उभयतः ॥१६॥ एव । यज्ञम् । दुहे । पुरस्तात् । च । उपरिष्टात् । च । एषः । वै । अन्यः । यज्ञअग्नयादयः तासामुन्जितिमनु यजमान उज्जयति । सूक्तवाके 'अग्नेरहम् ' * इत्युज्जितीनां वचनात् । अग्नेरहमिति चोपलक्षणं 'सोमस्याहम् ' * इत्यादीनां सर्वासामुज्जितीनाम् ॥
"वाजवतीभ्यामित्यादि ॥ ‘वाजस्य मा प्रसवेन'* इत्यादिभ्यां खुचौ व्यूहति विश्लेषयति । अध्वर्युणा क्रियमाणमनुमन्त्रयते---- द्वाभ्यां व्यूहनं प्रतिष्ठित्यै भवति । द्वाभ्यां हि पुरुषः प्रतिष्ठति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥ ___ यो वै यज्ञस्येत्यादि ॥ उभयतः यज्ञं दुग्धे पुरस्तादुपरिष्टाच । पूर्ववत्तलोपः । एष वा इत्यादि । एप वक्ष्यमाणो यज्ञ
*सं. १-६.४4-12
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
तैत्तिरीयसंहिता.
का. १. प्र. ७.
वा अन्यो यज्ञस्य दोह इडायामन्यो यहि होता यज॑मानस्य नामं गृह्णीयात्तर्हि ब्रूयादेमा अंग्मन्नाशिषो दोहकामा इति सस्तुता
एव देवा दुहेऽथो उभयत एव यज्ञं स्य । दोहः । इडायाम् । अन्यः । 'यर्हि । होता। यज॑मानस्य । नाम । गृह्णीयात् । तर्हि । ब्रूयात्। एति । इमाः । अग्मन् । आशिष इत्या-शिर्षः । दोहकामा इति दोह-कामाः । इति । सरस्तुता इति सं-स्तुताः । एव । देवाः । दुहे । अो इति । उभयतः। एव । यज्ञं । दुहे । पुरस्तात् ।
स्यैको दोहः, इडायामेको दोहः । तत्रेडायां स प्रथमेनुवाके उक्तः ‘सा मे सत्याशीः' इति* ॥ ___ अत्र द्वितीयं दोहं विदधाति--यहि होतेत्यादि ॥ ‘आ शास्ते यं यजमानोसौ इत्यदश्शब्दस्य स्थाने यदा यजमानस्य नाम गृह्णाति तदा ब्रूयाद्यजमानः । एमा अग्मन् इत्यादि । संस्तुताः ‘अग्निमावह 'अग्निरिदं हविरजुषत', इत्यादिषु बहुशस्सङ्कीर्तिताः । दर्शपूर्णमासदेवतास्सर्वा एव दुग्धे । अथो अपि च उभयतः पुरस्तादुपरिष्टाञ्च यज्ञं दुग्धे ॥ *सं. १-७-१२ ब्रिा. ३-५-१०.
ब्रा. ३-५-३.
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ४.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
दु॑हे पु॒रस्ता॑च्च॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतो॑ गमय॒त्वित्या॑ह॒ते वै देंवा॒श्वाः ॥ १७ ॥ यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं म॒हर॑ति देवाश्वैरेव यज॑मानः सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि रश्मी
29
I
I 1
च॒ । उ॒परि॑ष्टात् । च॒ । "रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता॑म् । ग॒म॒य॒तु । इति॑ । आ॒ह॒ । ए॒ते । वै । दे॒वाश्वा इति देव - अश्वाः ॥ १७ ॥ यज॑मानः । प्रस्त॒र इर्त प्र - स्त॒रः । यत् । ए॒तैः । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । म॒हर॒तीति॑ प्रहर॑ति । दे॒व॒श्वैरत दे॒व—अ॒श्वैः । ए॒व । यज॑मानम् । सुव॒र्गमिति॑ सुवः - गम् । लोकम् । गमयति॒ । 'वीति॑ । ते । मुञ्चामि । रानाः । वीर्ति । र॒श्मीन् । इति । आह ।
"रोहितेन वेति प्रस्तरस्य प्रहीयमाणस्यानुमन्त्रणम् ॥ तत्रैते रोहितादयः देवानामप्रचादीनामश्वाः । प्रस्तीर्यत इति प्रस्तरः । 'ऋदोरप् ' । थाथादिनोत्तरपदान्तोदात्तत्वं प्राधान्यात्ताच्छब्द्यम् । यदेतैरित्यादि । एतैरनुमन्त्र्यमाणं प्रस्तरं प्रहरन्नग्निः देवाश्चैर्यजमानं स्वर्गं प्रापयति ॥
For Private And Personal Use Only
"वि ते मुञ्चामीति परिधीनां विमुच्यमानानामनुमन्त्रणम् ॥ एष मन्त्रोग्निविमोको नाम ॥
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
30
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
नित्या॑ह॒ष वा अ॒ग्नेर्व॑मो॒कस्तेनै॒वैनं वि मु॑ञ्चति॒ विष्णोः॒श्योर॒हं दे॑वय॒ - ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सुरेतः ॥ १८ ॥ रेतों धिषीयेत्याह
ए॒षः । वै । अ॒ग्नेः । वि॒मे॒क इति॑ वि-म॒कः । तेन 1 ए॒व । ए॒न॒म् । वीति॑ । मु॒ञ्च॒ति॒ । विष्णोः । शंयोरिति शं योः । अ॒हम् । देवय॒ज्ययेति देवय॒ज्या॑ । य॒ज्ञेन॑ । प्रा॒ति॒ष्ठामिति॑ प्रति — स्थाम् । ग॒मे॒य॒स् । इति॑ । आ॒हू । य॒ज्ञः । वै । विष्णुः । य॒ज्ञे । ए॒व । अ॒न्त॒तः । प्रतीति॑ । ति॒ष्ठति॒ । 'सोम॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒वय॒ज्यया॑ । सुरेता इति सु - रेतः ॥ १८ ॥ रेत॑ः । धि॒षीय॒ । इति । आ॒ह॒ । सोम॑ः । वै । रेतोधा इति रेतः
1
I
1
'
Į ।
For Private And Personal Use Only
'शंयुवाकस्य उक्तस्यानुमन्त्रणं विष्णोरिति ॥
'सोमस्याहमित्यादयः पत्नीसंयाजानुमन्त्रणमन्त्राः ॥ मिथुनेन प्रजायत इति । मिथुनेन प्रजावान् भवेत् । तस्मात्पूर्वोक्ताद्यज्ञस्य मिथुनाद्यजमानो मिथुनेन प्रजावान् भवति ॥
*सं. १-६-४19.
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपैता.
~
~
सोमो वै रेतोधास्तेनैव रेत आत्मन्धने त्वष्टुरहं देवय॒ज्या पशूना रूपं पुषेयमित्याह त्वष्टा वै पशूनां मिथुनाना रूपकृत्तेनैव पशूना५ रूपमात्मन्धत्ते देवानां पत्नीरनिर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्र भूयासमित्याहैतस्माद्वै मिथुनात्प्र॒जाप॑तिमिथुनेन
॥ १९ ॥ प्राायत तस्मादेव यजधाः । तेन । एव । रेतः । आत्मन्न् । धत्ते । त्वष्टुंः। अहम् । देवयज्ययेति देव-य॒ज्यया । पशूनाम् । रूपम् । पुषेयम् । इति । आह । त्वष्टा । वै । पशूनाम् । मिथुनानाम् । रूपकदिति रूप-कृत् । तेन । एव । पशूनाम् । रूपम् । आत्मन् । धत्ते । देवानाम् । पत्नीः । अग्निः । गृहपतिरिति गृहपतिः । यज्ञस्य॑ । मिथुनम् । तयोः । अहम् । देवयज्ययेति देव-यज्यया । मिथुनेन । प्रेति । भूयासम् । इति । आह । एतस्मात् । वै । मिथुनात् । प्र॒जाप॑तिरिति प्रजा-पतिः । मिथुनेन । ॥१९॥ प्रेति । अजायत । तस्मात् । एव । यज
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
मानो मिथुनेन प्र जायते वेदोसि वितिरसि विदेयेत्याह वेदेन वै देवा असुराणां वित्तं वेद्यमविन्दन्त तढेदस्य वेदत्वं यद्यद्भातृव्यस्याभिध्या
येत्तस्य नाम गृह्णीयात्तदेवास्य॒ सर्वं मानः । मिथुनेन । प्रेति । जायते । “वेदः । असि । वित्तिः । असि । विदेयं । इति । आह । वेदेन । वै । देवाः । असुराणाम् । वित्तम् । वेद्यम् । अविन्दन्त । तत् । वेदस्य । वेदत्वमिति वेदत्वम् । यद्यदिति यत्-यत् । भ्रातृव्यस्य । अभिध्यायेदित्य॑भि-ध्यायेत् । तस्य । नाम । गृह्णीयात् । तत् । एव । अस्य । सर्वम् । वृते । घृतवन्तमिति
___10वेदोसीति वेदेऽन्तर्वेदि विधीयमाने यजमानं वाचयति ॥ वित्तं लब्धं देद्यं लब्धं योग्यं च धनं वेदादलभन्त देवाः । 'विदेवित्तश्च विन्नश्च '* इति पाक्षिको नत्वाभावः, विद्यते लभ्यतेनेनेति करणे घञ् । उञ्छादित्वादन्तोदात्तत्वम् । यद्यद्भातृव्यस्य सम्बन्धि गृहक्षेत्रादि तदभिध्यायेत् इदं ममास्त्विति मनसा काक्षेत्, मेदमस्य भूयादिति वा । यं द्विप्यात् तस्य नामधेयं विदेये
*महा-८-२-५७.
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
33
वृते घृतवन्तं कुलायिन रायस्पोपर सहस्रिणं वेदो ददातु वाजिनमित्याह प्र सहस्र पशूनाप्नोत्यास्य प्रजायाँ वाजी जायते य एवं
वेद ॥ २० ॥ घृत-वन्तम् । कुलायिनम् । रायः । पोषम् । सहस्रिणम् । वेदः । ददातु । वाजिनम् । इति । आह । प्रेति । सहस्रम् । पशून् । आप्नोति । एति । अस्य । प्र॒जायामिति प्र-जायाम् । वाजी। जायते । यः । एवम् । वेद ॥२०॥ दर्शपूर्णमासयोरुभयो देवाश्वास्सुरेाः प्र॒जाप॑तिमिथुनेनाप्नोत्य॒ष्टौ च ॥४॥
त्यतः पुरा गृह्णीयात् । तत्सर्वमस्य वृते स्वयमेव गृह्णाति । वृनी वर्नने, रोधादिकः । यद्वा--तत्सर्वं तस्य वर्जयति नाशयति । वेदितुः प्रजासु वाजी जायते अन्नवानेव सर्व आजीनायते, सर्वत्र वा जायते ॥
इति सप्तमे चतुर्थोनुवाकः.
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
ध्रुवां वै रिय॑मानां यज्ञोर्नु रिच्यते यज्ञं यजमानो यजमानं प्र॒जा ध्रुवामाप्याय॑मानां यज्ञोन्वा प्यायते यज्ञं यजमानो यज॑मानं प्र॒जा आ प्यायतां ध्रुवा घृतेनेत्या॑ह ध्रुवामेवा प्याययति तामाप्यायमानां यज्ञोन्वा
प्यायते यज्ञं यज॑मानो यज॑मानं 'ध्रुवाम् । वै। रिव्यमानाम् । यज्ञः। अन्विति । रिच्यते । यज्ञम् । यज॑मानः । यज॑मानम् । प्रजा इति प्र-जाः । ध्रुवाम् । आप्यायमानामित्याप्यायमानाम् । यज्ञः । अनु । एति । प्यायते। यज्ञम् । यज॑मानः । यज॑मानम् । प्र॒जा इति प्रजाः । एति । प्यायताम् । ध्रुवा । घृतेन । इति । आह । ध्रुवाम् । एव । एति । प्याययति । ताम्। आप्यायमानामित्या-प्याय॑मानाम् । यज्ञः। अनु। एति । प्यायते । यज्ञम् । यज॑मानः । यजमानम् ।
'आप्यायतामिति ध्रुवाया आप्यायमानाया अनुमन्त्रणम् । तामाप्यायमानां स्तोतुमाह-ध्रुवां वा इत्यादि ॥ अनोर्लक्षणे कर्मप्रवचनीयत्वम् । रिचिर रेचने, रौधादिकः, कर्मकर्तरि यक् व्यत्ययेनाद्युदात्तत्वम् । 'अचः कर्तृयकि' इति वा व्यत्ययेना
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
प्रजाः प्र॒जाप॑तर्विज्ञानाम लोकस्तस्मिस्त्वा दधामि सह यजमानेनेति ॥२१॥ आहाऽयं वै प्रजापतेर्विभानाम लोकस्तस्मिन्नेवैनं दधाति सह यजमानेन रिच्यत इव वा
एतद्यद्यते यद्यजमानभागं प्राप्रजा इति प्र-जाः । प्रजापतेरित प्रजा-पतेः । विभानिति वि-भान् । नाम । लोकः । तस्मिन्न् । त्वा । दधामि । सह । यजमानेन । इति ॥२१॥ आह । अयम् । वै । प्रजापतेरिति पूजा-पतेः। विभानित वि-भान् । नाम । लोकः । तस्मिन्न् । एव । एनम् । दधाति । सह । यजमानेन । रिच्यते । इव । वै। एतत् । यत् । यते । यत् । यजमानभागमिति यजमान-भागम् । प्राभातीति प्र
नजन्तस्य भवति । श्यन्वा व्यत्ययेन .। 3 प्यायी वृद्धौ । गतमन्यत् ॥
'प्रजापतेर्विभानिति ॥ यजमानप्राशनमन्त्रः । अयं लोको मनुष्यलोकः सूर्यादिभिर्विविधं भातीति विभान् । रिच्यत इवेत्यादि । नियमैः कर्शितत्वात् रिच्यत इव यजमानः । स आत्मीयभा
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
श्रात्यात्मानमेव प्रीणात्येतावान् वै यज्ञो यावान यजमानभागो यज्ञो यजमानो यद्यजमानभागं प्राभाति यज्ञ एव यज्ञं प्रतिष्ठापयत्येतद्वै सूयवस' सोदकं यहहिश्चापश्चैतत्।
॥ २२ ॥ यज॑मानस्यायतनं यद्वेअभाति । आत्मानम् । एव । प्रीणाति । एतावान् । वै। यज्ञः। यावान् । यजमानभाग इति यजमान-भागः । यज्ञः । यज॑मानः । यत् । यजमानभागमिति यजमान-भागम् । प्राभातीति प्र-अनाति । यज्ञे। एव । यज्ञम् । प्रतीति । स्थापयति । एतत् । वै । सूयसमिति सु-यवसम् । सोदकमिति स-उदकम् । यत् । वहिः। च।आपः। च। एतत्॥२२॥ यज॑मानस्य । आयतनमित्यायतनम् । यत् । वेदिः । यत् । पूर्णपात्रमिति पूर्ण
गप्राशनेनात्मानं तर्पयति । एतावानित्यादि । प्राधान्याद्यज्ञो यजमान इति तदधीनत्वात्तनिवृत्तेः ॥ __ एतहा इत्यादि ॥ पूर्णपात्रविधिः । सूयवसं सोदकं चानेनैतक्रियते, यद्दर्हिश्चापश्च संयोज्यन्ते । किञ्च-एतद्यजमानस्या
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ५.]
भभास्करभाष्योपेता.
37
दिर्यत्पूर्णपात्रमन्तर्वेदि ननयति स्व एवायतने सूयव॑सः सोदकं कुरुते सदसि सन्म भूया इत्याहापो वै यज्ञ आपोऽमृत यज्ञमेवामृतमात्मन्धंते सर्वाणि वै भूतानि व्रतमुप
यन्तमनूपं यन्ति प्राच्या दिशि देवा पात्रम् । अन्तर्वेदीत्यन्तः-वेदि । निनयतीति निनयति । स्वे । एव । आयतन इत्या-यतने । सूयव॑समिति सु-यवसम् । सोकमिति स-उदकम् । कुरुते । सत् । असि । सत् । मे। भूयाः। इति । आह । आपः । वै । यज्ञः । आपः । अमृतम् । य॒ज्ञम् । एव । अमृतम् । आत्मन्न् । धत्ते । 'सर्वाणि । वै । भूतानि । व्रतम् । उपयन्तमित्युप-यन्तम् । अनु । उपेति । यन्ति । प्राच्या॑म् । दिशि । देवाः । ऋत्विजः । मार्जयन्ताम् । इति । यतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥
"तत्र सदसि सन्मे इति पूर्णपात्र आनीयमाने यजमानो जपति ॥ आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयते इति भावः ॥
सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
AAAAM
ऋत्विजों मार्जयन्तामिाहेष वै दर्शपूर्णमासयौरवभृथः ॥ २३ ॥ यान्येवैनं भूतानि व्रतमुप्यन्तमनूपयन्ति तैरेव सहावभृथमवैति विष्णुमुखा वै देवाश्छन्दोभिरिमा
न्लोकाननपजय्यमभ्य॑जयन् यदिआह । एषः । वै । दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः । अवभृथ इत्यव-भृथः ॥ २३ ॥ यानि । एव । एनम् । भूतानि । व्रतम् । उपयतुमित्युप-यन्तम् । अनूपयन्तीत्यनु-उपयन्ति । तैः। एव । सह । अवभृथमित्य॑व-भृथम् । अवेति । एति । विष्णुमुखा इति विष्णु-मुखाः । वै। दे॒वाः । छन्दोभिरिति छन्दः-भिः । इमान् । लोकान् । अनपजय्यमित्यनप-जय्यम् । अभीति । अजयन्न् । यत् । विष्णुक्रमानिति विष्णुदेवादीनि उपयन्ति उपगच्छन्ति । इदानीं तैस्सर्वैस्सहावभृथमवैति । कः पुनरयमवभृथ इत्याह-प्राच्यामित्यादि । अनेन मन्त्रेण यदिशां व्युत्सेचनम् ॥
"विष्णुमुखा इत्यादि ॥ विष्णुक्रमाणां क्रमणविधिः । ते च 'विष्णोः क्रिमोसि'* इत्यादयः । विष्णुमुखाः विष्णुप्रधानाः ।
* सं. १-६-५७.12.
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भट्टभास्करभाष्योपेता.
39
ष्णुक्रमाक्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमान्लोकाननपजय्यमभि जयति विष्णोः क्रोस्यभिमातिहेत्याह गायत्री वै पृथवी त्रैष्टुंभमुन्तरिक्षं जागती द्यौरानु
ष्टुभीर्दिशश्छन्दोभिरेवेमान्लोकान कमान् । क्रमते । विष्णुः । एव । भूत्वा । यजमानः । छन्दोभिरिति छन्दः-भिः । इमान् । लोकान् । अनपजय्यमित्यनप-जय्यम् । अभीति । जयति । विष्णोः । क्रमः । असि । अभिमातिहेभिमाति-हा । इति । आह । गायत्री। वै। पृथिवी । त्रैष्टुभम् । अन्तरिक्षम् । जाती। द्यौः । आनुष्टुभीरित्यानु-स्तुभीः । दिशः । छन्दोभिरिति छन्दः-भिः । एव । इमान् ।
अनपजय्यमन्यैरपजेतुमशक्यम् । क्रियाविशेषणम्, 'अचो यत्' 'क्षय्यजय्यौ शक्यार्थे ' इति अयादेशः, 'ययतोश्चातदर्थे ' इत्युत्तरपदान्तोदात्तत्वम् । विष्णोः क्रमोसीति । चतुर्णा क्रमाणां ग्रहणम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ् । आनुष्टुभीः अनुष्टुब्भ्यः । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । छन्दोभिरेवेत्यादि । गायत्रयादयः पृथिव्यादीनां कारणानि ; कारणेन
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
40
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
यथापूर्वमभि जयति ॥ २४ ॥ अर्गन्म सुवस्सुवरगन्मेत्यांह सुवगमेव लोकमॆति सन्दृशस्ते मा
छिसि यत्ने तपस्तस्मै ते मा वृक्षीलोकान् । यथापूर्वमिति यथा-पूर्वम् । अभीति । जयति ॥ २४ ॥ यजमानेनेति चैतदेवभृथो दिश
सप्त च ॥५॥ 'अर्गन्म । सुवः। सुर्वः। अगन्म । इति । आह। सुवर्गमिति सुवः-गम् । एव । लोकम् । एति । सन्दृश इति सं-दृशः । ते । मा । छिसि । यत्। ते । तपः। तस्मै । ते । मा । एति । वृक्षि । इति ।
च कार्यजयस्सुकर इति भावः । यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥
इति सप्तमे पञ्चमोनुवाकः ॥
'अगन्म सुवरित्याहवनीयोपस्थानम् ॥ यथा यजुरिति । यथा
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपैता.
त्यहि यथायजुरेवैतत्सुभूरसि श्रेष्ठो रश्मीनामा॑युर्धा अस्यायु, धेहीत्याहाशिषमेवैतामा शास्ते प्र वा एषोऽस्माल्लोकाच्य॑वते यः ॥२५॥
विष्णुक्रमान्क्रमते सुवर्गाय हि लोआह । यथायजुरिति यथा-यजुः । एव । एतत् । 'सुभूरिति सु-भूः । असि । श्रेष्ठः । रश्मीनाम् । आयुर्धा इत्यायुः-धाः । असि । आयुः । मे। धेहि । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । प्रेति । वै। एषः। अस्मात् । लोकात् । च्यवते । यः ॥२५॥ विष्णुक्रमानित विष्णु-कमान् । क्रमते । सुवर्गायेति सुवः-गार्य । हि । लोकार्य । विष्णुक्रमा इति यजुर्वदति तथवैतत्सम्पद्यते । देवसन्दर्शनादनुध्यानलक्षणादविच्छेदनं, तपसश्च देवपरिचरणलक्षणादविच्छेदनमिति ॥
सुभूरित्यादित्योपस्थानम् ॥ आशिषं 'आयुम धेहि वर्षों मे धेहि' *इत्येतां आशास्ते । अनेन मन्त्रेण लभते च यथाशासनमिति भावः ॥
प्र वा एप इत्यादि ॥ हेतुमाह-सुवर्गा येति । उक्तमुपस्थानान्तं विष्णुक्रमाणां क्रमणम् । तत्रैवायं विशेष उच्यते-ब्रह्म
*सं. १-६-६.२
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
42
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
काय॑ विष्णुक्र॒माः क्र॒म्यन्ते॑ ब्रह्मादिनों वदन्ति॒ स त्वै विष्णुक्रमान्कंमेत॒ य इ॒मान्लो॒कान्भ्रातृ॑व्यस्य संविद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरोहो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो द्वि
।
।
।
विष्णु - क्र॒माः । क्र॒म्यन्ते॑ । ब्र॒ह्मवादिन॒ इति ब्रह्मवा॒ादन॑ः । व॒द॒न्ति॒ । सः । तु । वै । वि॒ष्णुक्रमानिति॑ विष्णु - क्र॒मान् । क्रमे । यः । इ॒मान् । लोकान् । भ्रातृ॑व्यस्य । सं॒विद्येति॑ सं॒ - विद्ये । पुन॑ः । इ॒मम् । लोकम् । प्र॒त्यव॒रोहे॒दिर्त प्रति-अवरोहि॑त् । इति॑ । ए॒षः । वै । अ॒स्य । लो॒कस्य॑ । प्र॒त्य॒वरोह इर्त प्रति-अवरोहः । यत् । आह॑ । इ॒दम् । अहम् । अ॒मुम् । भ्रातृ॑व्यम् । आ॒भ्यः । दि॒ग्भ्य इति
For Private And Personal Use Only
वदितुं शीलं येषान्ते आहुः । स विष्णुक्रमान् क्रमितुमर्हति य इमान् लोकान् पृथिवीप्रभृतीन् भ्रातृव्येण निजसुकृतैरार्जितान् संविद्य लब्धा आत्मसात्कृत्य तत्रतत्रारुह्य पुनरिमं मनुष्यलोकं प्रत्यवरोहेदिति । एष वा इत्यादि । इदमहमित्यस्य मन्त्रस्य वचनं भ्रातृव्यलोकानां संवेदनस्य पुनरिह प्रत्यवरोहस्य च साधनमित्यर्थः । आभ्यो दिग्भ्योस्यै दिव इति द्वयोरुपादानेन सर्वा
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ६. ]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
43
ग्भ्यो॑स्यै दि॒व इत॒माने॒व लोकाभ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सम् ॥ २६ ॥ ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लोके प्रति॑ि तिष्ठत्यै॒न्द्रमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्रस्तस्यैवादि॒क्-भ्यः । अ॒स्यै । दि॒वः । इर्त । इ॒मान् । एव । लो॒कान् । भ्रातृ॑व्यस्य । सं॒विद्येति सं- विद्ये । पुन॑ः । इ॒मम् । लो॒कम् । प्र॒त्यव॑रोह॒तीति॑ प्रति- अव॑रोहति । 'समिति ॥ २६ ॥ ज्योति॑िषा । अभूवम् । इति॑ । आ॒ह॒ । अ॒स्मिन् । ए॒व । लोके । प्रतीति । ति॒ष्ठ॒ति॒ । “ऐन्द्रीम् । आ॒वृत॒मित्या॑ - वृत॑म् । अ॒न्वा - व॑र्त॒ इत्य॑नु॒ - आव॑र्ते । इति॑ । आ॒ह॒ । अ॒सौ । वै । आ॒दि॒त्यः । इन्द्र॑ः । तस्य॑ । ए॒व । आ॒वृत॒मित्या॑ - न्भ्रातृव्यस्य लोकानुपलक्षयंस्तेषां भूयस्त्वं गमयति । हस्ताग्रेण निदर्शयन्निदंशब्दं प्रयुङ्क्ते ॥
1
I
सं ज्योतिषेत्यात्माभिमर्शनम् ॥ प्रतितिष्ठतीति । प्रतिष्ठयाभिदीप्तया सङ्गच्छते ॥
For Private And Personal Use Only
"ऐन्द्रीमा वृतमित्युद+पर्यावर्तनमन्त्रः ॥ असो वा इत्यादि । ईश्वरत्वादिन्द्र आदित्यः तस्यावृतं पर्यावृत्ति तेन पूर्वं कृतं यजमानो
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
तैत्तिरीयसंहिता.
का. १. प्र.७.
वृतमर्नु पर्यावर्तते दक्षिणा पर्यावर्तते स्वमेव वीर्यमर्नु पर्यावर्तते तस्मादक्षिणोधैं आत्मनो वीर्यांवत्तरोथौ आदित्यस्यैवावृतमर्नु पर्यावर्तते स
महं प्र॒जया सं मयां प्र॒जेत्याहाशिवृतम् । अन्विति । पर्यावर्तत इति परि-आवर्तते। दक्षिणा । पर्यावर्तत इति परि-आवर्तते । स्वम् । एव । वीर्यम् । अन्विति । पर्यावर्तत इति परिआवर्तते । तस्मात् । दक्षिणः । अर्धः । आत्मनः। वीर्यांवत्तर इति वीर्यांवत्-तरः । अथो इति ।
आदित्यस्य । एच । आवृतमित्या-वृतम् । अन्विति । पर्यावर्तत इति परि-आवर्तते । “समिति । अहम् । प्र॒जयेति प्र-जयो । समिति । मया । प्रजेति प्र-जा । इति । आह । आशिषमित्या
नुपर्यावर्तते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । दक्षिणा दक्षिणेन शरीरभागेन प्रदक्षिणमिति यावत् । ' दक्षिणादाच्' । स्वमेवेत्यादि । आत्मनश्शरीरस्य दक्षिण एकदेशो वीर्यावत्तरः इतरस्मात् । छान्दसं दीर्घत्वम् । 'दक्षिणस्यादिगाख्यायाम् ' इत्याद्युदात्तत्वम् । अथो अपि च । पुनर्वचनं प्रादक्षिण्यफलप्रदर्शनार्थम् ।।
समहमित्युपस्थानमन्त्रः ॥ आशिषमिति । ससाधनां क्रिया
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता.
46
षम् ॥ २७॥ एवैतामा शास्ते समिद्धो अग्ने मे दीदिहि समेता ते अग्ने दीद्यासमित्याह यथायजुरेवैतहसुमान् यज्ञो वसीयान्भूयासमि
त्याहाशिर्षमेवैतामा शास्ते बहु वै शिर्षम् ॥ २७ ॥ एव । एताम् । एति । शास्ते । 'समिद् इति सं-इद्धः । अग्ने । मे। दीदिहि । समेघति सं-पृहा । ते । अग्ने। दीद्यासम् । इति । आह । यथायजुरिति यथा-यजुः । एव । एतत् । 'वसुमानित वसु-मान् । यज्ञः । वीयान् । भूयासम् । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । बहु । वै । गार्हमुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥
'समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥
वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥
बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(पु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां 'अग्न आयूंषि
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
46
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
गार्ह॑पत्य॒स्यान्ते॑ मि॒र्भ्रामि॑व चर्यत आग्निपावमानीभ्यां गार्हपत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नीत आत्मानं द्वाभ्यां॒ प्रति॑ष्ठया॒ अझै गृहपत इत्या॑ह ॥ २८ ॥ य॒थाय॒जुरे॒वैतच्छ
For Private And Personal Use Only
I
पत्य॒स्येति॒ गार्हं - प॒त्य॒स्य॒ । अन्ते॑ । मि॒श्रम् । इ॒व॒ । चर्यते । नि॒पाव॒मानीभ्या॒मित्या॑ग्नि - पा॒व॒मा॒नीभ्या॑म् । गार्हपत्य॒मिति॒ गार्हं - प॒त्य॒म् । उपेति॑ । ति॒ष्ठ॒ते॒ । पु॒नाति॑ । ए॒व । अ॒ग्निम् । पुनीते । आत्मान॑म् । द्वाभ्या॑म् । प्रति॑ष्ठत्या॒ इति॒ प्रति॑ स्थि॒त्यै॒ ।
।
10
"अग्ने॑ । गृ॒ह॒त॒ इति॑ गृ॒ह—प॒ते॒ । इति॑ । आ॒ह॒ । ॥ २८ ॥ य॒था॒य॒जुरिति॑ यथा - यजुः । एव । एतत् । पवसे ' * इत्याभ्यां गार्हपत्यमुपतिष्ठते । पुनात्येवात्रिं पुनीते चैवात्मानम् । कर्त्रभिप्रायत्वादुत्तरत्रात्मनेपदम्, सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते इत्याद्युदात्तत्वम् । पुनातीत्यत्र तस्य पित्वाद्विकरणस्वरः । समानवाक्ये पदात्परत्वाभावादुभयत्रापि निघाताभावः । द्वाभ्यामिति । उपतिष्ठत इत्येव । प्रतिष्ठित्या इति । द्वित्वान्वयात् पचामिव प्रतिष्ठितो भवति । पूर्ववगतेः प्रकृतिस्वरत्वम् ॥
" अ गृहपते इत्युपस्थानमेव ॥ यथायजुरिति । सुगृहपतित्वावाप्तिज्र्ज्योतिष्मदपत्यलाभश्चेत्येतद्यथायजुर्भवत्येव ॥
*सं. १-३-१४,23-24
--
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.)
भभास्करभाष्योपैता.
त५ हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैताह पुत्रस्य नाम गलात्यनादमेवैन करोति तामाशिषमा शासे तन्तवे ज्योतिप्मतीमिति ब्रूयाद्यस्य॑ पुत्रोऽजातस्स्याजव्यवास्य ब्रह्मवर्चसी पुत्रो जायते तामाशिषमा शासेऽमुष्मै
ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रः॥ "शतम् । हिमाः । इति । आह । शतम् । त्वा । हेमन्तान् । इन्धिषीय । इति । वाव । एतत् । आह । पुत्रस्य॑ । नार्म । गृह्णाति । अनादमित्यनअदम् । एव । एनम् । करोति । ताम् । आशिषमित्या-शिर्षम् । एति । शासे । तन्तवे । ज्योतिप्मतीम् । इति । ब्रूयात् । यस्य । पुत्रः । अर्जातः । स्यात् । तेजस्वी । एव । अस्य । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । पुत्रः । जायते । ताम् । आशिषमित्या-शिर्षम् । एति । शासे । अमुष्मै । "शतं हिमा इत्यादि ॥ व्याख्यातं अग्निहोत्राग्न्युपस्थाने
'सम्पश्यामि '* इत्यत्र ॥
-
*सं. १-५-६.16
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
48
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
I
I
॥ २९ ॥ जा॒तस्स्यात्तेज॑ ए॒वास्मब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑म॒तिष्ठानो वैस भ॑वति॒ कस्त्वा॑ यु॒नक्ति॒ स त्वा विमु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाज्योति॑ष्मतीम् । इति॑ । ब्रूया॒त् । यस्य॑ । पु॒त्रः । ॥२९॥ जातः । स्यात् । तेज॑ः । ए॒व । अ॒स्मिन्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । धाति॒ । "यः । वै । य॒ज्ञम् । प्र॒युज्येति॑ प्र॒–यु॒ज्य॑ । न । वि॒मु॒ञ्चतीति॑ वि— मुञ् । अ॒म॒ति॒ष्ठान इत्य॑प्रति - स्था॒नः । वै । सः । भ॒व॒ति॒ । कः । त्वा॒ । यु॒न॒क्ति॒ि । सः । त्वा॒ । वीति॑ । मु॒ञ्च॒तु । इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । वै । कः । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ा । एव ।
12
1
1
1
[का. १. प्र. ७.
For Private And Personal Use Only
"यो वै यज्ञमित्यादि ॥ गतम् । अप्रतिष्ठानः प्रतिष्ठारहितः । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । कस्त्वेति यज्ञविमोकः । प्रजापतिनैवैनं युनक्ति कस्त्वा युनक्ति स त्वा युनक्विति प्रजापतिरेव त्वां योक्तुमर्हति ; अतस्स एव त्वां युनक्तिति, पूर्वं प्रजापतिनैव योगः कारितः । एवमत्रापि प्रजापतिनैव विमुञ्चति - कस्त्वा युनक्ति स त्वा विमुञ्चत्विति । प्रजापतिर्हि त्वां युनक्ति स्म । अतस्स एव त्वां विमुञ्चतु । तेन युक्तं त्वां कोन्यो मोक्तुं शक्नोतीति भावः । एवं हि क्रियमाणं प्रतिष्ठित्यै भवति, इत
*सं. १-६-८*
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता.
पतिनैवैनै युनक्ति प्र॒जाप॑तिना वि मुञ्चति प्रतिष्ठित्या ईश्वरं वै व्रतमविसृष्टं प्रदहोग्ने व्रतपते व्रतर्मचारिषमित्याह व्रतमेव ॥३०॥ वि सृजते
शान्त्या अप्रैदाहाय पराङ वाव एनम् । युनक्ति । प्रजापतिनेति प्रजा-पतिना। वीति । मुञ्चति । प्रतिष्ठित्या इति प्रति-स्थित्यै। ईश्वरम्। वै । व्रतम् । अविसृष्टमित्यवि-सृष्टम् । प्रदह इति प्र-दहः । अग्ने । व्रतपत इति व्रत-पते । व्रतम् । अचारिषम् । इति । आह । व्रतम् । एव ॥ ३० ॥ वीति । सृजते । शान्त्यै । अप्रैदाहायेत्यर्प-दाहाय । "पराङ् । वाव । यज्ञः। एति । न । नीति । वर्तते । पुनः। यः । वै। रथा अप्रतिष्ठानस्स्यात् ; अन्येन विमोकस्याविमोकतुल्यत्वात् अप्रतिष्ठान एवेति । उक्तस्वरः । 'चादिलोपे विभाषा' इति प्रथमा तिङ्किभक्तिर्न निहन्यते ॥
1 ईश्वरमित्यादि ॥ अविसृष्टं प्रदहः प्रकर्षेण दग्घुमीश्वरं शक्तम् । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । अग्ने व्रतपते इति व्रतविमोकः ॥
"पराङित्यादि ॥ युक्तमुक्तो गौरिव पराचीनगतिरेव यज्ञो
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
50
तैत्तिरयिसंहिता.
[का. १.प्र. ७.
य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒त्या॑ह॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒ पुन॒रा ल॑भ॒ते ऽन॑वरुडा वा ए॒तस्य॑ वि॒राज्य आहि॑तानि॒ स्सन्न॑स॒भः प॒शव॒ः खलु वै ब्रह्म॒ य॒ज्ञस्य॑ । पु॒न॒राल॒म्भमति॑ पुनः आ॒म्भम् । अ॒भि । नीति॑ । वर्तते ।
वि॒द्वान् । यज॑ते । तम् ।
1
Acharya Shri Kailassagarsuri Gyanmandir
1
य॒ज्ञः । ब॒भूव॒ । सः । एति॑ ब॒भूव॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । य॒ज्ञस्य॑ । पुन॒रालम्भ इति पुनः - आल॒म्भः । तेन॑ । ए॒व । ए॒न॒म् । पुन॑ः । एति॑ । लभ्ते॒ । “अन॑वरु॒द्धेत्यन॑व – रु॒द्र॒ । वै । ए॒तस्य॑ । वि॒राडितिं वि-राट् । यः । आहि॑ताग्नि॒रित्याहि॑त - अ॒नः । सन् । अ॒स॒भः । प॒शवः॑ । खलुं । वै । ब्र॒ह्म॒णस्य॑ ।
I
1
मुक्तो गच्छति न पुनर्निवर्तते । किं सर्वत्र ? नेत्याह-यो यज्ञस्य पुनरालम्भं विद्वान्यजते तमभि तदाभिमुख्येन निवर्तत एव । यज्ञो बभूवेत्यादि यज्ञस्य पुनरालम्भः ॥
15 अनवरुद्धेति ॥ विराडन्नं असभः अपशुस्स्यात् । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पशवः खल्वित्यादि । द्विपा
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.
भट्टभास्करभाष्योपेता.
51
णस्य सभेष्वा प्राडुत्क्रम्यं ब्रूयाद्गोमा अग्नेऽविमा अश्वी यज्ञ इत्यर्व सभा रुन्धे प्र सहस्र पशूनानो
त्यास्य प्र॒जायाँ वाजी जायते॥३३॥ सभा । इष्टवा । प्राङ् । उत्कम्येत्युत्-क्रम्य । ब्रूयात् । गोमानिति गो-मान् । अग्ने । अविमानित्यवि-मान् । अश्वी । यज्ञः । इति । अवेति । सभाम् । रुन्धे । प्रेति । सहस्रम् । पशून् । आनोति । एति । अस्य । प्रजायामिति प्र-जायाम्। वाजी । जायते ॥ ३१ ॥ __ यस्समाशिष गृहपत इत्याहामुष्मै ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो व्रतमेव खलु वै चतुविशतिश्च ॥ ६ ॥ दश्चतुष्पादश्च तस्मादिष्ट्वा प्राडुत्क्रम्य उदेत्य ‘गोमा५ अग्ने'* इत्यादिकां गोमतीमृचं ब्रूयात् जपेत्, अवरुन्धे च सभाम् । प्राप्नोति च सहस्रं पशून् । आजायते वानी अस्य प्रजासु । वाजी अन्नवान् पुरुषः । पूर्ववत्प्रथमा तिभिक्तिर्न निहन्यते । 'बहिषोहम् '' इत्यनुवाकान्ते तु 'प्र सहस्रं पशूनामोति । इत्येकैव तिङिभक्तिः; आजायत इत्यस्या वेदितृविषयत्वात् । तस्माबलोपाभावादुमयमपि तत्र निहन्यते ॥
__इति सप्तमे षष्ठोनुवाकः. *सं. १.६-६ 15.
सिं. १-७-४ 1, 10.
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपति भगाय दिव्यो गन्धर्वः । केतपूः केतै नः पुनातु वाचस्पति
चिमद्य स्वंदाति नः। इन्द्रस्य व'देव । सवितः । प्रेति । सुव । यज्ञम् । प्रेति। सुव । यज्ञपतिमिति यज्ञ-पतिम् । भाय । दिव्यः । गन्धर्वः । केतपूरित केत-पूः । केतम् । नः।पुनातु । वाचः । पतिः। वाचम् । अद्य । स्वदाति । नः । इन्द्रस्य । वजः। असि । वात्रघ्न
अथ वाजपेयकाण्डं सौम्यम् । तत्र सावित्रं जुहोतिदेवसवितरिति जगत्या ॥ 'सावित्रं जुहोति कर्मणःकर्मणः पुरस्तात् '* इत्यादि ब्राह्मणम् । हे देव सवितः सर्वस्य प्रसवितः प्रसुव प्रेरय प्रवर्तय यज्ञं वाजपेयं उदयादिभिः । यज्ञपति यजमानं च प्रसुव भगाय ऐश्वर्याय अनुष्ठानसामाय अन्नाय वा । अन्नेन हि यागस्समाप्यते । दिव्यः दिवमर्हति 'छन्दास च' इति यः । गन्धर्वः गामुदकं धारयिता वृष्टिद्वारेण यागस्य प्रवर्तयितेति । एवमीदृशस्त्वं प्रसुवेति । केतपूः केतस्यान्नस्य ज्ञानस्य वा प्रजाया वा शोधयिता वायुः सोस्माकं केतं पुनातु पवमानः वाचस्पतिर्देवः प्रजापतिर्मनो वा । सोपि नोस्माकं वाचं अद्यास्मिन् कर्मणि स्वदाति स्वदयतु सुमतिं श्रवणीयां करोतु । लेट्याडागमः ॥ रथमुपावहरति-इन्द्रस्येति यजुषा ॥ इन्द्रस्य यो वजस्स त्रा १-३-५०
तिं-मनसो.
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
1333
53
ज्यो॑सि॒ वार्त्रघ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑ म॒हीम - दि॑ति॒ नाम॒ वच॑सा करामहे । यस्यमि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्य इति॒ वात्र॑ न॒ः । त्वया॑ । अ॒यम् । वृ॒त्रम् । व॒ध्या॒त् । वाज॑स्य । नु । प्र॒स॒व इति॑ प्र स॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒महे॒ । यस्या॑म् । इ॒दम् । विश्व॑म् । भुव॑नम् ।
1
I
For Private And Personal Use Only
एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [ तद्भाव ? ] उपचर्यते । यद्वा-वजित्वा गतो [वज गतौ ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [ सीति ] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्तनः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादन् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति । तस्मात्त्वयाऽयं यजमानो वृत्रं वारकं छादयितारममित्रं वध्यात् । आशिषि लिङ् । हनो वध लिङि ' इति वधादेशः ॥
6
' अन्तर्वेद्यभ्यावर्तयति — — वाजस्येति जगत्या || वाजस्यान्नस्य प्रसवे उत्पत्तौ उत्पत्त्यर्थम् । थाथादिनोत्तरपदान्तोदात्तत्वम् । मातरं अन्नस्य निर्मातारं महीं ष्टथिवीं अदितिं नाम । अदितिरदीनाsखण्डना वा । एवं स्वभाववन्नामधेयां वचसा स्तुत्या करामहे कुर्महे । अदितिस्वभावामेनामन्नप्रसवार्थं स्तुम इत्यर्थः । व्यत्ययेन शप् । किञ्च - यस्यामिदं विश्वं भुवनं भूतजातं आविवेश उपरि
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
54
www. kobatirth.org
WES
तैत्तिरीय संहिता.
नो दे॒वस्त॑वि॒ता धर्मं साविषत् ।
अ॒प्सु ॥३२॥ अ॒न्तर॒मृत॑म॒प्सु भे॑षु॒ - जम॒पामुत प्रश॑स्ति॒ष्वव भवथ वाआ॒वि॒वेशेत्या॑ वि॒वेश॑ । तस्या॑म् । न॒ः । दे॒वः । स॒वि॒ता । धर्मं । सावि॒िषत् । अ॒प्स्वत्य॑प् - सु॥ ३२ ॥ अ॒न्तः । अ॒मृत॑म् । अ॒प्स्वय॑प्सु । भेष॒जम् । अ॒पाम् । उ॒त । प्रश॑स्ति॒ष्विति॒ि प्र - शस्तिषु । असुखेन वर्तते । तस्यामस्यां नोस्माकं धर्म धारणं रथस्य देवसविता साविषत् अनुजानातु । सुवतेर्लेटि ' सिब्बहुलं लेटि ' इति सिब्विकरणस्य लुक् इतश्च लोपः, गुणे कृते छान्दसं दीर्घत्वम् । यद्वा — छान्दसो लुङ्, सिचि वृद्धिः, ईटोपवादो - डागमः ' अमाङचोगेपि ' इति धातोरडभावः ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
For Private And Personal Use Only
'अश्वानप्सु स्नापयति-- अप्चन्तरिति पुरउष्णिहा ॥ अप्व - न्तरममृतं वर्तते अमरणत्वम् । अप्स्वेव भेषजं अमृतत्वस्य साधनम् । ' ऊडिदम्' इति सप्तम्या उदात्तत्वम् । पूर्वत्र 'उदात्तस्वरितयोः ' इति संहितायां स्वरितत्वम् | अमृतस्य स्वर उक्तः । तस्माद्या अन्या अप्यपां प्रशस्तयः प्रशस्तगुणाः तासु सर्वास्वपि हे अश्वा भवथ तत्सम्बन्धाद्यूयमपि तत्स्वभावा भवथ । हे वाजिनः अन्नवन्तः । अत्र पादादित्वादश्वा इति न निहन्यते । षाष्ठिकमा - मन्त्रिताद्युदात्तत्वम् ; तस्य च व्यत्ययेन विद्यमानवच्चाभावः । यद्वा - नाश्वा इत्यामन्त्रितम् । अपां प्रशस्तिप्वश्वा व्याप्तिमन्तो भवथ हे वाजित इति । सर्वमिष्टं सिद्धम् । ' तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् ॥
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भट्टभास्करभाष्योपेता.
जिनः । वायुर्वी त्वा मनुर्वा त्वा गन्धर्वास्सप्तविशतिः । ते अग्रे अश्वमायुञ्जन्ते अस्मिञ्जवमादधुः।
अपां नपादाशुहेमन् य ऊर्मिः श्वाः । भवथ । वाजिनः । वायुः। वा । त्वा । मनुः । वा । त्वा । गन्धर्वाः। सप्तविशतिरिति सप्त-विशतिः । ते । अz । अश्वम् । आयुञ्जन्। ते । अस्मिन् । जवम् । एति । अदधुः । अपाम् । नपात् । आशुहेमनित्यांशु-हेमन् । यः। ऊर्मिः।
__ "प्रष्टिवाहिनं रथं युनक्ति–वायुर्वी त्वेत्यनुष्टुभा ॥ वाशब्दस्समुचये, विकल्पासम्भवात् । प्राणो मनुः । तद्वानित्येके । प्रसिद्धा [सिद्ध एवेत्यन्ये । वायुश्च मनुश्च गन्धर्वाश्च । कति पुनस्ते? पञ्चविंशतिरिति ब्रूमः । यदाहुः-सप्तविंशतिस्त इति । सर्वे सम्भूय वायुमनुभ्यां सह सप्तविंशतिसयास्त इत्यर्थः । ते सर्वेपि अग्रं प्रथममस्मत्तः पूर्वमश्वं व्याप्नुवन्तं आयुञ्जन् अयुञ्जत । ततोहं युनज्मीति । छान्दसे लंङि छान्दस आडागमः । अटि वा वर्णव्यत्ययेन दीर्घत्वम् । किञ्च ते वास्वादयोस्मिंस्त्वयि जवं वेगं चादधुः आदधतु । छान्दसो लिट् । वायुश्च त्वां मनुश्च त्वां गन्धर्वाश्च त्वामिति प्रत्येकं योगसम्बन्धख्यापनाय युष्मच्छब्दावृत्तिः ॥
“पृष्ठमश्वस्य प्रतिमार्टि-अपान्नपादिति ककुदृष्णिहा ॥ द्वितीयस्य द्वादशाक्षरत्वात्, अमिरिति प्रथमपादान्तः । अश्व आम
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
mmmm
ककुझान्प्रतूर्तिर्वा जसातमस्तेनायं
वाज सेत् । विष्णोः क्रमौसि ककुद्मानित ककुत्-मान् । प्रतूंर्तिरिति प्र-तूर्तिः। वाजसातम इति वाज-सातमः। तेन । अयम् । वार्जम् । सेत् । 'विष्णोः । कर्मः। असि । वि
न्त्रचते हे अपान्नपात् अपां नप्तश्चतुर्थः । यथा-'अद्भयः प्टथिवी पृथिव्या ओषधयः ओषधीभ्योन्नमन्नादश्वः' इति । हे आशुहेमन् आशुगन्तः । हि गतौ, ‘अन्येभ्योपि दृश्यते' इति मनिन् । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठयामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रितायुदात्तत्वम् । तस्य ' नामन्त्रिते समानाधिकरणे' इत्यविद्यमानवत्वनिषेधात्परं न निहन्यते । ऊर्मिश्छादयिता अरणशीलो वा यस्तरङ्गः ककुद्मान् प्रधानभूतः ककुत्सम्बन्धी वा प्रतूर्तिः त्वयि प्रतीर्णः त्वामभिगतः । नसत्तनिषत्तादौ निष्ठायां निपातितं निष्ठावद्भावाक्तिनोपि भवति, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । वाजसातमः अन्नस्य सम्भक्तृतमः दातृतमः । 'जनसनखन' इति विट् , 'विडुनोः' इत्यात्वम् । तेन तादृशेनायं वाजमन्नं सेत् साधय यजमानस्य हे अश्व । लिङ्कटोरन्यतरः, विकरणस्य लुक् । यद्वा-अयं यनमानः तेन त्वदीयेन वाजं सेत्साधयतु बनातु वा । षिञ् बन्धने ॥
"विष्णुक्रमान्क्रमते रथं यजमानोभ्येति-विष्णोरिति ॥ विष्णोर्भगवत एव क्रमोसि गमनसाधनत्वात् । प्रकृष्टस्य विष्णोः क्रमरूपेण स्तूयते रथः विष्णोः क्रमवत् भविष्यसि जयहेतुरिति । विष्णोः
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भटभास्करभाष्योपैता.
57
विष्णोः कान्तमसि विष्णोर्विक्रान्तमस्य॒ङ्कौ न्यङ्काभितो रथं यौ
ध्वान्तं वाताग्रम सञ्चरन्तौ दूरेहेष्णोः । कान्तम् । असि । विष्णोः । विक्रान्तमिति वि-कान्तम् । असि । अङ्क । न्यङ्काविति नि-अङ्कौ । अभितः । रथम् । यौ । ध्वान्तम् । वाताग्रमिति वात-अग्रम् । अन्विति । सञ्चरन्ताविति सं-चरन्तौ । दूरेहेतिरित दूरे-हेतिः ।
क्रान्तमासि यत्पूर्वं विष्णुना कृतं क्रमणं, तदेव त्वमसि तद्वज्जयसाधनं भविष्यसि अस्माकम् । विष्णोर्विक्रान्तं विजयः, तदेव त्वमसि तद्विजयसाधनत्वात् । पूर्ववद्गतिस्वरः ।।
रथस्य चक्रे पक्षसी वाभिमृशति-अङ्काविति त्रिष्टुभा ॥ अङ्कौ लक्षणभूतौ रथस्य । अकि लक्षणे, करणे घञ् । अञ्चतेर्वा । याभ्यां रथोञ्चति गच्छति तादृशौ । उञ्छादिष्टव्यः । न्यौ नियतगमनौ निश्चितगमनौ वा । क ? अभितो रथं रथस्य पार्श्वयोः यो नियतगमनौ । 'नेरनिधाने ' इत्युत्तरपदान्तोदात्तत्वम् । ध्वान्तं शब्दितं शब्दवत् । णिचि व्यत्ययेनेडभावः । वाताग्नं वातस्य पूर्वभागं अनुसञ्चरन्तौ शीघ्रतया वातमतिलङ्घय चरन्तौ तावको । दूरेहेतिः, इन्द्रियावान्, पतत्रीत्येतन्नामानस्त्रयो नोस्माकममयः पप्रयः पूरयितारः कर्मणाम् । एतावको पारयन्तु कर्मणि समर्थों कुर्वन्तु । यद्वा-नोस्माकं पप्रयः अस्मद्धितार्थं तौ पारयन्तु । प्रा पूरणे, छान्दसस्य लिटः
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
58
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
तिरिन्द्रि॒यावा॑न्पत॒त्री ते नोग्नयः पप्रेयः पारयन्तु ॥ ३३ ॥ दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना
6
इन्द्रि॒यावानिन्द्रिय-वान् । तत्री । ते । नः ।
1 1
[का. १. प्र. ७.
अ॒ग्नय॑ः । पप्र॑यः । पा॒र॒यन्तु ॥ ३३ ॥
अ॒प्सु न्य॒ङ्कौ पञ्च॑ दश च ॥ ७ ॥ "दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । प्र॒स॒व इति॑ प्रस॒वे । बृह॒स्पति॑ना । वा॒ज॒जितेति॑ वाज - जिता॑ ।
आगमहन' इति किन्प्रत्ययः । ते इति वा लिङ्गव्यत्ययः ; तावित्यर्थः । पक्षसी वा विशेष्येते; अङ्कसाधनेते पक्षसी पारयन्त्विति । पार तीर कर्मसमाप्तौ ॥
इति सप्तमे सप्तमोनुवाकः.
For Private And Personal Use Only
'रथमातिष्ठति तमनुमन्त्रयते — देवस्येति यजुषा ॥ सवितुः सर्वस्य प्रेरयितुः देवस्याहं प्रसवे अनुज्ञायां अनुज्ञां लब्ध्वैव न स्वातन्त्र्येण बृहस्पतिना ब्रह्मणा साधनभूतेन वाजजिता अन्नं जितवता वशीकृतसर्वा नेन अतस्तेनाहं वाजमन्नं जेषं जयेयम् । लेटि' ' सिब्बहुलं लेटि ' इति सिप्, मिपोडागमः, इतश्च लोपः । बृहस्पतिशब्दे ' तद्बृहतो:' इति सुद्र, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
;
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भट्टभास्करभाष्योपेता.
59
वाजजिता वा जेषं देवस्याहसवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाक रुहेयमिन्द्राय वाचं वदतेन्द्रं वाजै जापयतेन्द्रो वाजेम
जयित् । अश्वांजनि वाजिनि वावाज॑म्।जेषम्। दे॒वस्य॑ । अहम्। सवितुः। प्रसव इति प्र-सवे । बृहस्पतिना। वाजजितेति वाज-जिता। वर्षिष्ठम् । नाकम् । रुहेयम् । इन्द्राय । वाचम् । वदत । इन्द्रम् । वाजम् । जापयत । इन्द्रः । वाजम् । अजयित् । 'अाजनीत्यश्व-अजनि ।
'चात्वाले रथचक्रं निमितं ब्रह्माधिरोहति तमभिमन्त्रयतेदेवस्येति ॥ गतम् । वर्षिष्ठं वृद्धतमं नाकं स्वर्ग स्वर्गस्थानीयं चक्रं रुहेयमारोहामि नाकमेव वानेन निमित्तेनारुहेयम् । 'लियाशिष्यङ्' ॥
"दुन्दुभि संहादयति—इन्द्रायेति ॥ इन्द्रायेन्द्रार्थं सर्वे वाचं वदत तस्य स्वामित्वात् यथेन्द्रो जयति तथा शब्दयत । यजमान एव वा ऐश्वर्ययोगादिन्द्रः ; तस्य शोभनां वाचं वदत । इन्द्रं वाजं जापयत । ‘क्रीजीनां णौ' इत्यात्वम्, 'अर्तिही' इत्यादिना पुक् । इन्द्रश्च वाजमन्नमजयित् अनयत् । जयतेश्छान्दसे लङि वर्णव्यत्ययेन शप इकारः । शपो वा लुकि तिप इडागमः॥ 'अश्वाजनीं प्रयच्छति-अश्वाजनीति गायत्र्या ॥ याऽश्वा
*सं. १-७-८
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
जेषु वाजिनीवत्यश्चान्थ्समत्सु वाजय । अर्वांऽसि सप्तिरसि वाज्य
सि वाजिनो वाजै धावत मरुता वाजिनि । वाजेषु । वाजिनीवतीति वाजिनीवति । अश्वान् । समत्स्विति समत्-सु । वाजय। 'अर्वां । असि । 'सप्तिः । असि । 'वाजी । असि। 5-वाजिनः । वाजम् । धावत । मरुताम् । प्रसव नाजयति गमयति साश्वाजनी कशोच्यते । वाजिनी अन्नती यज्ञसाधनद्वारेण । यद्वा-वेगवती ; अश्वानां वेगहेतुत्वात् । वाजेषु अन्नेषु साध्येषु वाजिनीवती वेगवत्या गत्या तद्वती । यद्वा-वेगवत्याश्वप या तद्वती । सा त्वमश्वान् समत्सु सङ्गामेषु वाजय गमय । सह माद्यन्त्यास्विति समदः ॥ ___5-"तयाश्वान् समवक्षिणोति-अर्वासीति ॥ अर्वा अरणकुशंलः । 'अन्येभ्योपि दृश्यन्ते' इति वनिप् । तादृशोसीति दक्षिणम् । सप्तिः । पप समवाये । सङ्गामेषु सहसा समवैति । तादृशोसीति मध्यमम् । वाजी वेगवान् अन्नवान्वा । तादृशोसीत्युत्तरम् । उक्तमुदात्तयणः परस्यानुदात्तस्य स्वरितत्वम् । 'अग्निर्वा अर्वा । वायुस्सप्तिः । आदित्यो वाजी। '* इत्यादि ब्राह्मणम् ॥ ___8-अश्वानाजिशिरोभ्यावर्तयति-वाजिन इति द्वाभ्याम् । तत्राद्या द्विपदा गायत्री ॥ हे वाजिनः अश्वा वाजमन्नं प्रति
*बा.१-३-६.
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८ . ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मनस्कञ्जीत ॥ ३४ ॥ काष्ठों गच्छत॒ वाजे॑वाजेऽवत वाजिनो नो
इति॑ प्र - स॒वे । जयत । वीतं । योज॑ना । मिमीध्व॒म् । अध्व॑नः । स्त॒ ॥ ३४ ॥ काष्ठम् । ग॒च्छत । " वाजे॑वास॒ इति॒ वाजे॑ वा॒जे । अवत ।
।
-----
61
धावत वाजं साधयितुं शीघ्रं गच्छत । सर्ते र्वेगितायां गतौ धावादेशः । मरुतां प्रसवेऽनुज्ञायां जयतान्नम् । ते हि युष्मानाज्ञापयन्ति यूयं चास्माकं जयत । कथं धावतीति चेत् -- वियोजनेति । इयं त्रिपदोपमा प्रतिष्ठा वा; 'षट्सप्तकाष्टकैर्विवर्धमाना । विपरीता प्रतिष्ठा' इति । ककुद्मती वा 'एतस्मिन् पञ्चमे सर्वं छन्दः शङ्कुमती । पङ्के ककुद्मती + | योजना योजनानि विममीध्वं बहून्यपि योजनानि मिमीध्वम् । गमनशैप्रयेण विमितानि परिमितानि अल्पानीव कुरुध्वम् । माङ् माने । किञ्च – अध्वनो मार्गान् स्कनीत स्तम्भयत शीघ्रया गत्या हितानि कुरुत । काष्ठामध्वसमाप्ति आजिशिरो गच्छत 1 गन्तव्यमध्वानं शीघ्रं लङ्घयतेति यावत् ॥
10 अश्वान् धावतोनुमन्त्रयते-- वाजेवाज इत्यादिभिश्चतसृभिः । आद्या त्रिष्टुप् । ' वाजिनो नः' इति प्रथमपादान्तः ॥ वाजे
*पिं ३-१४, १५.
पिं सूत्रे 'एकस्मिन्पञ्चके छन्दरशङ्कुमती' (३-५५ ) इत्येव दृश्यते.
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
www
धनेषु विप्रा अमृता ऋतज्ञाः। अस्य मयः पिबत मादयध्वं तृप्ता यांत पथिभिर्देवयानैः । ते नो अर्वन्तो
हवनश्रुतो हवं विश्व शृण्वन्तु वाजिनः । नः। धनेषु । विप्राः । अमृताः। ऋतज्ञा इत्यूत-ज्ञाः । अस्य । मयः । पिवत । मादयध्वम् । तृप्ताः । यात । पथिभिरिति पथिभिः । देवयानैरिति देव-यानैः । "ते । नः । अवन्तः। हवनश्रुत इति हवन-श्रुतः । हव॑म् । वाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा । किञ्च-धनेषु अवतेति धनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य वृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्चान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मा गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । 'लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
"ते नो अर्वन्त इति द्विपदा विराट् । 'विराड्डागतगायत्राभ्याम् ' इति ॥ हे अर्वन्तः अरणकुशलाः । अर्तेः 'अन्येभ्योपि हुश्यन्ते' इति वनिप् । 'अर्वणस्त्रसावनञः' । हवनश्रुतः आह्वानस्य श्रोतारः ते वाजिनोश्वाः अस्माकं हवं आह्वानं शृण्वन्तु विश्वे सर्वेपि । 'भावेनुपसर्गस्य' इति अप , सम्प्रसारणं च ॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपैता.
वाजिनः । मितद्रवस्सहस्रसा मेधाता सनिष्यवः । महो ये रत्न
समिधेषु जभ्रिरे शं नो भवन्तु विश्वे।शुण्वन्तु । वाजिनः। "मितव इति मतद्रवः । सहस्रसा इति सहस्र-साः । मेधसातेति मेध-साता । सनिष्यवः । महः। ये । रत्नम् । समिधेष्विति सं-इधेषु । जभ्रिरे । “शम् । नः ।
1"मितद्रव इति परोष्णिक अस्तारपङ्किा , 'परौ चेद्वादशाक्षरावास्तारपङ्कि:' इति ॥ मितमल्पमिव महान्तमपि पन्थानं द्रवन्ति गच्छन्तीति मितद्रवः । यहा--मितं शीघ्रं गच्छन्तीति मितद्रवः ‘मितदादिभ्य उपसङ्ख्यानम् ' इति डुप्रत्ययः, दासीभारादिष्टव्यः । मितं द्रवणं येषामिति वा बहुव्रीहिः । सहस्त्रसाः सहस्रस्य महतो धनराशेः सनितारः । पूर्ववद्विच्प्रत्यय आकारश्च । मेधसाता मेधस्य सननं सम्भजनं मेधसातिः यज्ञप्राप्तिः । तस्मिन्निमित्ते यतमानाः । 'जनसनखनां सञ्झलोः' इत्यात्वम्, ‘सुपां सुलुक्' इति सप्तम्या डादेशः, दासीभारादिः । सनिष्यवः सनिस्सननीयं धनं वा संविभजनम् । सनेरिसिप्रत्ययः, तदन्तात् 'सुप आत्मनः' इति क्यच् । इप्रत्ययान्ताहा क्यचि छान्दसस्सुडागमः । किञ्च-ये वाजिनस्समिधेषु सङ्गामेषु । 'समीणः' इति धक्प्रत्ययः । महः महतः महाबलस्य शत्रोः रत्नं धनं जधेिरे हरन्ति । छान्दसो लिट् । ' हृग्रहोर्भः' इति भत्वम् ॥
शं नो भवन्त्विति त्रिष्टुप् । अस्तारपति पक्षे देवतातेत्यादिः
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64 ormwww
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
वाजिनो हवेषु । देवाता मतद्रवस्स्वर्काः । जम्भयन्तोऽहिं वृकर र
क्षा सि सम्य॒स्मद्युयवन्न् ॥३५॥ भवन्तु । वाजिनः। हवैषु । देवतातेति देव-ताता। मतद्भव इति मत-द्रवः । स्वर्का इति सु-अर्काः। जम्भयन्तः । अहिम् । वृकम् । रक्षा सि । सनेमि । अस्मत् । युयवन् ॥ ३५॥ अमीवाः । त्रिपदा त्रिष्टुप् ॥ नोस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आहानेषु । पूर्ववदप । वाजिनोश्वाः देवताता देवास्तायन्ते विस्तार्यन्ते पृथक्पृथगाराध्यन्तेस्मिन्निति देवतातिर्यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन 'अनुनासिकस्य क्विझलोः' इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् *। स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । 'नसुभ्याम्' इति स्वरः । जम्भयन्तः भञ्जयन्तः अहिमागत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यहा-अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविनकारीणि । सनेमि क्षिप्रमित्येके, पुराणमित्यन्ये। अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुवन्तु । किञ्च-अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेरादिप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेलेटि शपश्श्लुः, 'छन्दस्युभयथा' इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥
* सं. १-७-८.12
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता.
nAmAAN
अमीवाः । एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष
आसनि । क्रतु दधिक्रा अनु सन्त"एषः । स्यः । वाजी । क्षिपणिम् । तुरण्यति । ग्रीवायाम् । बुद्धः । अपिकक्ष इत्यपि-कक्षे । आसनि । ऋतुम् । दधिका इति दधि-काः । अन्विति । सन्तवीत्वदिति सं-तीत्वत् । पृथाम् । अ
_1प्रत्याधावतोनुमन्त्रयते---एष स्य इति जगती ॥ स्योश्वः सामान्येनोच्यते । एप स्यः स एषः वाजी अश्वः । 'स्यश्छन्दसि बहुलम्' इति सुलोपः । क्षिपणि कशां क्षिप्यतेनयेत्यनिः । तुरण्यति त्वरयन्नतीव शीघ्रं प्रस्थापयति । तुरण त्वरायाम, कण्ड्वादिरन्तर्भावितण्यर्थः । विभक्तिव्यत्ययो वा । क्षिपण्या क्षिपणिप्रहारेण त्वरयते तूर्णं गच्छति । ग्रीवायां बद्धः उरोवद्रेण अपिकक्षे कक्षेपि कक्ष्यया बद्ध इत्येव । 'सुप्सुपा' इति समासः । यद्वा--कक्ष्यायामपीतः अपिकक्षः अवयवविशेषः यत्र कक्ष्यया बद्धयते । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । आसनि आस्ये च बद्धः खलीनेन । 'पद्दन्' इत्यादिना आसन्नादेशः। एवमेषु स्थानेषु बद्धोप्येवं शीघ्रो भवतीति अन्यो ह्येषामेकत्रापि बद्धश्चलितुमपि न शक्नोतीति भावः । पुनश्च विशेष्यते--क्रतुं सादिनः प्रज्ञामभिप्रायं कर्म वात्मीयं यन्महाश्वानामुचितं भवति; तत् अनुसन्तवीत्वत् अनुसंवर्धमानः अनुविदधान इति यावत् । अनुक्रमेण वा संवर्धयन् । तु इति वृद्धिकर्मा, ततो य१कि 'गुणो यतकोः' इति गुणे कृते अभ्यासस्येडागमः, शतरि 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम्, कडु
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66
तैत्तिरीयसंहिता.
का. १. प्र. ७.
M
वीत्वत्पथामङ्कास्यन्वापीफणत्। उत स्मास्य द्रवतस्तुरण्यतः पर्ण
न वेर वाति प्रगर्धिनः। श्ये॒नस्यैव का सि । अन्विति । आपनीफदित्या-पनीफणत् । "उत । स्म । अस्य । द्रवतः। तुरण्यतः । पूर्णम् । न । वेः । अन्विति । वाति । प्रगर्धिन इति प्र-गर्धिनः । श्ये॒नस्य । इव । धजतः । अत्तरपदप्रकृतिस्वरत्वम् । दधिक्राः धारकान् पर्वतादीन् क्रामन् दूरस्थानपि सहसावक्रामन्निति यावत् । (पर्वतादीन् माक्षि वा) । 'जनसन' इत्यादिना विट् , 'विडनोरनुनासिकस्यात् ' इत्यात्वम् । पुनश्च विशेष्यते-पयां मार्गाणां अडांसि लक्ष्मस्थानीयानि कुटिलानि निम्नोन्नतत्वादीनि वा । अकि लक्षणे, असुन् । अन्वापनीफणत् अनुक्रमेण ऋजुत्वं समत्वं च पथामापादयन् । दाधर्त्यादौ निपात्यते, पूर्ववत्स्वरः । एवं कुर्वन् तुरण्यति ॥
16उत स्मेत्यादि ॥ स्मेति पादपूरणे । अपि चास्य द्रवतः गच्छतः तुरण्यतः त्वरमाणस्य । 'शतुरनुमः' इति षष्ठया उदात्तत्वम् । अस्येत्यन्वादेशानुदात्तत्वम् । प्रगधिनः गन्तव्याक्रमणाभिकाङ्गिणः अस्याश्वस्याङ्कसं देहासक्तं चामरादिकं वस्त्रादिकं चास्य लक्षणभूतं तत्सर्वं परितः सर्वस्मिन्नपि देहे विद्यमानं अनुवाति गच्छति । अङ्कतेरौणादिकोसिच्प्रत्ययः । कस्येव किमिव चेत्यत्राह-श्येनस्येव वेः पक्षिणः ध्रजतो गच्छतः । ध्रन गतौ । पर्ण न पत्रमिव पत्रार्थं प्रगधिनः आमिषार्थिनः । अने
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८. ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टभास्करभाष्योपेता.
भ्राज॑तो अङ्कसं परि॑ दधि॒क्रावूण॑स्त॒होर्जा तरि॑त्रतः । आमावाज॑स्य प्र॒स॒वो जंगम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मां गन्तां
67
। । 1
16
1
इ॒सम् । परीति॑ । द॒धि॒क्रावण्ण इति दधि-कावूः । स॒ह । ऊ॒र्जा । तरि॑त्रतः । "एति । मा । वाज॑स्य । प्र॒स॒व इति॑ प्र स॒वः । ज॒ग॒म्यात् । एति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी । वि॒श्वश॑म्भू इति॑ वि॒श्व-शम्भू । एति॑ मा॒ ग॒न्ता॒म् ।
केवशब्दाद्वाक्यार्थोपमा भवतीति द्वयोरुपमार्थीययोरुपादानम् । अश्वो विशेष्यते —— दधिक्राव्णः व्याख्यातः । ऊर्जा बलेन सह तरित्रतः भृशं तरतः । यद्वा – ऊर्जा अन्नेन आमिषादिना सह तरतः श्येनस्येव । वेगवत्त्वातिशयप्रदर्शनार्थं चेदम् । तरतेर्यलुगन्तस्य तत्रैव निपात्यते, ' शतुरनुमः' इत्येतद्वाधित्वा परत्वात् ' अभ्यस्तानामादिः' इत्याद्युदात्तत्वं भवति । सावेकाचः " इत्यूर्जस्तृतीयाया उदात्तत्वम् ॥
For Private And Personal Use Only
वाजस्यान्नस्य
1" रथविमोचनीयं जुहोति आ मा वाजस्येति त्रिष्टुभा || प्रसवः प्रसूतिः उत्पत्तिः मा मां आजगम्यात् आगच्छेत् । लिङि शपश्श्लुः । अन्नं ममोत्पद्यतामित्यर्थः । किञ्च – द्यावाष्टथिवी द्यावाष्टथिव्यौ च मामागच्छेताम् । विश्व
*सं. १-५-११.11
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
68
'तैत्तिरीय संहित'.
[का. १.प्र. ७.
पि॒तरा॑ ॥ ३६ ॥ मा॒तरा॒ चा मा सोमो॑ अमृत॒त्वाय॑ गम्यात् । वाजि॑नो वाजजितो वाज सरि॒िष्यन्तो॒ वाज॑ जे॒ष्यन्तो॒ बृह॒स्पत॑र्मा॒गमव॑ जिघ्रत॒ पि॒तरा॑ ॥ ३६ ॥ मा॒तरा॑ च॒ । एति॑ । मा । सोम॑ः । अ॒मृ॒त॒त्वायेत्य॑मृतत्वाय॑ । ग॒म्या॒त् । "वार्जिनः । वाजजित इति वाज-जितः । वार्जम् । स॒रि॒ष्यन्त॑ः । वाज॑म् । जे॒ष्यन्त॑ः । बृह॒स्पतेः ।
Acharya Shri Kailassagarsuri Gyanmandir
शम्भू विश्वस्य शं सुखं भावयन्त्यौ । मितादित्वाड्डप्रत्ययः । क्विपि वा द्विवचनस्य पूर्वसवर्णदीर्घत्वम् । किञ्च - पितरा मातरा च पिता माता च मामागच्छताम् । लेटि शपो लुक्, 'पितरा मातरा च छन्दसि' इति निपात्यते । यद्वा — उभयत्रापि 'सुपां सुलुक, इति सोराकारः । किञ्च - सोमश्च माममृतत्वाय अमरणत्वाय गम्यादागच्छेत् । लिङि शपो लुक् । आशिषि लिङ्गा ॥
" रथयुजोश्वान्नैवारं चरुमवद्यापयति वाजिन इति यजुषा ॥ हे वाजिनः अश्वाः वाजजितः वाजमन्नं जेतुमुद्यताः । ' विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्याविद्यमानवत्त्वाभावः । वाजं वाज हेतुमार्जिं सरिष्यन्तस्सर्तुकामाः सृत्वा च वाजमाजि जेष्यन्तो जेतुकामाः । उभयत्रापि हेतौ शता । सरणार्थं जयार्थं चेत्यर्थः । बृहस्पतेः बार्हस्पत्यस्य चरोर्नैवारस्य भागमवजिघ्रत । बृहस्पति - शब्दे रावुक्तौ । ' कर्षात्वत:' इति भागशब्दोन्तोदात्तः ॥
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ८. ]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
वार्जिनो वाजजितो वाज ससृवाँसो॒ वाज॑ जरि॒वाँसो बृहस्पतैर्भागे नि मृ॑दु॒मि॒यं व॒स्सा सत्या स॒न्धाऽभूद्यामिन्द्रे॑ण स॒मध॑ध्व॒मर्जी
69
भा॒गम् । अवेति॑ । जि॒घ्रत । "वाजिनः । वाजजि॒त॒ इति॑ वाज-जि॒त॒ः । वाज॑म् । स॒स्रु॒वास॑ः । वाज॑म् । जि॒ग॒वास॑ः । बृह॒स्पतैः । भागे । नीति॑ । मृ॒म् । "इ॒यम् । व॒ः। सा । स॒त्या । स॒न्धेति सं- धा । अभूत् । याम् । इन्द्रे॑ण । स॒मध॑
|
। । ।
I
(
18] आगतवतोवघ्रापयति ॥ हे वाजिनः वाजनितः वाजं समृवां सः सृतवन्तः वाजं जिगिवांसः जितवन्तः । अभ्यासाच्च ' इति कुत्वम् । बृहस्पतेर्भागे निमृडुं निमार्जयध्वं शुद्धा भवत । मृजूषू शौचालङ्कारयोः, चुरादिराधृषीयः अनुदात्तेत् अकर्मकः, ' बहुलं छन्दसि' इति शपो लुक् । माष्टेर्वा व्यत्ययेनात्मनेपदम् । आत्मानं शोधयतेति ॥
For Private And Personal Use Only
"दुन्दुभीन्विमुच्यमानाननुमन्त्रयते — इयं व इति यजुषा ॥ हे दुन्दुभयः इयं वो युष्माकं सा सन्धा सन्धानं सत्या अमोघ - फलाऽभूत् । केत्याह — यां सन्धां इन्द्रेण समधध्वं इन्द्रेण सह कृतवन्तः इन्द्राय वाचं वदत ' * इत्यादिका सा सत्याभूदिति । किञ्च - हे वनस्पतयः । विकारे प्रकृतिशब्दः । वनस्पतिविकारा
6
*सं. १-७-८.३
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
70
तैत्तिरीयसंहिता.
का. १. प्र.७.
जिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम्॥३७॥
क्षत्रस्योल्बमसि क्षत्रस्य॒योनिरस ध्वमिति सं-अर्धध्वम्।अजीजिपत । वनस्पतयः। इन्द्रम् । वाम् । वीति । मुच्यध्वम् ॥ ३७॥ स्कनीत युयवपितरा द्विचत्वारिशच्च ॥॥ 'क्षत्रस्य॑ । उल्बम् । असि । झुत्रस्य॑ । योनिः।
हि दुन्दुभयः इन्द्रं वाजमजीजिपत इन्द्रं वाजस्यान्नस्य जेतारं कृतवन्तः । यथोक्तं पूर्व — इन्द्रं वाजं जापयत'* इति । तच्च तथा कृतवन्तस्स्थेत्यर्थः । सम्प्रति विमुच्यध्वं विश्राम्यत विमुक्ताः। जयतेौँ ‘क्रीङ्जीनां णौ' इत्यात्वम्, वर्णव्यत्ययेन धातोरिकारः । वनस्पतिशब्दः पारस्करादिः ॥
इति सप्तमे अष्टमोनुवाकः.
यजमानं ताप्यं घृताक्तं वस्त्र परिधापयति–क्षत्रस्येति ॥ केचित्तरुत्वचं तामेमाहुः । क्षत्रस्य धनस्य शरीरलक्षणस्य उल्वं रक्षाधिकरणस्थानीयं वा परिवासस्त्वमसि ॥
दर्भमयं पत्नी–क्षत्रस्येति ॥ क्षत्रस्य धनस्य योनिः कारणमसि । दर्भमूलत्वाद्धनसाधनानां कर्मणाम् ॥
*सं. १-७-८.
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ९.]
भट्टभास्करभाष्योपेता.
जाय एहि सुवो रोहाव रोहाव हि सुवरहं नावुभयोस्सुवो रोक्ष्यामि
वाजश्च प्रस॒वश्चापिजश्च क्रतुश्च सुअसि । जाये । एति । इहि । सुवः । रोहाव । रोहाव । हि । सुर्वः । अहम् । नौ । उभयोः। सुर्वः । रोक्ष्यामि । 'वाजः । च । प्रसव इति प्रसवः । च । अपिज इत्यपि-जःच । क्रतुः। च।
'जायामामन्त्रयते-जाये इति ॥ हे जाये एह्यागच्छ सुवः स्वर्ग स्वर्ग हेतुं निश्रेणि रोहाव त्वञ्चाहञ्च किं रोहावेति । 'चादिलोपे विभाषा' इति तिङन्तस्य निघातप्रतिषेधः । 'स्वरो रोहतौ छन्दसि' इत्युत्वम् ॥
'जाया पतिभ्यामा पतिं प्रत्या]ह-रोहाव हीति ॥ एवं भवत्यात्विा] रोहाव सुवरावाम् । हिशब्दो यस्मादर्थे । यस्मात्सुवः तस्माद्रोहाव इति । अपदात्परत्वान्न निहन्यते, हियोगाच्च ॥
यजमान आह-अहमिति ॥ तर्हि नौ आवयोरुभयोरहं सुवो रोक्ष्यामि । पूर्ववदुत्वम् ॥ . ___ वाजप्रसवीया द्वादश त्रुवाहुतीर्जुहोति-वाजश्चेत्यादि ॥ प्राजापत्यास्सर्वाः ; तस्य सर्वमयत्वात् । वाजोन्नम् । प्रसवस्तस्योत्पत्तिः अनुज्ञा वा । थाथादिनोत्तरपदान्तोदात्तत्वम् । अपिजः तस्यैव पुनःपुनरुत्पत्तिः । अन्येषामपि दृश्यते' इति डः । ऋतुस्सङ्कल्पः भोगादिविषयः, यागो वा । सुवरादित्यः तस्योत्पत्तौ हेतुः । मूर्धा अहः; प्रथ
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
72
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
व॑श्च मू॒र्धा च॒ व्यनि॑ियश्चाऽऽन्त्यायनश्वाऽन्त्य॑श्च भव॒नश्च॒ भुव॑न॒श्वाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्राणो य॒ज्ञेन॑ कल्पतामपा॒नः ॥ ३८ ॥ य॒ज्ञेन॑ कल्पता॑ व्या॒नो य॒ज्ञेन॑ कसुव॑ः । च॒ । मू॒र्धा । च॒ । व्यद्भि॑य॒ इति॑ वि- अनि॑यः । च॒ । आ॒न्त्या॒य॒नः । च॒ । अन्त्य॑ः । च । भा॒व॒नः । च॒ । भुव॑नः । च॒ । अधि॑पति॒रित्य— प॒ति॒ः । च॒ । 'आयु॑ः । य॒ज्ञेन॑ । क॒ल्प॒ताम् । प्रा॒ण इति प्र - अनः । य॒ज्ञेन॑ । कल्पताम् । अपान इत्य॑प - अ॒नः ॥ ३८ ॥ य॒ज्ञेन॑ । क॒ल्प॒ताम् । "व्यान
8
1
10
"
मोपलब्धेः प्राधान्यात् । व्यश्नियः रात्रिः विविधमन्नं व्याप्तिर्वा व्यश्नः तत्र साधुः व्यश्नियः सर्वपरिणामहेतुत्वात् । आन्त्यायनः मासः, रविग - त्योः अन्ते भवे अयने अन्त्ये; तयोरपत्यस्थानीयत्वात् । संवत्सरो वा अन्त्यः; सर्वमासान्तभवत्वात् । तस्यापत्यस्थानीयो मास आन्त्या - यनः । नडादिंर्द्रष्टव्यः । अन्तशब्दाद्वा गर्गादियञन्तात् ' यञिञोश्च इति फक् । अन्त्यस्संवत्सरः मासानामन्ते भवः । भौवनः प्रजापतिः भुवनात् विश्वोपादानादुत्पन्नत्वात् । भवत्यस्माद्विश्वमिति भुवनः । औणादिकः क्युन्प्रत्ययः । अधिपतिः ततोप्यधिको विश्वस्य पतिः विश्वाधिको देवः । एते वाजादयो मम सन्तु इति शेषः ॥
;
For Private And Personal Use Only
7- "दशभिः कल्पैरोहति – आयुर्यज्ञेनेति ॥ आयुर्जीवनमन्नं
----
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
73
ल्पतां चक्षुर्यज्ञेन कल्पता५ श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेने कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पता
सुर्वर्देवा५ अंगन्मामृता अभूम प्रइति वि-अनः । यज्ञेन । कल्पताम् । "चक्षुः । यज्ञेन । कल्पताम्।"श्रोत्रम् । यज्ञेन । कल्पताम् । "मनः । यज्ञेन । कल्पताम् । "वाक् । यज्ञेन । कल्पताम् । “आत्मा। यज्ञेन । कल्पताम् । "यज्ञः। यज्ञेन । कल्पताम् । "सुवः । देवान् । अगन्म । अमृताः । अभूम । प्रजापतेरित प्रजा-पतेः । वा । तद्यज्ञेनानेन कल्पतां मम सम्पद्यतां यथाश्रुतं भूयात् । प्राणादीनां कल्पनं स्वकार्यकरणसामर्थ्यम् । पदानि व्याख्यातानि । यज्ञस्य कल्पनं अविच्छेदेन प्रवर्तनम् ॥ ___"आरुह्य बाहू उद्गृह्णाति-सुवरिति ॥ सुवः स्वर्ग देवांश्च तत्रस्थान् सर्वान् अगन्म गतवन्तो वयम् । 'अस्मदो द्वयोश्च' इत्येकस्मिन् बहुवचनम् । अनेन निश्श्रेण्यारोहणेन स्वर्ग देवांश्च प्राप्ता वयमिति । छान्दसो भविष्यति लङ् । अनेनारोहणेन स्वर्ग देवांश्च गमिष्यामो वयमिति । 'आशंसायां भूतवञ्च' इति वा भविष्यति भूतप्रत्ययः । साहितिकौ रुत्वानुनासिकौ । अमृता अमरणा अभूम भविष्यामो वा । 'न जो जरमर'
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
74
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ७.
जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया सं मया॑ प्र॒जा सम॒हश्रायस्पोषि॑ण॒ सं मया॑ रा॒यस्पोषोन्ना॑य॒ त्वा॒न्नाद्या॑य॒ त्वा॒ वाजा॑य॒ त्वा वाजजि
18
I
1
1
प्र॒जा इति॑ प्र-जाः । अभू । "समिति॑ । अ॒हम् । प्र॒जयेति प्र - जय । समिति॑ि । मया॑ । प्र॒जेति प्रजा । समिति॑ । अ॒हम् । रा॒यः । पोषेण । समिति । मर्या । रायः । पोषः । " अन्न । त्वा॒ । "अन्नाद्यायेत्य॑न्न॒ अद्या॑य॒ । त्वा॒ । " वाजा॑य । त्वा॒ । "वा
1
1
।
19
21
22
इत्युत्तरपदाद्युदात्तत्वम् । प्रजापतेः सर्वस्य पितुः प्रजा अभूम वयं सम्प्रति प्रजास्सञ्जाताः प्रजाकार्यकरत्वात् । पूर्वमप्रजा इति भावः । ' पत्यांवैश्वर्ये ' इति प्रजापतौ पूर्वपदप्रकृतिस्वरत्वम् ॥
For Private And Personal Use Only
18 इमं लोकं प्रत्यवेक्षते - समहमिति ॥ ससाधनां क्रियामुपसर्ग आह । अहं प्रजया अपत्यादिना सङ्गच्छेय । प्रजा मया सङ्गच्छताम् । तथा रायो धनस्य पोषेणाहं सङ्गच्छेय । रायश्च पोषश्च मया सङ्गच्छताम् । रायो विभक्त्युदात्तत्वं सत्वं चोक्तम् || 19 - 22 यजमानमासपुटैर्न्नन्ति ऋत्विजः – अन्नाय त्वेत्यादिभिः ॥ प्राच्यादिषु अध्वर्यु ब्रह्महोद्गातारः । अन्नाय अन्नार्थं अन्नं तवं स्यादिति त्वामहं हन्मीति शेषः । हननं ताडनम् । अन्नाद्यं अन्नादनसामर्थ्यम् । छान्दसो यत् । वाजः सङ्ग्रामसामर्थ्यम् ।
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ९.]
भभास्करभाष्योपेता.
75
त्यायै त्वाऽमृतमसि पुष्टिरसि प्र
जननमसि ॥३९॥
वास्येमं प्रसवस्सुषुवे अग्रे सोजजित्याया इति वाज-जित्याय । त्वा । अमृतम् । असि । "पुष्टिः। असि । प्रजननमिति प्रजननम् । असि ॥३९॥
___ अपानो वाजाय नव च ॥ ९ ॥ 'वाज॑स्य । इमम् । प्रसव इति प्र-सवः । सुषुवे । अग्रे । सोम॑म् । राजानम् । ओषधीषु । अन्नमेव वा । वाजजित्या सङ्गामे विजयः । अन्नविजयो वा । छान्दसः क्यप् । व्यत्ययेनान्तोदात्तत्वम्, पित्वस्य वा तुगर्थत्वात् ॥
दक्षिणं पादं हिरण्य उपावहरति-अमृतमिति ॥ अमृतममरणहेतुस्त्वमसि ॥
"सव्यं बस्तानिने-~-पुष्टिरिति ॥ पुष्टिः पुष्टिहेतुः असि । प्रजननं प्रजाहेतुरसि ॥
इति सप्तमे नवमोनुवाकः.
'सप्त वाजप्रसीयान् जुहोति-वाजस्येममिति ॥ तत्राद्यास्तिस्त्रस्त्रिष्टुभः, अन्त्या अनुष्टुभः । वाजस्यान्नस्य प्रसव उत्पत्तिः,
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
तैत्तिरीयसंहिता.
[का. 1. प्र. ७.
More
मा राजानमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु वय राष्ट्र जाग्रियाम पुरोहिताः। वास्येदं
प्रसव आ बभूवेमा च विश्वा भुवअप्स्वित्यप-सु । ताः। अस्मभ्यमित्य॒स्मभ्यम्। मधुमतीरिति मधु-मतीः । भवन्तु । वयम् । राष्ट्रे । जाग्नियाम । पुरोहिता इति पुरः-हिताः। 'वाजस्य । इदम् । प्रसव इति प्र-सवः । एति । बभूव । इमा । च । विश्वा । भुवनानि । सर्वतः ।
उत्पत्तिहेतुर्वा इदं कर्म, देवो वा सविता । इमं सोमं राजानं
ओषधीष्वप्सु च सुषुवे उदपीपदत् आधिपत्येन तासु प्रवर्तयामास । अग्रे प्रथममेव ताः तादृश्यः सोमसम्बन्धा ओषधयः आपश्च अस्मभ्यमस्मदर्थ मधुमतीः मधुमत्यः मधुरसवत्यो वा भवन्तु । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । वयं च तद्वत्तया राष्ट्रे जाग्रियाम प्रबुध्येमहि अप्रमत्ता भवेम । 'छन्दस्युभयथा' इत्युभयभावात् 'रिङयग्लिस' सलोपश्च । पुरोहिता धर्मकार्येष्वग्रतः कृताः प्रधानभूता इत्यर्थः । 'पुरोव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति पूर्वपदपकृतिस्वरत्वम् ।।
अथ द्वितीया-वाजस्य प्रसवः प्रसवहेतुः इदं कर्म आ बभूव उदपादि । अनन्तरं चेमानि विश्वानि भुवनानि भूतजातान्या बभूवुः । सर्वतः सर्वेण प्रकारेण । 'शेश्छन्दसि'
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता.
77
नानि सर्वतः । स विराज पर्यंति प्रजानन्प्र॒जां पुष्टि वर्धय॑मानो अस्मे। वाजस्येमा प्रेसवशिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् ।
अदित्सन्तं दापयतु प्रजानयिम् ॥ सः । विराजमिति वि-राजम् । परीति । एति । प्रजानन्निति प्र-जानन्न् । प्रजामिति प्र-जाम् । पुष्टिम् । वर्धय॑मानः । अस्मे इति । वाज॑स्य । इमाम् । प्रसव इति प्र-सवः । शिश्रिये। दिवम्। इमा। च । विश्वा । भुवनानि । सम्राडिति संराट् । अदित्सन्तम् । दापयतु । प्रजाननिति प्रइति शेर्लोपः । स वाजस्य प्रसवः अन्नं वा कर्म वा विरानं प्रजापतिं कर्मपक्षे अन्नं पर्येति प्राप्नोति । प्रजानन् प्रजानन्निव मयैतत्कर्तव्यमिति विद्वानिव प्रजा पुष्टिञ्च वर्धयमानः वर्धयितुम् । हेतौ शानच् , अदुपदेशालसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मे अस्माकं अस्मदर्थम् । 'सुपां सुलुक्' इति शे आदेशः, उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् ॥ __अथ तृतीया-वाजस्य प्रसवो यथोक्तस्वरूपः इमां दिवं एथिवीम् । त्रिष्वपि लोकेषु दिवशब्दो वर्तते । यथा 'तृतीयस्यामितो दिवि '* इति । शिश्रिये श्रितवान् इमं लोकं
*सं. ३-५-७.
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
78
तैत्तिरीयसंहिता.
का. १. प्र. ७.
॥४०॥ च नस्सर्ववीरां नि यच्छतु । अग्ने अच्छा वदेह नः प्रति
नस्सुमना भव । प्र णो यच्छ भुवजानन्न् । रयिम् ॥ ४० ॥ च । नः। सर्ववीरामिति सर्व-वीराम् । नीति । यच्छतु । 'अग्नै । अच्छ । वद । इह । नः । प्रतीति । नः। सुमना इति सु-मनाः । भव । प्रेत । नः । यच्छ । भुवः। धारयितुम् । अनेन हीहत्यानां स्थितिर्भवति कर्मणा वा वृष्टयादिद्वारेण तत इमानि विश्वानि भुवनानि सप्रसवश्शिनिये । अन्नेन हि कर्मणा वृष्टयादिद्वारेण विश्वेषां भुवनानां स्थितिर्भवति यथा 'तस्मादितः प्रदानं देवा उप जीवन्ति '* इति । सम्राट् संहतदीप्तिः नोस्मभ्यं अदित्सन्तं दातुमनिच्छन्तं दापयतु । यो हि दित्सन् भवति स हि स्वयमेव ददाति । प्रजानन् प्रज्ञावानिव अस्मद्विषये प्रवर्तताम् । किञ्च-रयिं धनं च सर्ववीरपुरुषान् नियच्छतुं नियमयतु ददातु अस्मासु स्थापयतु वा ॥ __'अथ चतुर्थी-अग्न इति ॥ हे अग्ने इहास्मिन् कर्मणि नोस्मान् अस्माकं वा इहास्मिन् कर्मणि अच्छवद आभिमुख्येन वद अस्मद्धितं ब्रूहि । किञ्च-नोस्मान् प्रति सुमनाः कल्याणमतिश्च भव मनसा च अस्मद्धितमनुचिन्तयेत्यर्थः । किं वः क्रियतामिति चेत् ; नोस्मभ्यं प्रयच्छ देहि धनमिति गम्यते ; 'धनदा असि' इति वक्ष्यमाणत्वात् । 'उपसर्गाद्वहुलम् ' इति नसो णत्वम् । भुवस्पते पृथिव्याः पते । 'षष्ठयाः पतिपुत्र' इति
*तं. ३-२-९.
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १०. ]
www. kobatirth.org
भट्टभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
।
स्पते धन॒दा अ॑सि न॒स्त्वम् । प्रण यच्छत्वर्य॒मा प्र भगः प्र बृहस्पतिः । प्र दे॒वाः प्रोत सूनृता प्र वाग्दे॒वी द॑दातु नः । अर्य॒मण॑ बृह॒स्पति॒मिन्द्रं॒ दानय चोदय । वाचं॑ विष्णु सर॑स्वतँ सवि॒तार॑म् ॥ ४१ ॥ च वा
79
5
1
1
पि॒ते । धन॒दा इति॑ धन-दाः । असि । नः । त्वम् ! °प्रेति॑ । न॒ः । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्रेति॑ । भग॑ः । प्रेति । बृह॒स्पतिः । प्रेति । दे॒वाः । प्रेति॑ । उ॒त । सू॒नृता॑ । प्रेति॑ । वाक् । दे॒वी । दा॒तु॒ । न॒ः । 'अ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । च॒द॒य॒ । वाच॑म् । विष्णु॑म् । सर॑स्वतीम् । सुवि॒तार॑म् ॥ ४१ ॥ च । वाजिन॑म् । 'सोम॑म् । राजासत्वम् । धनदाः धनस्य दाता धनं दातुं समर्थः त्वमस्माकमसि । तस्माद्देहीति ॥
1
1
For Private And Personal Use Only
"अथ पञ्चमी -- प्र ण इति ॥ नः अस्मभ्यमर्यमा प्रयच्छतु यावद्दातव्यं तत्सर्वं ददातु भगश्च बृहस्पतिश्व देवाश्व । उत अपि च सूनृता प्रियवाक् यज्ञः वाग्देवी सरस्वती च प्रददातु अस्मभ्यम् । बृहस्पतिशब्दे रावुक्तौ । शोभनाच ऋता च
सूनृता पृषोदरादिः ||
षष्ठी - अर्यमणमिति ॥ हे अने दानाय चोदय अभिम
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. १. प्र. ७.
जिनम् । सोम राजानं वरुणमनिमन्वारभामहे । आदित्यान् विष्णुः सूर्य ब्रह्माण च बृहस्पतिम् । दे॒वस्य॑ त्वा सवितुः प्रसवैश्विनोबहुभ्यो पूष्णो हस्ताभ्या सर
स्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा नम् । वरुणम् । अग्निम् । अन्वारभामह इत्यनु
आरंभामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् । -"देवस्य । त्वा । सवितुः । प्रसव इति प्र-सवे । अश्विनौः । बाहुभ्यामिति बाहु-भ्याम् । पूष्णः । हस्ताभ्याम् । सरस्वत्यै । वाचः । यन्तुः । यन्त्रेणं । अग्नेः । त्वा। तानि दापय । वाग्ग्रहणं सरस्वतीविशेषणं नदीनिवृत्त्यर्थम् । सवितृविशेषणं वाजिग्रहणम् ॥ __ 'सप्तमी–सोममिति ॥ सोमादीनग्निं च त्वामन्वारभामहे । यूयमेव प्रथमं कर्म आरभध्वम्, अभिमतप्रदत्वात् ; वयन्तु युष्मानन्वारभामहे । यद्वा--अन्वारम्भणमवलम्बनम् । अस्मिन् कर्मणि सोमादीनेवावलम्बामह इति । यहा-अन्वारम्भणं पश्चादारम्भणम्, रभिश्च याच्ञायाम् । युष्मदानानन्तरं पुनःपुनर्युष्मानेव वयं याचामहे, नान्यान्याचिष्महीति । आदित्यानप्येवमिति ॥ 8-10अभिषेकमन्त्राः-देवस्येत्यादयः ॥ सावित्रो व्याख्यातः ।
*सं. १-१-४.8
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भटभास्करभाष्योपेता.
81
- साम्राज्येनाभिषिञ्चामीन्द्रस्य बृह
स्पतैस्त्वा साम्राज्येनाभिषिञ्चामि ॥४२॥
अग्निरेकाक्षरेण वाचमुर्दजयश्चिनौ साम्राज्येनेति सां-राज्येन । अभीति । सिञ्चामि । इन्द्रस्य । बृहस्पतेः। त्वा । साम्राज्येनेति सांराज्येन । अभीति । सिञ्चामि ॥ ४२ ॥ रपि सवितार षटिशच ॥ १० ॥
अग्निः । एकाक्षरेणेत्येक-अक्षरेण । वाचम् । सवितुर्देवस्यानुज्ञाने अश्विनोरेव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्वात्मीयाभ्यामिति । सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी । सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट् , ' मो राजि समः क्वौ,' 'गुणवचनब्राह्मणादिभ्यः' इति प्यञ् । एवं 'इन्द्रस्य त्वा साम्राज्येन' 'बृहस्पतेस्त्वा साम्राज्येन,' इत्येतौ गतौ ॥
इति सप्तमे दशमोनुवाकः.
'उज्जितीस्सप्तदश यजमानं वाचयति-अग्निरित्याद्याः ॥ एकमक्षरं यस्य तेनैकाक्षरेण छन्दसाग्निर्वाचमुदजयत् उज्जितवान्, तद्व
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
यक्षरेण प्राणापानावुदैजयतां विष्णुस्त्रयक्षरेण त्रीन्लोकानुदंजय
त्सोमश्चतुरक्षरेण चतुष्पदः पशूउदिति । अजयत् । अश्विनौ । यक्षरेणेति द्विअक्षरेण । प्राणापानाविति प्राण-अपानौ । उदिति । अजयताम् । विष्णुः । प्रत्यक्षरेणेति त्रि-अक्षरेण । त्रीन् । लोकान् । उदिति । अजयत् । 'सोमः । चतुरक्षरेणेति चतुः-अक्षरेण । चतुष्पद इति चतुः-पदः । पशून् । उदिति । अजयत् । दहमप्येकाक्षरेण वाचमुज्जीयासमिति । सर्वत्रैवमुक्तादीन्यष्टयन्तानि द्रष्टव्यानि, सप्तदश छन्दांसि स्तूयन्ते । केचिदाहुः-'आश्रावयेति चतुरक्षरमस्तु औषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामह इति पञ्चाक्षरं यक्षरो वषट्रार एष वै सप्तदशः प्रजापतिः'* इत्यस्यैकाक्षरादारभ्योच्यन्ते, इति । तेषां बहुव्रीहिस्वरो नोपपद्यते । ‘ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानामनिर्भागाय । इत्यादि ब्राह्मणम् ॥
2-"अश्विनावित्यादयो निगदसिद्धाः । चतुष्पदः चत्वारः पादा येषाम् । 'सासुपूर्वस्य' इति पादस्य लोपे 'पादः पत्' इति पद्भावः । पङ्किः पञ्चपदा । सप्तपदा । 'टाबृचि'
*सं. १-६-११.
ब्रिा. १-३-२.
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. ११.]
भट्टभास्करभाष्योपैता.
1
नुजयत्पू॒षा पञ्चक्षरेण प॒ङ्कमुद॑जयद्वा॒ता पड॑क्षरेण॒ षडृतूनुर्दजयन्म॒रुत॑स्स॒प्तार्क्षरेण स॒प्तप॑दा॒ शक॑रीमुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवा॑क्षरेण त्रि॒ वृत॒ ँ स्तोम॒मुद॑जयत् ॥ ४३ ॥ वरु॑णो॒ दर्शाक्षरेण वि॒राज॒मुद॑जय॒'पू॒षा । पञ्चक्षु॑रे॒णेति॒ पञ्च॑ अ॒क्षरेण॒ । प॒तिम् । उदिति॑ । अ॒ज॒य॒त् । धा॒ता । षड॑क्षरे॒णेति॒ षट् - अक्षरेण । षट् । ऋ॒तून् । उदिति॑ । अ॒ज॒य॒त् । " म॒रुत॑ः । स॒प्ताक्ष॑ रे॒णेति॑ स॒प्त - अ॒क्षु॑रे॒ण॒ । स॒प्तप॑दा॒ामिति॑ स॒प्त - प॒दम् । शक्करीम् । उदिति॑ । अ॒ज॒यन् । 'बृह॒स्पति॑ः । अ॒ष्टाक्षं रेणेत्य॒ष्टा - अक्षरेण॒ । गा॒य॒त्रीम् । उदि॑ति॑ । अ॒ज॒यत् । मि॒त्रः । नवा॑क्षरे॒णेति॒ नव॑ अ॒क्ष॒रेण॒ । त्रि॒वृत॒मति॑ त्रि- वृत॑म् । स्तोम॑म् । उदि॑िति । अ॒ज॑य॒त् ॥ ४३ ॥ " वरु॑णः । दर्शाक्षरे॒णेति॒ दश॑ अ॒क्षरेण॒ । वि॒राज॒मति॑ विइति टाप् । बृहस्पतिर्व्याख्यातः । त्रिवृतमिति । अवयवेषु अवयविनि च तित्रों वृत्तयो यस्य इति बहुव्रीहौ त्रिचक्रादि
I
I
*सं. १०७-१००
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
83
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
84
तैत्तिरीयसंहिता.
का. १. प्र.७.
दिन्द्र एकादशाक्षरेण त्रिष्टुभमुदजयद्विश्वे देवा द्वादशाक्षरेण जर्गतीमुदैजयन्वसवस्त्रयोदशाक्षरेण त्रयोदश स्तोममुदजयत्रुद्राश्चतुदेशाक्षरेण चतुर्दश स्तोममुदजयनादित्याः पञ्चदशाक्षरेण पञ्चदशडू
स्तोममुदजयनदितिष्षोडशाक्षरेण राजम् । उदिति । अजयत् । "इन्द्रः । एकादशाक्षरेणेत्येकादश-अक्षरेण । त्रिष्टुभम् । उदिति । अजयत् । "विश्व । देवाः। द्वादशाक्षरेणेति द्वादश-अक्षरेण । जगतीम् । उदिति । अजयन्न् । "वसवः । त्रयोदशाक्षरेणेति त्रयोदश-अक्षरेण । त्रयोदशमिति त्रयः-दशम् । स्तोम॑म् । उदिति । अजयन् । “रुद्राः । चतुर्दशाक्षरेणेति चतुर्दशअक्षरेण । चतुर्दशमिति चतुः-दृशम् । स्तोम॑म् । उदिति । अजयन् । "आदित्याः । पञ्चदशाक्षरेणेति पञ्चदश-अक्षरेण । पञ्चदशमिति पञ्च-दत्वादुत्तरपदान्तोदात्तत्वम् । नवस्तोत्रीयस्तोमस्त्रिवृत् । विराट् दशाक्षरा, अन्नं चोच्यते । त्रयोदश स्तामा यथासम्भवं द्रष्टव्याः । यथा द्वाभ्यां पञ्चकाभ्यामकेन च त्रिकेण त्रयोदशेत्यादि । तत्र
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
षोड॒श स्तोम॒मुद॑जयत्प्र॒जाप॑तिस्त॒प्त द॑शाक्षरेण सप्तद॒श ँ स्तोम
85
मुजयत् ॥ ४४ ॥ उ॒पामगृ॑हीतोसि नृ॒षद॑ त्वा द्रुपदं
1
शम् । स्तोम॑म् । उदिति॑ । अजय॒न् । "अदि॑तिः । षोड॑शाक्षरे॒णेति॒ षोड॑श - अ॒क्षण॒ । षोड॒शम् । स्तोम॑म् । उदिति॑ । अ॒जय॒त् । " प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । स॒प्तद॑शाक्षरे॒णेति॑ स॒प्तद॑श- अ॒क्षरेण॒ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् । स्तोम॑म् । उदिति॑ । अ॒ज॒य॒त् ॥ ४४ ॥
त्रि॒वृत॒ स्तोम॒मुद॑जय॒त्यव॑त्वारिश्श च ॥ ११ ॥ 'उ॒पामगॄहीत॒ इत्यु॑पाम - गृहीतः । असि । नृ॒षद॒मति॑ नृ- सद॑म् । त्वा॒ । द्रुषद॒मिति॑ द्रु-सत्रयोदश स्तोत्रीयाः परिमाणमस्येति ' स्तोमे डविधिः पञ्चदशाद्यर्थम् ' इति ङः । एवं सर्वत्र । त्रयोदशपोडशानां चास्तित्वे इदमेव प्रमाणम् ॥
इति सप्तमे एकादशोनुवाकः.
For Private And Personal Use Only
'पञ्चैन्द्रानतिग्राह्यान् ग्रहान्गृह्णाति —— उपयामगृहीतोसीत्यादिभिः ॥ उपयामगृहीतोसीति व्याख्यातम् * । ' इयं वा उपयामः तयैव
*सं. १०४०३. 1
+सं. ६-५००,
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
86
तैत्तिरीयसंहिता.
का. १. प्र.७.
भुवनसदमिन्य जुष्टं गृह्णाम्येष ते योनिरिन्द्रीय त्वोपयामगृहीतोस्यप्सुषदै त्वा घृतसदै व्योमसदमि
न्य जुष्टै गृह्णाम्येष ते योनिरिदम् । भुवनसमिति भुवन-सदम् । इन्द्राय । जुष्टम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । उपयामगृहीत इत्युपयाम-गृहीतः। असि । अप्सुषदमित्य॑प्सु-सदम् । त्वा । घृतसमिति घृत-सदम् । व्योमसमिति व्योम-सदम् । इन्द्राय । जुष्टंम् । गृह्णामि । 'एषः । ते। योनिः । गृहीतोसीति हे ग्रह त्वा त्वां नृषदं नृषु प्रजासु सीदति स्थित्यर्थं तेषां नृषत् । एवमुत्तरत्र । सुषामादित्वात्पत्वम्, 'संदिरप्रतेः' इति वा सविषयं द्रष्टव्यम् । द्रुपदं 'वनस्पतयो वै द्रु'* । भुवनसदं भुवनं सर्वभूतजातम् । इन्द्राय जुष्टं प्रियं गृह्णामीति व्याख्यातप्रायम् ॥
गृहीत्वा यथायतनं सादयति-एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥ ___-द्वितीयम्-उपयामगृहीतोसीति ॥ त्वा वामप्सुषदम् । 'तत्पुरुषे कृतिबहुलम्' इत्यलुक् । अन्नादीनामुत्पादकतया तत्र सीदतीति । 'अग्नौ प्रास्ताहुतिस्सम्यक्' इत्यादि । शेषं समानम् ॥
*बा. १-३-९,
सं. १.४.१२.
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.] .
भभास्करभाष्योपेता.
87
न्द्रीय त्वोपयामगृहीतोसि पृथिविपदै त्वान्तरिक्षसदै नाकसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा।
ये ग्रहाः पञ्चजनीना येषां तिस्रः इन्द्राय। त्वा उपयामगृहीत इत्युपयाम-गृहीतः। अस । पृथिविषदमिति पृथिवि-सदम् । त्वा । अन्तरिक्षसमित्य॑न्तरिक्ष-सदम् । नाकसमिति नाक-सदम् । इन्द्राय । जुष्टम् । गृह्णामि । एषः। ते । योनिः । इन्द्राय । त्वा । ये । ग्रहाः । पञ्चजनीना इति पञ्च-जनीनाः । येषाम् । तिस्रः।
5-अथ तृतीयम्-उपयामगृहीतोसीति ॥ पृथिविषदम् । 'ड्यापोस्संज्ञाच्छन्दसोः' इति हरवत्वम् । पूर्ववद्भूतिहेतुत्वेन पृथिव्यादिषु सदनम् । गतमन्यत् ॥
'अथ चतुर्थम्—ये ग्रहा इति पञ्चपदया पड या ॥ ये ग्रहाः • पञ्चजनीनाः पञ्चजनेभ्यो देवादिभ्यो वा हिताः । 'पञ्चजनादुपसङ्ख्यानम् ' इति खः । सर्वेप्यतिग्राह्याः पञ्चजनीनाः येषां मध्ये तिस्त्रः परमजाः प्रकृतयः परमायां प्रकृत्यवस्थायां जाताः समानाताः परमजाः आग्नेयैन्द्रसौर्याः; प्रकृतिरूपेण विवक्षितत्वात् । ग्रहेप्वपि वर्तमानस्त्रिलिङ्गो भवति । 'तिसृभ्यो जसः' इत्युदात्तत्वम् । किञ्च-येषां प्रभावेन दैव्यः दिवि भवः कोशः मेघः समुजितः अधोमुखः जलस्रावणायै आर्जवमासादितः वर्षाभिमुखः
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
88
[का. १. प्र. ७.
प॑रम॒जाः । दैव्य॒ः कोशा॑ः ॥ ४५ ॥ समुब्जितः । तेषां विशि॑िप्रियाणामिष॒मूर्ज॒ सम॑ग्रभीमे॒ष ते योनिरिन्द्रा॑य॒ त्वा । अ॒पारसमुद्व॑यस॒ सूर्यरश्मिः स॒माभृ॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वा॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा । अया परमजा इति परम- जाः । दैव्यः । कोशः ॥ ४५ ॥ समु॑ब्जित॒ इति॒ सं - उब्जितः । तेषा॑म् । विशि॑प्रियाणामिति॒ वि - शप्रियाणाम् । इष॑म् । ऊर्ज॑म् । समिति । अग्रभम् । एषः । ते॒ । योनि॑ः । इन्द्रा॑य । त्वा॒ा। ॰अ॒पाम् । रस॑म् । उद्व॑यस॒मित्युत् - व॒य॒स॒म् । सूर्यरश्म॒िमिति॒ सूर्यं - र॒श्म॒िम् । समाभृ॑त॒मति॑ संआभृ॑तम् । अ॒पाम् । रस॑स्य॒ । यः । रस॑ः । तम् । व॒ः । गृ॒ह्णामि॒ । उ॒त्त॒ममित्यु॑त् - त॒मम् । "ए॒षः । कृत इत्यर्थः । जलूकवद्रक्तस्त्रावणायै । उब्ज आर्जवे । तेषां तेभ्यः । तादर्थ्यचतुर्थ्याषष्ठी । विशिप्रियाणां विविधहनुपर्यन्तानां इपमन्नमूर्जं रसं च समग्रभ सङ्गृह्णामि । उपयामगृहीतोसीति गृह्णाति । छान्दसे लुङि ' अमो मश् ' ' हग्रहोर्भः ' ॥
1
1
" एप ते इत्यादि ॥ गतम् ॥
2 -10 अथ पञ्चमम् - अपां रसमित्यनुष्टुप् ॥ अपां रसं सारं
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
89
भभास्करभाष्योपैता.
अनु. १२.]
विष्ठा जनयन्कर्वराणि स हि घृणिसरुवरीय गातुः । स प्रत्युदैहरुणो मध्वो अग्र स्वायां यत्तनुवाँ तनू
मैरैयत । उपयामगृहीतोसि प्र॒जाते । योनिः । इन्द्राय । त्वा । "अया। विष्ठा इति वि-स्थाः । जनयन् । कर्वराणि । सः। हि । घृणिः । उरुः । वराय । गातुः । सः। प्रति । उदिति । एत् । धरुणः । मध्यः । अयम् । स्वायाम् । यत् । तनुर्वाम् । तनूम् । ऐरैयत । "उपयामगृहीत इत्युपयाम-गृहीतः । असि । प्र॒जाप॑उद्वयसं उद्भूतान्नं उद्भूतजीवनं वा । सूर्यरश्मिं पावकरश्मिम् । यहा—सूर्यो रश्मिस्थानीयो यस्य । यहा-तृतीयाबहुवचनस्य स्थाने व्यत्ययेन द्वितीयैकवचनम् । सूर्यरश्मिभिस्समाभृतं सम्यक्समन्ताच्च धृतं सम्यगाहृतं वा । 'हग्रहोर्भः' । किञ्च-तस्यापां रसस्य यो रसः अन्नं तमुत्तमं तस्मादुत्तमाय प्रशस्ताय जलरसायान्नाय च वो युष्मान्गृह्णामीति । उपयामगृहीतोसीति गृह्णाति । क्रियाविशेषणं वा, उत्तमं गृह्णामीति । तादर्थ्यात्ताच्छब्द्यम् । उत्तमशद्ध उञ्छादिः । 'उडिदम्' इत्यद्भयषष्ठया उदात्तत्वम् । गतमन्यत् ॥ ___11-2'सुराग्रहान् गृह्णाति-अया विष्ठा इति त्रिष्टुभा यजुरन्तया ॥ अया अनेन ग्रहणेन । इदमस्तृतीयाया यानादेशः
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
तैत्तिरीयसंहिता.
का. १. प्र. ७.
पतये त्वा जुष्टं गृह्णाम्येष ते यो
निः प्र॒जाप॑तये त्वा ॥ ४६॥ तय इति प्र॒जा-पतये । त्वा । जुष्टम् । गृह्णामि । एषः। ते । योनिः । प्र॒जाप॑तय इति पूजा-पतये। त्वा ॥ ४६ ॥
कोशस्तनुवां त्रयोदश च ॥१२॥
'हलि लोपः' । यहा-अया अस्मिन् जगति विष्ठाः । सप्तम्या याजादेशः । विष्ठाः विविधं तिष्ठन्तीति । 'क्विप्च' इति क्विप् । सर्वात्मतया स्थित इत्यर्थः । जनयन्नुत्पादयन् कर्वराणि कर्माणि कार्यजातानि वा य एवं करोति प्रजापतिः स हि घृणिः दीप्यमानः । घृणि दीप्तौ 'इन् सर्वधातुभ्यः' इतीन् । हेतौ हिः । घृणिमान्वा घृणिः, मत्वर्थीयो लुप्यते । उरुर्महान् वराय वरिष्ठाय फलाय गातुर्मार्गः प्राप्तेः पुरुषार्थप्राप्तिमार्गः । तादर्थे चतुर्थी । स तादृशः प्रत्युदैत् प्रत्युद्गच्छतु । छान्दसो लुङ् । किम् ? मध्वः उदकस्य अग्रं सारम् । नुमभावच्छान्दसः, 'जसादिषु वा वचनं प्राङौ चपधायाः' इति गुणाभावः। धरुणो धारयिता स तादृशः मधुनोग्रं प्राप्नोतु । यद्यस्मात्स्वायामात्मीयायां तनुवां शरीरभूतेस्मिन् ग्रहे तनूं स्वशरीरमैरयत प्रेरयति; तस्मादेतद्गहात्मा अस्मदभिमतं साधयत्विति । उपयामगृहीतोसीत्यादि गतम् । प्रजापतिशब्दे 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । वाजपेयमन्त्रास्समाप्ताः ॥
इति सप्तमे द्वादशोनुवाकः. .
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता.
91
अन्वह मासा अन्विनान्यन्वोषधीरनु पर्वतासः। अन्विन्द्र रोदसी वावशाने अन्वापो अजिहत
जायमानम् । अनुते दायि मह ई'अन्विति । अहे । मासाः । अन्विति । इत् । वनानि । अन्विति । ओषधीः । अन्विति । पर्वतासः। अन्विति । इन्द्रम् । रोदसी इति। वावशाने इति । अन्विति । आपः। आजिहत । जायमानम् । अन्विति । ते । दायि । महे । इन्द्रियार्य ।
अथ याज्याकाण्डं वैश्वदेवं, तत्र 'इन्द्रायान्वृजवे पुरोडाशमेकादशकपालं निर्व पेद्गामकामः'* इत्यस्य पुरोनुवाक्या-अन्वहेति त्रिष्टुप् ॥ अहेति पादपूरणे प्रसिद्धौ वा । इदिति समुच्चये। मासाश्च वनानि च ओषधीः ओषधयश्च । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । पर्वतासः पर्वताः । पूर्ववदसुक् । रोदसी रोदस्यौ द्यावापृथिव्यौ च वावशाने कामयमाने इन्द्रमेव परस्परं वा । यङ्लगन्तात्ताच्छीलिकश्चानश् , 'न वशः' इति सम्प्रसारणाभावः । आपश्चन्द्रमेव जायमानमन्वनिहत अनुनिहते अनुगच्छन्ति अनुनायन्ते इत्यर्थः । यहा-स्वामित्वेन जायमानमिन्द्रमेवेन्द्रं भजन्ते । छान्दसो लिङ्, 'भृञामित्' इत्यभ्यासस्येत्वम् । स इन्द्र एवम्महाप्रभावः अस्माकं ग्रामं साधयत्विति ॥ तत्रैव याज्या-अनु ते दायीति त्रिष्टुप् ॥ व्याख्यातेयं
*सं. २-२-८,
-
-
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
तैत्तिरीयसंहिता.
का. १. प्र. ७.
न्द्रियार्य सत्रा ते विश्वमर्नु वृत्रहत्य । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषो । इन्द्राणीमा
सु नारिषु सुपत्नीमहर्मश्रवम् । न सत्रा । ते । विश्वम् । अन्विति । वृत्रहत्य इति वृत्र-हत्ये । अन्विति । क्षत्रम् । अन्विति । सहः। यजत्र । इन्द्र । देवेभिः । अन्विति । ते । नृषा इति नृ-सर्यो । इन्द्राणीम् । आसु । नारिषु। सुपनीमिति सु-पत्नीम् । अहम् । अश्रवम् । न ।
-
-
षष्ठान्ते । हे इन्द्र यजत्र यष्टव्य तुभ्यं देवैः ऋत्विग्भिः दायि दीयते सामर्थ्याद्धविः । विश्वं कृत्स्नमपि सत्रा सर्तव्येषु यज्ञेषु महदिन्द्रियमनुवीक्ष्य महतेन्द्रियेण तहानिति कृत्वा, वृत्रहत्यां चानुवीक्ष्य, क्षत्रं धनं सहो बलं चानुवीक्ष्येति ॥ ___“ इन्द्राण्यै चरुं निर्वपेद्यस्य सेनाऽसंशितेव स्यात् + इत्यस्य पुरोनुवाक्या-इन्द्राणीमित्यनुष्टुप् ॥ इन्द्राणीमिन्द्रस्य पत्नीम् । 'इन्द्रवरुण' इति ङीष् । आसु नारिषु मध्ये । छान्दसं ह्रस्वत्वम् । सुपत्नी शोभनपतिकाम् । 'विभाषा सपूर्वस्य' इति डीप् , 'आधुदात्तं यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अहमश्रवं श्रुतवानस्मि । शृणोतेर्लङि व्यत्ययेन शप् । लुग्वा शपः । अपरञ्चन किञ्चन किञ्चान्यदित्यर्थः अयमस्या अन्यो विशेषः । *सं. १-६-१२.4
सिं. २-२-८.
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.
भभास्करभाष्योपेता.
93
ह्यस्या अपरं चन जरसा ॥४७॥ मरते पतिः । नाहमिन्द्राणि रारण सख्युर्वृषाकपेर् ऋते । यस्येद
मप्य हविः प्रियं देवेषु गच्छति । हि । अस्याः । अपरम् । चन । जरसा ॥ ४७ ॥ मरते । पतिः । 'न । अहम् । इन्द्राणि । रारण । सख्युः । वृषाकरिति वृषा-कपेः । ऋते । यस्य॑ । इदम् । अप्यम् । हविः। प्रियम् । देवेषु । गच्छति । चनेति समुच्चये । न ह्यस्याः पतिः जरसा वयोहान्या मरते म्रियते । व्यत्ययेन शप् , 'हि च' इति निघातप्रतिषेधः । सैव महाभागा इन्द्राणी अस्मत्सेनामुत्साहवतीं करोत्वित्यर्थः ॥
'तत्रैव याज्या-नाहमित्यनुष्टुप् ॥ हे इन्द्राणि तव सख्युः वृषाकपेः इन्द्रादृते वा मम सख्युः वृषाकपेः आदित्याद्विष्णोर्वा ऋते कञ्चिदपि नाहं रारण न रणामि न कीर्तयामि ततोन्यं न नौमीत्यर्थः । ततोन्येन वा केन चिदपि न रमे । छान्दसो लिट् । तुजादित्वादभ्यासस्य दीर्घत्वम्, ‘णलुत्तमो वा' इति वृद्धयभावः, रमतेरन्त्यविकारश्चान्दसः । आत्मानं विशिनष्टि-यस्य हविः मम सम्बन्धि हविः अप्यमद्भयो हितं, वृष्टिहेतुत्वात् । अप्सु वा भवं सोमपुरोडाशादिकं, तत्कारणत्वात् । छान्दसो यत् । प्रियमिष्टं भूत्वा देवेषु गच्छति सर्वान् देवान् प्राप्नोति । एवं सर्व देवप्रीणनसमर्थोपि अहं वृषाकपेः ऋते न कञ्चिद्वारण न वा केन चिद्रणे, सखित्वात् । सोहमिदानी अनेन हविषाराधयामि, अतोस्मत्सेनां संशितां कुर्विति ॥
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
94
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
यो जात एव प्रथमो मनस्वान्देवो दे॒वान्क्रतुना पर्यभूषत् । यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य
मह्ना स जनास इन्द्रः । आ ते मह 'यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान्।कर्तुना। पर्यभूषदिति परि-अभूषत्। यस्य। शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । महा।सः। जनासः। इन्द्रः । एति।ते।महः। इन्द्र। ___“ इन्द्राय मन्युमते मनस्वते पुरोडाशमेकादशकपालं निर्वपेत्सङ्ग्रामे संयत्ते '* इत्यस्य पुरोनुवाक्या-यो जात इति ॥ यो जात एव जातमात्र एव अन्येन संस्कारेण विनैव प्रथमः देवानां प्रधानभूतः मनस्वान् मनस्वी तेजस्वी देवः दीप्तिमान् क्रतुना कर्मणा वृत्रवधादिना प्रज्ञया वा पर्यभूषत् अत्यक्रमत् पर्यगृह्णाहा स्वामित्वेन । भवतेलुङ, व्यत्ययेन क्सः, 'श्रुकः किति' इतीट्वतिषेधः । यस्य शुष्मात् रोदसी द्यावाप्टथिव्यावपि । किमुतान्यः । अभ्यसेतां अबिभीताम् । भ्यस भये, अनुदात्तेत् । हे जनासः जनाः । पूर्ववदसुक् । स तादृश इन्द्रः नृम्णस्य बलस्य मह्ना महत्त्वेन इत्थम्भूतस्तादृशो महाबलोन्यो नास्ति तस्मान्मा भैष्ट जनाः दास्यत्यस्मभ्यमिन्द्रियं बलं चेति । महतेरौणादिको नप्रत्ययः, तृतीयैकवचनस्य ‘सुपां सुलुक् ' इत्याकारः ॥ 'तत्रैव याज्या-आ ते मह इति पुरस्ताज्ज्योतिस्त्रिष्टुप् ।
*सं. २-२-८
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता.
95
इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । पाति दिद्युन्नर्यस्य बाहुवो
र्मा ते ॥ ४८॥ मनौ विष्वद्रियऊती । उग्र । समन्यव इति स-मन्यवः । यत् । समरन्तेति सं-अरन्त । सेनाः । पाति । दिद्युत् । नय॑स्य । बाहुवोः । मा । ते ॥४८॥ मनः। विष्वद्रियगिति विष्व-द्रियक् । वीति । चारीत् ।
त्रिष्टुबेव वा; प्रथमः पादो दशाक्षरः कार्यः । बाह्वोरिति तृतीयपादान्तः ॥ हे इन्द्र उग्र उद्गीर्णायुध ते तव महः महती उती गतिः प्रभावः । 'उतियूति' इति क्तिन उदात्तत्वम् । प्रथमायाः पूर्वसवर्णदीर्घत्वम् । मह इत्यस्यान्तोदात्तत्वं मृग्यम् । यहा-ते तव महः महतः प्रभावस्य 'सावेकाचः' इति षष्ठया उदात्तत्वम् । उत्या प्राप्त्या । तृतीयायाः पूर्वसवर्णः । समन्यवः सामर्षास्सेनाः । सामर्थ्यात्परकीयाः यद्यस्मात् आसमरन्त सर्वास्सम्भूयागताः । 'समो गमृच्छि' इत्यात्मनेपदम्, 'सर्तिशास्त्यतिभ्यश्च' इत्यङ् । तस्य ते नर्यस्य नरीभ्यो हितस्य बाह्वो: दिद्युत् दीप्यमानः शत्रुः पताति पतेत् अग्नौ शलभ इव । लेट्याडागमः । यहा-विद्युत् आयुधविशेषः तव बाबोस्सम्बन्धी इतश्चेतश्च पततु । किञ्च-ते तव मनो विष्वद्रियक् विष्वग्गतं स मा विचारीत् विचलितं मा भूत् अस्मज्जयायैव भवतु 'विप्वग्देवयोश्च' इत्यद्यादेशः । अद्रिसन्ध्योरन्तोदात्तत्वनिपातनं स्वरनिवृत्त्यर्थमित्युक्तम् ॥
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
96
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
ग्वि चारीत् । मा नौ मीरा भरा दृद्धि तन्नः प्र दाशुषे दातवे भूरि
यत्ते । नव्य देष्णे शस्ते अस्मिन्त'मा । नः । मीः । एति । भर । दृद्धि । तत् । नः। प्रेति । दाशुषे । दातवे । भूरि । यत् । ते । नव्य । देष्णे । शस्ते । अस्मिन्न । ते । उक्थे ।
" इन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत दानकामा मे प्रजास्स्युः '* इत्यस्य पुरोनुवाक्या-मा न इति त्रिष्टुप् ॥ हे इन्द्र नोस्मान् मा मर्धीः कलहिनो मा कार्षीः । किन्तु ; नोस्मभ्यं आभर आहर । पूर्ववद्भत्वम् । 'द्वयचौतस्तिङः' इति संहितायां दीर्घत्वम् । आहृत्य च तदस्मभ्यं प्रदद्धि प्रदेहि । व्यत्ययेन एत्वाभ्यासलोपाभावः । तदित्युक्तमित्याह-यत्ते तव सम्बन्धि भूरि बहु तत्तु ' दातवे ' इति सन्निधेर्धनमिति गम्यते । प्रदातव इति वा समस्तमेव सम्बध्यते । दाशुषे पुरोडाशादीनि हवींषि दत्तवते यजमानाय 'दाश्वान् । इति निपात्यते । तस्मै दातवे दातुं दानार्थ मेव यत्त्वया कल्पितं प्रभूतं धनमस्मभ्यं प्रदेहीति । 'तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः । यस्मात्त्वां स्तुवन्तो वयं प्रबवाम प्रकर्षण ब्रूमः ; देहि नो देहि न इति, तस्मात्तदाहृत्य ते वयमपि दाश्वांस इति । कदा दातव इत्याह-व्ये अभिनवे देणे दानसमर्थे । औणादिके स्नप्रत्यये धातोरिकारान्तादेशः । यद्वा-देणे दात्रे तुभ्यम् । औणादिके कनिप्रत्यये धातोरेकारप्षुगागमश्च, उदात्त
*सं. २.२.८.
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपैता.
97
उक्थे प्रब्रवाम वयमिन्द्र स्तुवन्तः।
आ तू भर मारितत्परिष्ठाविद्मा हि त्वा वसुपतिं वर॑नाम् ।
इन्द्र यत्ते माहित दमस्त्य॒स्मभ्यं प्रेति । वाम । वयम् । इन्द्र । स्तुवन्तः। 'एति।तु । भर।माकिः। एतत् । परीति । स्थात् । विद्म । हि । त्वा । वसुपतिमिति वसु-पतिम् । वसूनाम् । इन्द्र । यत् । ते । माहिनम् । दम् ।
अस्ति । अस्मभ्यमित्य॒स्मभ्यम् । तत् । हर्यनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । ते तव उक्थे स्तोत्रे अस्मिन् स्तोत्रस्थानीये शस्ते प्रशस्ते दाशुषे दातुं यत्तव भूरि तदस्मभ्यं देहीति । यहा.-ईदृशे शस्ते उक्थे समाप्ते इदानीं यत्वां प्रब्रवाम तद्देहीति । ब्रूनो लोटि 'आडुत्तमस्य' इत्याडागमः । लेटि वा 'लेटोडाटौ' इत्याडागमः, 'छन्दस्युभयथा' इत्यार्धधातुकत्वात्विाभावः, सार्वधातुकत्वाद्वच्यादेशो न प्रवर्तते ॥
तत्रैव याज्या-आ तू भरेति तृतीयपादान्तम्, तूइति पादपूरणार्थम् । हे इन्द्र आभर ‘विद्मा हि त्वा वसुपतिम् ' इति वक्ष्यमाणत्वात् वस्विति गम्यते । पूर्ववद्भत्वम् । एतद्वसु माकिः परिष्ठात् परत्र मास्थात् अस्मास्वेव तिष्ठतु । यद्वा-अस्मभ्यमाहृतं वसु त्वया एतत्परिष्ठितं समाप्तं मा भूत् अनुपक्षीणमस्तु । माकिरिति माशब्दपर्यायो निपातः, 'गातिस्था' इति सिचो लुक् । कस्मादेवमुच्यसे? इति चेत् हि यस्मात्त्वां सर्वेषां वसूनां
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
98
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
9
तर्द्धर्यश्व ॥ ४९ ॥ प्र यन्धि । प्रदातार हवामह इन्द्रमा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पुणश्वेति हरि - अश्व ॥ ४९ ॥ प्रेति॑ । य॒न् । मृदातार॒मिति प्र दा॒तार॑म् । ह॒वास॒हे । इन्द्र॑म् । एति॑ । ह॒विषा॑ । व॒यम् । उ॒भा । हि । हस्तां । वसु॑ना । वृ॒णस्वं । आ । प्रेति॑ । य॒च्छ॒ । दक्षिणात् । एति॑ । सम्बन्धिनं वसुपतिं धनपति विद्म विजानीमः । ' इयत्रोतस्तिङः ' इति संहितायां दीर्घत्वम् । सर्वव सुपतित्वप्रतिपादनार्थं वसूनामित्युक्तम्, समासे सङ्ख्याविशेषाप्रतीतेः । ' पत्यांवैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रो दिन इन्द्र ईशे टथिव्याः ' * इत्यादियुं त्वामेव सर्ववसुपतिं शृणुमः, तरमादुच्यते आ तू भरेति । किञ्च - हे इन्द्र यत्ते तव माहिनं महत् महनीयं वा हिरण्यादिकम् । महेरिन् वृद्धि । यहा – माहिनं महाप्रमाणम्, । माह माने, स एव प्रत्ययः । दत्रं दातव्यम् । औणादिकस्त्रन्प्रत्ययः । ईदृशं यत्तव धनं अस्ति दानायैव कल्पितं, तदस्मभ्यं प्रयन्धि प्रयच्छ । छान्दसो विभावः, शपो लुक् । हे हर्यश्व हरिवाहन ॥
6
For Private And Personal Use Only
[का. १. प्र. ७.
॥
" इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं निर्वपेद्यस्मै प्रत्तमिव सन्न प्रदीयेत ' इत्यस्य पुरोनुवाक्या — प्रदातारमिति बृहती || द्वाभ्यांमष्टाक्षराभ्यां दशाक्षराभ्यां च वृहती । प्रदातारमिन्द्रमिति त्वामनेन हविषा वयं हवामहे आह्वयामहे । ' बहुलं छन्दसि'
*ऋ. सं. १०-८९.१०.
+सं. २-२-८,
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता.
99 rommmmmmmmmmmmmmmmmmmmmmm
PPS
स्वा प्र यच्छ दक्षिणादोत सव्यात्। प्रदाता बजी वृषास्तुराषाढ़ष्मी राजा वृत्रहा सोमपावा । अस्मिन्
यज्ञे बर्हिष्या निषद्यार्थी भव यजउत । सव्यात् । "प्रदातति प्र-दाता । बजी। वृषभः । तुरापाट् । शुष्मी । राजा । वृत्रहेति वृत्र-हा । सोमपावेति सोम-पावा । अस्मिन्न् । यज्ञे । बर्हिषि । एति । निषद्यति नि-सद्य।
इति सम्प्रसारणम् । स त्वमुभी हस्तौ वसुना धनेन पृणस्व पूरय । पृण प्रीणने, तौदादिकः, व्यत्ययेनात्मनेपदम्, ‘हि च' इति निघातप्रतिषेधः । पूरयित्वा चास्मभ्यं प्रयच्छ देहीति यावत् । आ दक्षिणादा च सव्यात्प्रसारिताद्धस्तात् ताभ्यां प्रसारिताभ्यां यावद्गृह्यते तावदेहीति यावत् ॥
"तत्रैव याज्या-प्रदातेति त्रिष्टुप् ॥ प्रदाता प्रकर्षेण दाता वजी वजवान् वृषभः वर्षिताभिमतानां धनानां तुराबाट तूर्णमभिभविता शत्रूणाम् । तुर त्वरासम्भ्रमयोः, भिदादिलक्षणोङ् , 'छन्दसि सहः' इति ण्विः, 'सहेस्साढस्सः' इति षत्वम् । शुष्मी बलवान् राजा दीप्यमानः वृत्रहा वृत्रं हतवान् सोमपावा सोमस्य पाता । 'आतो मनिन् ' इति वनिप् । ईदृशस्त्वमस्मिन् यज्ञे बर्हिषि सीदसि । आगत्य निषद्य आसित्वा, अथ अनन्तरं यजमानाय शं च योश्च भव रोगाणां
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100
'तैत्तिरीयसंहिता.
[का. १. प्र. ७.
मानाय शं योः । इन्द्रस्सुत्रामा स्ववा अवौभिस्सुमडीको भवतु
विश्ववेदाः । बाधता द्वेषो अभयं अर्थ । भव । यजमानाय । शम् । योः। "इन्द्रः। सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । अवोभिरित्यवः-भिः । सुमृडीक इति सु-मृडीकः । भवतु । विश्ववेदा इति विश्व-वेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सुवीर्यस्यति
शमयिता भयानां च यावयिता । शाम्यतेयॊ तेश्च विच् । 'निपातस्य च ' इति संहितायामथशब्दस्य दीर्घत्वम् ॥
11' इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं निर्वपेदपरुद्धो वा. परुद्धयमानो वा'* इत्यस्य पुरोनुवाक्या-इन्द्रस्सुत्रामेति त्रिष्टुप् ॥ इन्द्रस्सुत्रामा सुष्टु त्राता सर्वेषाम् । तेनैव मनिन् । स्ववान् धनवान् । ' दीर्घादटि समानपादे' इति रुत्वम् । अवोभिः रक्षणैः सुमृडीकः सुसुखः सुष्टु सुखयितास्माकं भवतु । ' मृडीकादयश्च' इति कन्, 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । विश्ववेदाः 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वञ्च । सर्वधनो वा । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दस्यान्तोदात्तत्वम्, किञ्च-बाधतां नाशयतु द्वेषः द्वेष्ट्रन् । 'अन्येभ्योपि दृश्यते' इत्यमुनि वा जाताचेकवचनम् । अभयं चास्माकं कृणोतु ।
*सं. २-२-८.
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता.
101
कृणोतु सुवीर्यस्य ॥५०॥ पतयस्स्याम । तस्य वय सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववार इन्द्रौ अ॒स्मे सु-वीर्यस्य ॥ ५० ॥ पतयः। स्याम । “तस्य । वयम् । सुमताविति सु-मतौ । यज्ञियस्य । अपीति । भद्रे । सौमनसे । स्याम । सः। सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । ‘धिन्विकृण्व्योरच' इत्युप्रत्ययः । सुवीर्यस्य सुसारस्य सर्वस्य वयं पतयस्स्याम भूयास्म । 'वीरवी? च' इत्युत्तरपदाादात्तत्वम् ॥ ___ 12तत्रैव याज्या-तस्य वयमिति त्रिष्टुप् ॥ तस्येन्द्रस्य यज्ञियस्य यज्ञार्हस्य यज्ञसम्पादनार्हस्य । 'यज्ञविंग्भ्यां घखौ' । तस्य सुमतौ कल्याण्यां मतौ । 'मन्क्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् । शोभनायां वा बुद्धौ । ' नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तत्र विषयत्वेन वयं स्याम, तस्येन्द्रस्य भद्रे भजनीये कल्याणे सौमनसे सौमनस्ये च स्याम । एतदुक्तं भवतियागसम्पादिनः तस्य सुमतौ स्याम यथा सर्वकालं यागकारिणी भवाम । अपि च तस्य भद्रे सौमनसे सौमनस्ये च फलं स्याम यथा सर्वकालाभिमतभानः सर्वकालं मोदेमहीति । छान्दसोण्प्रत्ययः । इन्द्रस्सुत्रामा सुष्टु त्राता स्ववान् धनवान् अस्मा
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
102
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
आ॒राञ्चि॒द्वेष॑स्सनु॒तर्व॑यतु॒ । रेवतीस्सध॒माद् इन्द्रे॑ सन्तु॒ तुविवाजाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म । प्रोष्व॑स्मै यु॒यो॒तु । ”रे॒वतो॑ः । न॒ः । सध॒माद् इति॑ सधमाद॑ः । इन्द्रो॑ । स॒न्तु । तु॒विवा॑जा॒ इति॑ तु॒वि - वा॒जाः । क्षुमन्तः । याभिः । मम । "प्रो इर्ति । स्विति
।
1
I
1
Acharya Shri Kailassagarsuri Gyanmandir
कं द्वेषो द्वेष्टृन् सनुतः अन्तर्हितान् कृत्वा आराच्चिद्दूरादेव युयोतु यापयतु नाशयतु । व्यत्ययेन शपश्श्लुः । 'सुपां सुलुक्' इत्यस्मच्छब्दात्परस्याप्पष्टचाश्शे आदेशः, 'शे' इति प्रगृह्यत्वम् ॥
-
136 योलं श्रियै सन् सदृङ्कमानैस्स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपेत् ' इत्यस्य पुरोनुवाक्या — रेवतीर्न इति गायत्री || ' रेवती पुरोनुवाक्या' इति ब्राह्मणम् । रेवत्यः धनवत्यः सर्वधनसाधनभूताः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । नोस्माकं सधमादः अस्माभिस्सह माद्यन्तः । मद तृप्तियोगे, चुरादिः, ततो ण्यन्तात्क्विप्, 'सधमादस्थयो: ' इति सहस्य सधादेशः । आपश्रोच्यन्ते । तुविवाजाः बह्नन्नं चरुपुरोडाशादिवह्नन्नसम्पादिन्यः अस्माकं इन्द्रे इन्द्रनिमित्तं सन्तु याभिर्विषयं क्षुमन्तः इन्द्रमेव स्तुवन्तो मदेम माद्येम । व्यत्ययेन शप् । क्षौतेः क्विपि छान्दसस्तुगभावः, 'ह्रस्वनुयाम्मतुप् ' इति मतुप उदात्तत्वम् ॥ "तत्रैव याज्या- - प्रोष्वस्मा इति शक्करी सप्तपदा || ( शक्वरी याज्या ' * इति ब्राह्मणम् । अस्मै इन्द्राय । षष्ठयर्थे
*सं. २-२-८,
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता.
103
पुरोरमिन्द्राय शूषमर्चत । अभी
के चिदु लोककृत्सङ्गे समत्तुं वृत्रअस्मै । पुरोरमिति पुरः-रथम् । इन्द्राय । शूपम् । अर्चत । अभीके । चित् । उ । लोककदिति लोक-कृत् । सङ्गे । समत्स्विति समत्-सु । वृत्रचतुर्थी । अस्येन्द्रस्य पुरोरथं रथस्य पुरस्तात् । 'पुरोव्ययम्' इति गतित्वम् । रथस्याग्रतो यथा शूषं बलं प्रोवर्चत प्रकघेणं सुखेन च वाग्भिरभ्यर्चयत । प्रो इति निपात:मुदाय ओदन्तः, 'सुञः' इति सोष्पत्वम् । स चास्माभिरर्चितबलः अस्माकं बोधि अस्मद्बुध्यतां रक्ष्यत्वेन स्मरतु । 'अधीगर्थ' इति कर्मणि षष्टी । बुधेश्छान्दसे लुङि 'दीपजनबुध' इति च्लेश्चिणादेशः, . 'बहुलं छन्दस्यमाङयोगेपि' इत्यडभावः । इन्द्रो विशेष्यते--अभीके चित् अभ्यर्णेपि परबले योद्धं कामयमानोपि लोकरूत् स्थानरुत् एवमेव वैमुख्यं भजते । केशाकेश्यवस्थायामपि परबलेनार्दितोपि युद्धभूमौ स्थितिमानेव भवतीति। केत्यत्राह-समत्सु सङ्ग्रामेषु सङ्गे सति यदा समत्सु सङ्गं करोति तदाभीके अन्तिकेपि लोकळदेव । वृत्रहा वृत्रं हतवान् खल्वसाविति । 'अनुकाभिकाभीकः कमिता' इति निपात्यते । सह माद्यन्त्यास्विति समदः । समानं माद्यन्ति वा, 'समानस्य सः' इति सभावः । स खलिवन्द्रश्चोदिता सर्वेषां धनानां दाता प्रेरयिता । चुद सञ्चोदने, ण्यन्तात्तचि ‘बहुलं संज्ञाच्छन्दसोः' इति णिलुक् । किञ्च-तस्येन्द्रस्य प्रसादेन अन्यकेषां परेषां याकाः । उभयत्रापि कुत्सायां प्रागिवीयः कः । अधिधन्वसु
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
104
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
हा । अस्माकं बोधि चोदिता नभन्तामन्य॒केषाम् । ज्याका अधि
धन्वंसु ॥ ५ ॥ हेति वृत्र-हा । अस्माकम् । बोधि । चोदिता । नभ॑न्ताम् । अन्यकेषाम् । ज्याकाः । अधीति । धन्वस्विति धन्व-सु ॥ ५१ ॥ जरसा मा ते हर्यश्च सुवीर्यस्याध्येकं च ॥१३॥
पाकयज्ञ सश्रवाः परोक्ष बहिषोहं ध्रुवामगन्मत्याह देव सवितर्देवस्याहं क्षत्रस्योल्वं वाजस्येममग्निरेकाक्षरेणोपयामगृहीतोस्यन्वह मासास्त्रयोदश ॥ १३ ॥ पाकयज्ञं परोक्ष ध्रुवां वि सृजते च नस्सर्ववीरां पतयस्स्यामैकपञ्चाशत्॥५१॥
पाकयज्ञं धन्वंसु.॥
हरिः ॐ तत्सत्॥ धनुष्ष्वारोपिताः कुत्सिता ज्याः नभन्तां नश्यन्तु । नभ हिंसायाम्, व्यत्ययेन शप् ॥ इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये । प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोनुवाकः. समाप्तश्च प्रपाठकः.
ओम्.
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता.
105
अनुमत्यै पुरोडाशमष्टाकपालं नि'अनुमत्या इत्यनु-मत्यै । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । __'अथ राजसूयब्राह्मणं वैश्वदेवं काण्डम् । ऋचो यषि चात्र भवन्ति, प्रायिकत्वादाह्मणमुच्यते । द्विविधं ब्राह्मणं, कर्मब्राह्मणं कल्पब्राह्मणं चेति । तत्र कर्मब्राह्मणं, यत्केवलानि कर्माणि विधत्ते, मन्त्रान्विनियुके, न प्रशंसां करोति न निन्दाम, यथेदमेव-' अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा' इत्यादि । कल्पब्राह्मणं भवति, यथा-'संवत्सरमेतदतं चरेत् । द्वौ वा मासौ' इत्यादि।। कृतयः 'प्रजापतिः प्रजा असृजत , इत्यादयः, तदपि कल्पब्राह्मणम् । गाधा इतिहासाः पुराकल्पाश्च ब्राह्मणान्येव । गाधा वैदिकाश्श्लोकाः अर्थप्रधानाः न प्रशंसानिन्दापराः ‘स्मृतिः प्रत्यक्षमतिह्यम् । अनुमानश्चतुष्टयम् ' इत्याद्याः । इतिहासाः परकृतयः मनुष्यकृतयः 'विश्वरूपो वै त्वाष्ट्रः । इत्येवमादयः । पुराकल्पाः प्रजापत्यादिकृतयः 'प्रजापतिः प्रजा असृजत', इत्येवमादयः । सर्वाण्येतानि ब्राह्मणान्युच्यन्ते । एतदुक्तं भवति-कर्ममन्त्रचोदना ब्राह्मणम् । तत्वविषयमर्थवादादियुक्तं कर्मविधानं कल्पं ब्राह्मणमित्युच्यते । अतत्त्वविषयं कर्मविधानं कल्पब्राह्मणमेव, यथा-'सावित्रं जुहोति प्रसूत्यै' इत्यादि** । आहुश्च
क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव हि । केषु चित्स्तुतिरेव स्यात् एवं निन्दानिषेधयोः ॥ इति । *सं. १-८-१.
आ. १-३२. सं. २-१-२. आ. १-२. सं. २-५-१. **आ. ५-२.
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
106
तैत्तिरीयसहिता.
[का. १. प्र. ८.
पति धेनुर्दक्षिणा ये प्रत्यञ्चश्श
म्याया अवशीयन्ते तं नैर्ऋतमेकवपति । धेनुः । दक्षिणा । ये । प्रत्यञ्चः । शम्यायाः । अवशीयन्त इत्येव-शीयन्ते । तम् । नैर्ऋतमिति नैः-ऋतम् । एककपालमित्येकतत्रास्मिन् प्रश्ने कर्माणि विधीयन्ते मन्त्राश्च केवलमानायन्ते, न विनियुज्यन्ते । औपानुवाक्ये तु कर्माणि च विधीयन्ते मन्त्राश्याम्नायन्ते तदानीमेव च ते विनियुज्यन्ते इति विशेषः । तत्र राजसूये पवित्रेग्निष्टोमे पञ्चम्यां संस्थिते षष्ठीमारभ्यान्वहमनुमत्यादयोष्टौ यागास्सन्ति, तान्विदधाति-~-अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादि ॥ अनुब्राह्मणं च भवति 'अष्टावेतानि हवींषि भवन्ति' * इति । तत्र षष्ठयामानुमतमष्टाकपालं निर्वपति । या यया] सर्व क्रियते [ साऽनुमतिः ।] अनुमतिरिति 'इयमेवास्मै राज्यमनुमन्यते'* इत्यनुमत्यभिमानिनी वा काचिद्देवता एथिवीत्वेन रूप्यते । 'तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । तस्यै पुरोडाशमष्टाकपालं निर्वपति तदुद्देशेन पृथक्करोति । अष्टसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, 'द्विगो गनपत्ये' इति प्राग्दीव्यतीयस्य लुक् , 'अष्टनः कपाले हविष्युपस डानम् ' इति पूर्वपदस्यात्वम्, 'इगन्तकालकपाल' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र धेनुः प्रत्यग्रप्रसवा गौर्दक्षिणा देया । 'दक्षिणस्यादिगाख्यायाम्' इत्याद्युदात्तत्वम् ॥ __ तथास्मिन्नेव नैरृतं विधातुमाह-ये प्रत्यञ्च इत्यादि ॥ अत्र 'नैऋतेन पूर्वेण प्रचरति' * इत्यनुब्राह्मणदर्शनादानुमतात्पूर्वमेव नैरतेन प्रचरितव्यं, तत्रानुमतस्य प्रथमानानसामर्थ्यात्प्रथममानुमतमासाद्यते ।
*ना, १-६-१,
-
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता.
107
कपालं कृष्णं वासः कृष्णतूषं द
क्षिणा वीहि स्वाहाहुतिं जुषाण एष कपालम् । कृष्णम् । वासः । कृष्णतूंषमिति कष्ण-तूषम् । दक्षिणा । वीति । इहि । स्वाहा ।
प्रचरणन्तु नैऋतयागात्पश्चादिति विवेकः । तत्रानुमतं पिंषन् पश्चादुत्तरतश्च व्यवशातयति तण्डुलान्, तत्र ये शम्यायाः प्रत्यञ्चः प्रत्यग्गताः अवशीर्यन्ते अवपतन्ति तान् नैर्ऋतमेककपालं निर्वपेत्, निर्वपतीति प्रकृतत्वात् । निर्वपतिस्तु तूष्णीमुपचारादित्याहुः । निर्वपतिर्वा धात्वर्थसामान्ये करोत्यर्थे वर्तते । तान् प्रतीचीनांस्तण्डुलान् नैर्ऋतं कुर्यादित्यर्थः । तमित्येककपालापेक्षयैकवचनम् । पूर्ववत्समासादिः । विबाधन*पृथिव्येव निऋतिः, पृथिव्येव विश्वमनुगृह्णाति निगृह्णाति च । ब्राह्मणं च भवति ‘इयं निरऋतिः' इति । देवतान्तरं वा पूर्ववत् । तत्र कृष्णं वासः कृष्णतूषं कृष्णदशान्तं दक्षिणा ॥
तत्र नैरृतेन प्रचरितुं दक्षिणमपरमवान्तरदेशं गमिष्यन् गाईपत्ये जुहोति-वीहीति ॥ वीहि विगच्छ विगच्छद्भिरस्माभिः विश्लिष्टो भव मास्माननूत्थाय बाधिष्ट । हे गार्हपत्य तुभ्यं स्वाहा स्वाहुतं करोमीदमाज्यम् । तस्मादिमामाहुतिं जुषाणस्सेवमानः शान्तो भूत्वा इहैवास्स्वेत्यर्थः । स्वाहाकतामिमामाहुतिं जुषाण इति वा । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । जुषेश्शानचि 'बहुलं छन्दसि' इति शपो लुक् , व्यत्ययेन *क. घ. निवाधन.
ब्रिा. १-६-१,
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
108
तैत्तिरीयसंहिता.
का. १. प्र.८.
ते निक्रते भागो भूतै हविष्म॑त्यसि मुञ्चेममहसस्स्वाहा नमो य इदं
चकारादित्यं चरुं निर्वंपति वरो दआहुतिमित्या-हुतिम् । जुषाणः । एषः । ते । निरऋत इति निः-ऋते । भागः । भूतै । हविष्मती । असि । मुञ्च । इमम् । अ५ हसः । स्वाहा । नमः। यः। इदम् । चकार । आदित्यम् । चुरुम् । सार्वधातुकत्वादनुदात्तत्वाभावः, ताच्छीलिको वा चानश् । ' यदहुत्वा गार्हपत्य ईयुः '* इत्यादि ब्राह्मणम् ॥
'नैरतं सर्वं जुहोति-एष त इति गायत्री । यजुरिति केचित् ॥ मुञ्चेति तिङः परत्वात्पादादित्वान्न निहन्यते । हे निते एष ते भागः, त्वयेदं हविर्भुज्यताम् । कर्मणि घञ् , 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । हे भूते भूतरूपे नितिभूते वा । यहासर्वेषां भूतिहेतो । ब्राह्मणं च भवति 'भूतिमेवोपावर्तते '* इति । पादादित्वान्न निहन्यते । यस्मादनेन हविषा हविष्मती त्वमसि, तस्मादिमं हविषोस्य दातारं यजमानं अंहसः पापान्मुञ्चेति । 'अंहस एवैनं मुञ्चति '* इति ब्राह्मणम् ॥
पुनरेत्य गार्हपत्ये जुहोति--स्वाहा स्वाहुतमिदमाज्यमस्तु, नमः नमस्कारश्चास्तु । (कतमस्मै) कस्मै ? यो हवा इदमस्मत्प्रार्थितं चकार तथैव कृतवान्, निति यष्टुं गच्छतोस्मान् सोहा अननूत्थाय अत्रैव शान्तोवस्थित इति यावत् । यद्वा--इदं विश्वं चराचरं जगच्चकार।। श्वो भूते आदित्यं चक्रं निर्वपति-अदितिः देवमाता पृ
*त्रा. १.६.१.
-
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता.
109
mmmm
क्षिणाग्नावैष्णवमेकादशकपालं वामनो वही दक्षिणाग्नीषोमीयम्॥१॥
एकादशकपाल हिरण्यं दक्षिणेन्द्रनिरिति । वपति । वरः । दक्षिणा । 'आमावैष्णवमित्याग्ना-वैष्णवम् । एकादशकपालमित्येकादशकपालम् । वामनः । वही । दक्षिणा । अग्नीषोमीयमित्य॑ग्नी-सोमीयम् ॥ १ ॥ एकादशकपालमित्येकादश-कपालम् । हिरण्यम् । दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । थिवी वा, सा देवतास्य आदित्यः । 'दित्यदिति' इति ण्यः । 'उभयीष्वेव प्रजासु'* इत्यादि ब्राह्मणम् । तत्र वरो दक्षिणा, गौर्वरः ॥ ___ 'वो भूते आनावैष्णवमेकादशकपालं निर्वपति-'अग्निस्सर्वा देवताः'* इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा । वामनो द्वस्वाङ्गः, वही वहनदेशवान् । 'यहही । तेनायः'* इत्यादि ब्राह्मणम् ॥ ___ श्वो भूते अग्नीषोमीयमेकादशकपालं निर्वपति-'अग्नीषोमाभ्यां वा इन्द्रः '* इत्यादि ब्राह्मणम् । ' द्यावाप्रथिवीशुनासीर' इति छः। तत्र हिरण्यं दक्षिणा 'हिरण्यं दक्षिणा समृद्धयै'* भवति॥ ___ वो भूते ऐन्द्रमेकादशकपालं निर्वपति-' इन्द्रो वृत्रं हत्वा' इति ब्राह्मणम् । तत्र ऋषभो वही दक्षिणा । ऋषभस्सेक्ता
*बा. १-६-१,
-
-
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
मेकादशकपालमृषभो वही दक्षिणायमष्टाकपालमैन्द्रं दधृय॑षभो वही दक्षिणैन्द्राग्नं द्वादशकपालं वै
श्वदेवं चरुं प्रथमजो वत्सो दक्षिणा ऋषभः । वही । दक्षिणा । "आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । ऐन्द्रम् । दधि । ऋषभः । वही। दक्षिणा। "ऐन्द्रामामित्यन्द्र-अग्नम्। द्वादशकपालमिति द्वादश-कपालम् । वैश्वदेवमिति वैश्व-देवम् । चरुम् । प्रथमज इति प्रथम-जः। वत्सः । दक्षिणा । सौम्यम् । श्यामाकम् । चरुम् । खेलगतिर्वा । अत्रायं पञ्चम ऐन्द्रो विधीयते, अनुब्राह्मणे तु ऐन्द्रानः, अत्र कथं भाव्यमिति भाव्यं; विकल्पो वा तुल्यबलत्वात् ।। ___10वो भूते आग्नेयमष्टाकपालं निर्वपति, ऐन्द्रं च दधि-द्विहविष्कोयं यागः । 'अग्निः यज्ञमुखम् '* इत्यादि ब्राह्मणम् । ऋषभो वही दक्षिणा ॥ ___11वो भूते ऐन्द्रानं द्वादशकपालं निर्वपति, वैश्वदेवं चरुं निर्वपति---'देवा वा ओषधीष्वानिमयुः' इत्यादि ब्राह्मणम् । अत्र प्रथमजः प्रथमनातो वत्सो दक्षिणा । अस्मिन् यागे सौम्यं श्यामाकं चरुं निर्वपति----'सोमो वा अकृष्टपच्यस्य राजा'* इत्यादि ब्राह्मणम् । श्यामाकशब्दाद्विकारे 'कोपधाच्च' इत्यम् । तत्र वासो दक्षिणा । 'सौम्यं हि देवतया वासः '* । त्रिहविष्कोयं यागः।
*ब्रा, १.६.१.
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपैता.
111
सौम्य श्यामाकं चलं वासो दक्षिणा सरस्वत्यै चरु५ सरस्वते चलं मिथुनौ गावौ दक्षिणा ॥२॥
आग्नेयमष्टाकपाल निर्वपति सौम्य वासः। दक्षिणा । "सरस्वत्यै । चरुम् । सरस्वते । चरुम् । मिथुनौ । गावौं । दक्षिणा ॥ २॥ ___ अग्नीषोमीयं चतुस्त्रिशञ्च ॥ १ ॥
'आग्नेयम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् ।
'अष्टावेतानि हवींषि '* इति ब्राह्मणानुसारेण व्याख्यायते वत्सवाससी दक्षिणा इति ॥ . श्वो भूते सरस्वत्यै चरुं निर्वपति, सरस्वते चरुम्-स्त्रीपुंसात्मके द्वे देवते । अयमपि द्विहविष्कः । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥
इत्यष्टमे प्रथमोनुवाकः.
-
-
-
'सन्ति तावद्राजसूयान्तर्भावीनि चातुर्मास्यहवींषि; तत्र तावद्वैश्वदेवहवींषि विदधाति--आग्नेयमष्टाकपालं निर्वपतीत्यादि ॥ एतानि यथासमाम्नातमष्टौ हवींषि निर्वपति । अष्टहविष्कोयमेको यागः । एषां
*बा. १-६-१,
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
112
www. kobatirth.org
तैत्तिरीय संहिता.
च॒रु५ सा॑वि॒त्रं द्वाद॑शकपाल५ सारस्व॒तं च॒रुं पौष्णं च॒रुं मा॑रु॒त स॒प्तक॑पालं वैश्वदे॒वीमा॒मिक्ष द्यावापृथि॒व्य॑मेक॑कपालम् ॥ ३ ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पा॒ल॒म् । सर॒स्व॒तम् । च॒रुम् । पौष्णम् । च॒रुम् । मारु॒तम् । स॒प्तक॑पाल॒मिति॑ स॒प्त - कपाल॒म् । वैश्व॒दे॒वीमति॑ वैश्व - दे॒वीम् । आ॒मिक्ष॑म् । या॒वा॒पृथि॒व्य॑मति॑ द्यावा – पृथि॒व्य॑म् । एक॑कपाल॒मित्येकं॑ क॒पालम् ॥ ३ ॥
आ॒ग्ने॒यँ सौम्यं मा॑रु॒तम॒ष्टाद॑श ॥ २ ॥
*त्रा, १-६-२,
[का. १. प्र. ८.
6
च पौष्णान्तानि पञ्च सञ्चराणि वरुणप्रघासादिष्वप्युपयोक्ष्यन्ते । 'वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ' * इति ब्राह्मणम्, 'ते वा एते त्रिस्संवत्सरस्य प्रयुज्यन्ते '* इति च । 'अग्नेर्दक् '। सौम्यम्, पूर्ववद्यचण् । तप्ते पयसि दध्यानयति यत्संवर्तते सा - मिक्षा । द्यावाष्टथिव्यमिति । ' द्यावाष्टथिवीशुनासीर ' इति यत् । सर्वेषां यागानामन्त्य एककपालः ॥
इत्यष्टमे द्वितीयोनुवाकः.
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- भनु. ३.] भभास्करभाष्योपेता.
113 mmmmmmmmmmmmmmmmmmmmmmm
ऐन्द्राममेकादशकपालं मारुतीमामिक्षा वारुणीमामिक्षा कायमेक
कपालं प्रघास्यान हवामहे मरुतो 'ऐन्द्राग्नमित्यैन्द्र-अ॒ग्नम् । एकादशकपालमित्येकादश-कपालम् । मारुतीम् । आमिक्षाम् । वारुणीम् । आमिक्षाम् । कायम् । एककपालमित्येक-कपालम् । प्रघास्यानिति प्र-पास्यान् । हवामहे । मरुतः । यज्ञाहस इति यज्ञ-वाहसः।
'अथ वरुणप्रघासहवींषि विदधाति—ऐन्द्राग्नमित्यादि ॥ एतानि चत्वारि हवींषि पञ्चसञ्चरातिरिक्तानि । 'एतद्ब्राह्मणान्येव पञ्च हवींषि । अथैष ऐन्द्रानो भवति'* इत्यादि ब्राह्मणम् । तेन सञ्चरैस्सह नव भवन्ति । को देवता अस्य कायम् । 'कस्येत्' इतीत्वम् । कः प्रजापतिः ॥
गृहीतकरम्भपात्रां पत्नीमुदानयित्वा वाचयति प्रतिप्रस्थाताप्रघास्यानिति । इयं गायत्री ॥ पूर्वपदलोपोत्र द्रष्टव्यः । यथा-- देवदत्तो दत्तः, सत्यभामा भामेति । एवं वरुणप्रघासाः प्रघासाः ; तत्र भवास्तेषां सम्बन्धिनो मरुतः प्रघास्याः । 'भवे छन्दसि' इति यः । मरुद्विशेषा वा प्रघास्यास्तान् हवामहे आह्वयामः यजामहे. वा । 'बहुलं छन्दसि' इति सम्प्रसारणम् । [यज्ञं वहन्तीति यज्ञवाहसः] 'वहिहाधाञ्भ्यश्छन्दसि' इति विधीयमानोसुन् 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति कारकपूर्वादपि भवति, णिदिति
*बा. १-६-४.
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
vwwwwwwwww
यज्ञवाहसः करभ्मेणं सजोषसः। मो पूर्ण इन्द्र पृत्सु देवास्तु स्म
ते शुष्मिनवया। मही ह्यस्य मीढुकरम्शेण । सजोषस इति स-जोषसः। मो इति। स्विति । नः । इन्द्र । पृत्स्विति पृत्-सु । देव । अस्तु । स्म । ते । शुष्मिन् । अवया। मही। हि । अस्य । मीढुषः । यव्या । हविष्म॑तः । मरुतः ।
तत्रानुवृत्तेर्वृद्धिः । दधिसर्पिमिश्रास्सक्तवः करम्भाः । जातावेकवचनम् । तद्योगात्ताच्छब्द्यम् । करम्भपात्रैर्हेतुभिः सजोषसस्समानप्रीतीन् परस्परमस्माभिर्वा सप्रीतीन् । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्त. त्वम् ॥
यजमानः पुरोनुवाक्यामन्वाह-मो घूण इति ॥ पतिप्रकारोयम् । पादादित्वादस्त्विति न निहस्यते । मो इति प्रतिषेधे । निपातसमुदायो वा । सामर्थ्याल्लभ्या क्रिया; तस्या एव निषेधसम्भवात्, अस्त्विति वक्ष्यमाणत्वाच्च । हे इन्द्र देवनादिगुणक अस्माकं पृत्सु सङ्गामेषु प्रवृत्तिः (सु) मो मा भूदिति । सु सुष्टु समीचीनमेव । सुष्टु मा भूदिति वा । अस्मान् पृत्सु माकार्षीः शोभनमेतदिति । 'सुञः' इति सोषत्वम्, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । 'नश्च धातुस्थोरुषुभ्यः' इति नसो णत्वम् । किञ्च-हे शुष्मिन् बलवन् ते तव प्रसादात् अवया करम्भपात्रयागोस्तु अवयजनमवया । अवे यजः' इति ण्विः, छा
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.)
भभास्करभाष्योपेता.
115
षौ यव्या । हविष्मतो मरुतो वन्दते गीः । यद्गामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य
एनश्चक्रमा वयम् । यदेकस्याधि वन्दते । गीः । यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये । यत् । शूद्रे । यत् । अयें । एनः । चकम । वयम् । यत् । एकस्य । अधीति । धर्मणि । तस्य । अवयनमित्यन्दसोन्त्यविकारः । सोर्वा डादेशः । वरुणपाशानामवयजनं विनाशहेतुरस्त्विति यावत् । कः पुनरस्य विशेष इति चेदमःहे इन्द्र अस्य तव मीढुषः सेक्तुः सम्बन्धिनीयमिष्टिः मही पृथ्वी यस्माद्यव्या यवमात्रसदृशी अतिस्वल्पेति यावत् । शाखादित्वादिवाथै यः। यहा- इयमेवेष्टिः तव प्रसादान्महती यव्या यावयित्री वरुणपाशानां पृथक्करणसमर्थेति यावत् । छान्दसो यः । अन्वादेशत्वादस्येति निहन्यते । दाश्वानादौ मीट्वानिति निपातितः । किञ्चहविष्मतश्चरुमतो मम गीर्वन्दते स्तौति ॥ ___ *दम्पती याज्यां ब्रूतः-यद्गाम इति । षट्पदा जगतीयम् ॥ ग्रामे जनपदे गूढे प्रदेशे सभायां गृहे इन्द्रिये चक्षुरादिके वागादिके च शूद्रे चतुर्थे । निकृष्टोपलक्षणम् । 'अर्यस्स्वामिवैश्ययोः' इति निपात्यते, निपातनसामर्थ्यादेवाभिमतस्य सिद्धिः । एषु प्रामादिष्वाधारेषु एतेषु वा निमित्तेषु वयं यदेनः पापं चकम बुद्धिपूर्वमबुद्धिपूर्व वा सह कृतवन्तः । साहितिकं दीर्घत्वम् ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
... तैत्तिरीयसंहिता.
का. १. प्र. ८.
धर्मणि तस्यावयजनमसि स्वाहा ।
अक्रन्कर्म कर्मकृतस्सह वाचा मव-यज॑नम् । असि । स्वाहा । अन् । कर्म । कर्मकत इति कर्म-कृतैः । सह । वाचा । मयो
'अस्मदो द्वयोश्च' इति द्वयोर्बहुवचनं. वयमिति । यच्च आवयोरेकस्यान्यतरस्य एनः पृथगेवानया मया वा कृतम्, अधिधमणि स्थानासनादिके क्रियमाणे तन्निमित्तं वा कृतं तस्य सर्वस्यावयजनं नाशनमसि हे करम्भपात्राणि । सामान्यविवक्षायामकवचनं, करम्भेण चेति प्रक्रान्तत्वात् । स्वाहाकरोमि त्वामिति । 'यजमानदेवत्यो वा आहवनीयः '* इत्यादि ब्राह्मणम् ॥
पृथग्गच्छन्तावनुमन्त्रयेते पत्नीयजमानौ-अक्रन्निति । अनुष्टुबेषा ॥ अक्रन् कृतवन्तः । बहुवचनेन द्वावुच्येते । कर्म करम्भपात्रहोमलक्षणं कृतवन्तः । 'मन्त्रे घस' इति च्लेर्लुक् , पुरुपव्यत्ययः, अकार्मेति मध्यमतया विपरिणतिः, 'अस्तं प्रेत' इत्येकवाक्यत्वात् । कर्मकृतः एतस्य कर्मणः कर्तारः एतदेवाक्रन् । 'सुकर्मपाप' इति क्विप् । सह वाचा मन्त्रात्मिकया मयोभुवा मयसस्सुखस्य भावयित्र्या मन्त्रवदेव कर्म कृतवन्तः । भवतेयॆन्तात्विप् , 'बहुलमन्यत्रापि' इति णिलुक् , उपपदसमासः । 'अन्तोदात्तादुत्तरपदात् ' इति तृतीयाया उदात्तत्वं व्यत्ययेन नित्यसमासेपि । यद्वा-मयसां भूर्मयोभूरिति षष्ठीसमासः । 'सावेकाचः' इति वाचस्तृतीयाया उदात्तत्वम् । देवेभ्यो देवार्थ देवनिरवदानार्थम् । ते यूयं सम्प्रति कर्म यथोक्तं कृत्वा अस्तं
*ना. १.६.५.
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.
भभास्करभाष्योपैता.
117
योभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानवः ॥ ४ ॥ अग्नयेऽनीकवते पुरोडाशमष्टाकपा
लं निर्वपति साक५ सूर्येणोद्यता भुवेति मयः-भुवा। देवेभ्यः। कर्म । कृत्वा । अस्तम्। प्रेति । इत । सुदानव इति सु-दानवः ॥ ४ ॥
वयं यद्विशतिश्च ॥३॥ 'अग्नये । अनीकवत इत्यनीक-वते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । साकम् । सूर्येण । उद्यतेत्युत्-यता । प्रेत स्वस्वं स्थानं वियुक्ता गच्छत । हे सुदानवः कल्याणदानाः । कर्मसमाप्तिं वा अस्तमयत देवाः । 'देवानृणं निरवदाय '* इत्यादि ब्राह्मणम् ॥
इत्यष्टमे तृतीयोनुवाकः.
अथ साकमेधहवींषि विधीयन्ते । तत्र प्रथमेहनि यानि भवन्ति तानि विदघाति-अग्नयेनीकवत इति ॥ 'देवासुरास्संयत्ता आसन् । सोग्निरब्रवीत् । ममेयमनीकवती तनूः' इत्यादि ब्राह्मणम् । 'असौ वा आदित्योनिरनीकवान् । तस्य रश्म
*बा, १.६.५०
ब्रिा , १.६.६.
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
118
तैत्तिरीयसीहता.
का. १. प्र. ८.
मरुद्भ्यस्सान्तपनेभ्यो मध्यन्दिने चऊँ मरुद्भ्यो गृहमेधिभ्यस्सर्वांसां दु
ग्धे सायं चरुं पूर्णा दर्वि परा पत मरुद्भ्य इति मरुत्-भ्यः। सान्तपनेभ्य इति सांतपनेभ्यः । मध्यन्दिने । चरुम् । मरुद्भ्य इति मरुत्-भ्यः । गृहमेधिभ्य इति गृहमेधि-भ्यः। सर्वांसाम् । दुग्धे । सायम् । चुरुम् । पूर्णा । दर्वि। परेत । पत । सुपूर्णेति सु-पूर्णा । पुनः । एति । योऽनीकानि '* । यदा सूर्यश्चोदयं करोति, अध्वर्युश्च पुरोडाशं निर्वपति ; तदानीं सूर्येणोद्यता साकं निर्वपति तदा सूर्योदय. काले निर्वपतीत्यर्थः । 'राजसूय' इत्यादौ सूर्यशब्दो निपातितः, ‘शतुरनुमः' इत्युद्यच्छब्दात्तृतीयाया उदात्तत्वम् । अथ मध्यन्दिने मरुद्भयस्सान्तपनेभ्यश्चरुं निर्वपति । अहो मध्यं मध्यंदिनम् । 'मध्यो मध्यं दिनञ्चास्मात् ' इति दिनप्रत्ययः ? सम्यक्समन्ताञ्च शोषणं सन्तपनं, तत्सम्बन्धिनस्सान्तपनाः सन्तापनसमर्थाश्शत्रूणाम् । ‘तेऽसुराः पराजिता यन्तः '* इत्यादि ब्राह्मणम् । अथ सायमस्तकाले मरुद्भ्यो गृहमेधिभ्यः गृहमेधवद्यः सर्वासां गवां यजमानसम्बन्धिनीनां दुग्धे चरुं निर्वपति। 'ते देवाश्वो विजयिनः '* इत्यादि ब्राह्मणम् ॥
अव्युष्टायां रजन्यां पूर्णदर्येण चरन्ति शरनिष्कासस्य दीं पूरयित्वा गार्हपत्ये जुहोति । तत्र पुरोनुवाक्या-पूर्णेत्यनुष्टुप् ॥
*ब्रा. १.६.६.
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
119
VAAVAN
~
~
सुपूर्णा पुनरा पंत । वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो । देहि मे ददामि ते नि मै धेहि नि ते
दधे । निहारमिन्नि मै हरा निहापत । वस्ना । इव । वीति । क्रीणावहै । इषम् । ऊर्जम् । शतक्रतो इति शत-क्रतो। देहि । मे। ददामि । ते । नीति । मे। धेहि । नीति । ते । दधे । निहारमिति नि-हारम् । इत् । नीति ।
हे दर्वि पूर्णा शरनिष्कासस्य पूरिता । ‘वा दान्तशान्त' इति ण्यन्तस्य निपात्यते । ईदृशी परापत इन्द्रं प्रति गच्छ । ततस्सुपूर्णा सुष्टु धनस्य पूर्णा पुनरस्मान् प्रत्यापत आगच्छ । एवं वस्नेव वस्नेन मूल्येनेव । 'सुपां सुलुक्' इत्याकारः । क्रीणावहै इन्द्रश्चाहं च परस्परतः वणिग्वद्विनिमयं करवावहै । किं विक्रीणावहा इत्युच्यते-इषमूर्जमन्नं रसादिकं धनादिकं च; अतोत्रावयोस्त्वं गतागतकारिणी साधनभावमाचरेति । तदेवाहहे शतक्रतो बहुविधकर्मकरणकुशले गतागतसमर्थे ॥ ___ अथ याज्या-देहीत्यनुष्टुप् ॥ देहि मे मह्यं अभिमतं धनं, अहमपि ते तुभ्यं ददामि । निधेहि स्थापय मे मदर्थं, अहमपि ते त्वदर्थं निदधे स्थापयामि । तथा निहारमित् निहारमेव नित्यनिर्दृत्यैव मे मम निहर, अहमपि ते निहारं निर्हत्यनिर्दृत्य निहरामि । नियमेन नितरां निर्हत्य वा समुदा
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
120
तैत्तिरीयसंहिता
का. 1. प्र. ८.
A
रम् ॥ ५॥ नि हरामि ते । मरुयः क्रीडिभ्यः पुरोडाश सप्तकपालं निर्वपति साक५ सूर्यंणोद्यता
नेयमष्टाकपालं निर्वपति सौम्यं मे। हर । निहारमिति नि-हारम् ॥ ५॥ नीति । हरामि । ते । 'मरुङ्ग्य इति मरुत्-भ्यः । क्रीडिभ्य इति क्रीडि-भ्यः । पुरोडाशम् । सप्तकंपालमिति सप्त-कपालम् । निरिति । वपति।साकम् । सू
र्येण । उद्यतेत्युत्-यता। आग्नेयम् । अष्टाकपालमित्युष्टा-कपालम् । निरिति । वपति । सौम्यम् । याद्धरणं निहरणम् । आभीक्ष्ण्ये णमुल , कदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । एवमुपकारप्रत्युपकारितया आवयोवृत्तिरस्त्विति लोकवृत्तान्तनिदर्शनम् ॥
'अथ द्वितीयेह्नि साकं सूर्येणोद्यता मरुद्भयः क्रीडिभ्यः पुरोडाशं सप्तकपालं निर्वपति ॥ क्रीडन्तीति क्रीडिनः, ग्रह्यादित्वाणिनिः । 'त एनमत्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् '* इति ब्राह्मणम् ॥
अथ महाहविस्सम्बन्धीन्यष्टौ हवींषि विदधाति-आग्नेयमष्टाकपालमित्यादि ॥ तत्र पौष्णान्तानि पञ्च सञ्चराणि प्रागेवानातान्यपि पुनः पठित्वा दर्शयति । ऐन्द्राग्नमपि वरुणप्रघासेषु
*बा. १-६-७.
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु ४.]
www. kobatirth.org
भास्करभाष्योपेता.
च॒रुँ सा॑वि॒त्रं द्वाद॑शकपाल५ सारस्व॒तं च॒रुं पा॒ष्णं च॒रुमै॑न्द्रा॒ग्नमेकदशकपालमै॒न्द्रं॑ च॒रुं वि॑श्वकर्म॑ण॒मे - कैकपालम् ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
च॒रुम् । स॒वि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑शकपाल॒म् । सार॒स्व॒तम् । चरुम् । पौष्णम् । चरुम् । ऐ॒न्द्रा॒ग्नमित्यै॑न्द्र – अ॒ग्नम् । एकदशकपाल॒मित्येकदश-कपाल॒म् । ऐन्द्रम् । च॒रुम् । वैश्व॒कर्म॑णमित वैश्व- कर्मणम् । एकैकपाल॒मित्येकं - क॒पाल॒म् ॥ ६ ॥
हरा नि॒हारै त्रि॒शन्च॑ ॥ ४ ॥
*ब्रा, १-६-७.
षष्ठतयात्रातमेव पुनः पठति । ब्राह्मणं च भवति एतद्ब्राह्मणान्येव पञ्च हवींषि । एतद्वाह्मण ऐन्द्रामः ' * इति । 'अथैष ऐन्द्रश्ररुर्भवति । ऐन्द्रस्यापूर्वं विधानम् । 'उद्धारं वा एतम् ' * इत्यादि ब्राह्मणम् । वैश्वकर्मणस्यैककपालस्य चापूर्वं विधानम् ॥
इत्यष्टमे चतुर्थोनुवाकः.
For Private And Personal Use Only
121
"
Q
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122
तैत्तिरीयसंहिता.
का. १. प्र. ८.
सोमा॑य पितृमते पुरोडाशय षपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितभ्योग्निष्वानेभ्योभिवा
न्यायै दुग्धे मन्थमेततै तत ये च 'सोमा॑य । पितृमत इति पितृ-मते । पुरोडाशम् । षट्पालमिति षट्-कपालम् । निरिति । वपति । पितृभ्य इति पितृ-भ्यः । बर्हिषद्य इति बहिषत्-भ्यः । धानाः । पितृभ्य इति पितृ-भ्यः । अग्निष्वात्तेभ्य इत्य॑ग्नि-स्वात्तेभ्यः । अभिवान्याया इत्यभि-वान्यायै । दुग्धे । मन्थम्। एतत् । ते । तत । ये । च । त्वाम् । अन्विति । __ 'अथ पितृयज्ञहवींषि विदधाति-सोमाय पितृमते पुरोडाशमित्यादि ॥ 'संवत्सरो वै सोमः पितृमान् '* इत्यादि ब्राह्मणम् । 'द्वस्वनुडभ्यां मतुप्' इति मतुप उदात्तत्वम् । बर्हिषि सीदन्तीति बर्हिषदः मासाः । अन्त्यलोपश्चान्दसः । तण्डुलप्रभवा लाजा धानाः । अर्धमासाः पितरोग्निप्वात्ताः । 'आदितश्च' इति चकारादिडभावः, तृतीयासमासे 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वम् । अभिवान्या अन्यवत्सात्सि]दोह्या, तस्या दुग्धे सक्तूनोप्य मन्थति स मन्थः । द्रवयुक्तास्सक्तवो मन्थाः । 'अर्ध उपमन्थति'* इत्यादि ब्राह्मणम् ॥
हविश्शेषान् सम्प्लोम्नाय पिण्डान् कृत्वा वेद्यास्तिसृषु स्वक्तिषु
*वा. १-६-८.
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भट्टभास्करभाष्योपेता.
123
त्वामन्वेतत्तै पितामह प्रपितामह ये च त्वामन्वत्र पितरो यथाभागं
मन्दध्व५ सुसन्दशै त्वा वयं मघएतत् । ते। पितामह। प्रपितामहेति प्र-पितामह। ये । च । त्वाम् । अन्विति । अत्रं । पितरः । यथाभागमिति यथा-भागम् । मन्दध्वम् । सुसन्शमिति सु-सन्दशम् । त्वा । वयम् । मघव
निदधाति पूर्वस्यां दक्षिणस्यां अपरस्यामिति-एतत्ते ततेत्यादि । एनदन्नं ते तव भवतु हे तत तात । ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः । अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥
आहवनीयमुपतिष्ठते-सुसन्दशमिति पञ्चपदया ऐन्द्रापया ॥ इन्द्रात्मना स्तूयते । हे मघवन् इन्द्र सुसन्दृशं सुष्वनुग्रहदृष्टया सर्वस्य द्रष्टारम् । यद्वा-शोभना सन्दृष्टिर्यस्य द्रष्टुणां तादृशं त्वां वयं मन्दिषीमहि तर्पयामः । आमन्त्रितस्याविद्यमानवत्वान्निघाताभावः,
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
तैत्तिरीयसहिता.
का. १. प्र. ८.
wwwaman
वन्मन्दिषीमहि । प्र नूनं पूर्णवन्धुरस्स्तुतो यासि वशार अनु । यो
जा न्विन्द्र ते हरी ॥ ७ ॥ अक्षनिति मघ-वन्न् । मन्दिषीमहि । प्रेति । नूनम् । पूर्णवन्धुर इति पूर्ण-वन्धुरः। स्तुतः। यासि । वशान् । अनु । योजा । नु । इन्द्र । ते । हरी इति ॥ ७ ॥ "अक्षन । अर्मीमदन्त ।
'लिङ्चाशिषि' इत्यार्धधातुकत्वाल्लसार्वधातुकानुदात्तत्वाभावः । त्वञ्च सन्तृप्तः पूर्णवन्धुरः अस्माभिर्दत्तैः हविर्भिः पूरितरथष्टष्ठः स्तुतश्च अस्माभिरात्मीयैर्वा वन्दिभिः नूनं प्रयासि, इत्थं कृतकृत्यो यातुमारभसे इति तर्कयामि । पञ्चमो लकारः । प्रजायाः नूनं कृतकृत्य एव वशानिष्टान्देशाननुलक्षीकृत्य प्रयाहि अनुक्रमेण वा । कथं याहीत्याह-योजा योजयित्वा । निपातोयं योजयित्वेति समानार्थः । ते हरितावश्वौ । न्विति क्षिप्रनाम । पुराणवचनो वा, पुरातनी या तव पुराणप्रक्रियेति द्योत्यते । यद्वा—योजा योननी योगकरी [योजनीयौ गत्वरौ] क्षिप्रं वाहनार्थं रथे । ण्यन्तात्कर्मणि घञ् , 'सुपां सुलुक् ' इत्याकारः । लोटि वा विकरणव्यत्ययेन शप् , वर्णव्यत्ययेन तस्याकारः । क्षिप्रं हरी यानार्थं योजयेत्यर्थः ॥
*गार्हपत्यमुपतिष्ठते-अक्षन्नमीमदन्तेति पञ्चपदया पङ्कया । ह्यन्तः प्रथमः पादः ॥ अक्षन् भुक्तवन्तः । अदेलृङि 'लुङनोर्घस्ल' इति घस्लादेशः, 'मन्त्रे घस' इत्यादिना च्लेलृक् , 'घसिभसोर्हलि च' इत्युपधालोपः, 'शासिबसिघसीनाञ्च' इति
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
125
नीमदन्त ह्या प्रिया अधूषत । अस्तौषत स्वानवो विप्रा नवष्ठया मती । योजा विन्द्र ते हरी।
अक्षन्पितरोमीमदन्त पितरोतीतृपहि । अवेति । प्रियाः । अधूषत । अस्तौषत । स्वभानव इति स्व-भानवः । विप्राः । नविष्ठया। मती । योजा । नु । इन्द्र । ते । हरी इति । अक्षन्। पितरः । अमीमदन्त । पितरः। अतीतृपन्त । षत्वम् । अमीमदन्त अतृप्यन् । मद तृप्तियोगे, चौरादिकः, तिङः परत्वान्न निहन्यते, हियोगाद्वा । किञ्च-प्रियाः तनूः अवाधूषत अकम्पयन् भोजनस्य साद्गुण्यमनुस्मृत्येव । धूञ् कम्पने, सिचि व्यत्ययेन गुणाभावः । 'छन्दस्युभयथा' इति सार्वधातुकत्वेन सिचो ङित्त्वाहा । अपि च-विप्रा मेधाविनः विशेषज्ञाः स्वभानवः स्वायत्तदीप्तयः* अस्तोषत स्तुवन्ति भोजनं, अहो दत्तं मुहुश्श्रद्धया चेति । .नविष्ठया नप्तृतमया । णु स्तवने, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन् प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । मती मत्या । 'सुपां सुलुक् ' इति पूर्वसवर्णः, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । 'योजा नु' इत्यादि गतम् ॥ ___ अन्वाहार्यपचनमुपतिष्ठते---अक्षन् पितर इति ॥ अक्षन् भुक्तवन्तः पितरः पित्रादयः अमीमदन्त तृप्ताश्चाभूवन् । अतीतृपन्त * मसुदीप्तयः.
'सं. १-८-५.
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
तैत्तिरीयसंहिता.
-
का. १. प्र. ८.
न्त पितरोमीमृजन्त पितरः । परेत पितरस्सोम्या गम्भीरैः पथिभिः
पूव्र्यैः । अर्था पितॄन्थ्सुविदा पितरः । अमीमृजन्त । पितरः । 'परेति । इत । पितरः । सोम्याः । गम्भीरैः । पृथिभिरिति पथिभिः । पूयः । अर्थ । पितृन् । सुविदवानिति सु-विदत्रान् । अपीति । इत । यमेनं । ये । सधअस्मांश्चातर्पयन् । ण्यन्ताल्लुङि च्लेश्चङि 'उरत्' इत्यत्वम् । अमीमृजन्त शोधितवन्तः अस्मान् ॥ ___ "पितॄन् प्रवाहयति--परेतेति । पञ्चपदा बृहती ॥ हे पितरः ते यूयं परेत सम्प्रति गृहान् प्रति गच्छत । सोम्यास्सोमार्हाः । 'सोममर्हति' इति यः । गम्भीरैः सुलभान्नतोयैः पथिभिः मार्गः पूर्यैः पूर्वकृतैः प्रहतैरित्यर्थः । 'पूर्वैः कृतमिनयौ च' इति यः । अथ तथा गत्वा ते यूयं पितॄन् अस्मत्पूर्वपुरुषान् सुविदत्रान् शोभनज्ञानान् कल्याणमतीनिति यावत् । सुष्टु विन्दतीति सुविदत्राः । 'सुञि विदेः कत्रन्' इति कत्रन्प्रत्ययः, कदुत्तरपदप्रकृतिस्वरत्वम्, 'दीर्घादटि समानपादे' इति संहितायां रुत्वम् । 'निपातस्य च' इत्यथेत्यस्य दीर्घत्वम् । तानपीत अनुप्राप्नुत एकीभवत । पुनश्च ते विशेष्यन्ते-यमेन ये सधमादं सहस्थानस्थं मदं यथा तथा मदन्ति माद्यन्ति तेन सह मोदन्ते, तानपीतेति । 'सधमादस्थयोः' इति सधादेशः, चौरादिकान्मदेय॑न्तात्विपू , क्रियाविशेषणत्वेपि व्यत्ययेन नपुंसकत्वाभावः, ण
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
127
अपीत यमेन ये संधमादं मदन्ति। मनो न्वा हुवामहे नाराशरसेन स्तोमैन पितॄणां च मन्मभिः । आ
॥८॥ न एतु मनः पुनः क्रत्वे मादमिति सध-मादम् । मदन्ति । 'मनः । नु । एति । हुवामहे । नाराशरसेनं । स्तोमैन । पितृणाम् । च। मन्माभिरिति मन्म-भः । एति ॥ ८॥ नः । एतु । मनः । पुनः । क्रत्वे । दक्षाय। मुलन्तो वा । यमेन सहाभीक्ष्णं मदन्तीति माद्यतेर्व्यत्ययेन शप । मादयतेर्वा व्यत्ययेन परस्मैपदम्, 'छन्दस्युभयथा' इति सार्वधातुकत्वाणिलोपः ॥
'अथ तैस्सह तं देशं गतमिव कृत्वा मन आह्वयति—मन इति तिसृभिर्गायत्रीभिः ॥ मनः आहुवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । नु क्षिप्रं पूर्ववदिति वा । नाराशंसेन नराणां सर्वेषामपि शंसनीयेन मनोहरेण स्तोमेन स्तोत्रेण शस्यन्ते स्तूयन्ते तेन वाचिकेन स्तोमेन मानसेन पितॄणाञ्च मन्मभिः मननीयैरिष्टतमैः स्वधादिभिः पदैर्युक्तेन स्तोमेनाह्वयामहे ॥ ___ अथ द्वितीया ॥ तस्मान्नः अस्मान् पुनरैतु । किं प्रयोजनं ? क्रत्वे कर्मणे कर्मानुष्ठानार्थम् । 'जसादिषु वा वचनं प्रा डौ चयपधायाः' इति गुणाभावः । दक्षाय क्रियानुष्ठानसामर्थ्याय । तदपि किमर्थं ? इत्याह—जीवसे जीवितुं दीर्घमायुर्यथा स्यात् । 'तुमर्थे सेसेन् ' इति सेप्रत्ययः । किमेतावदेव प्रयोजनम् ? ज्योक्
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
128
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८
दक्षय जीवसे । ज्योक्त्र॒ सूर्यं दृशे । पुन॑र्नः पि॒तरो॒ मनो॒ दधा॑तु॒ दैव्यो॒ जन॑ः । ज॒वं व्रात सचेमहि । यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्या॑ यन्मा॒ाजी॒वमे॑ । ज्योक् । च॒ । सूर्य॑म् । ह॒ज्ञे । पुन॑ः । न॒ः । पि॒तर॑ः । मनः॑ । ददा॑तु । दैव्य॑ः । जन॑ः । जी॒वम् । व्रात॑म् । सच॑म॒हि॒ । " यत् । अ॒न्तरि॑क्षम् । पृथि॒वीम् । उ॒त । द्याम् । यत् । मा॒तर॑म् । पि॒तर॑म् । चिरं सूर्यं दृशे द्रष्टुं मोक्षार्थञ्चेत्यर्थः । स ह्यात्मेत्युक्तं, आत्मदर्शनाच्च मोक्ष इति, यथा - ' आत्मा वा अरे द्रष्टव्यः' इति । ' दृशे विख्ये च' इति केप्रत्ययान्तो निपात्यते ॥
I
'अथ तृतीया ॥ पुनः नः अस्माकं मनः हे पितरः सर्वेषां पातारः । व्यत्ययेन निघाताभावः । युष्मत्प्रसादेन दैव्यः दिवि भवः जनो ददातु । ' देवाद्यञञौ ' इति यञ् । वचनव्यत्ययो वा । पितरो ददातु । ततश्च वयं त्वत्प्रसादेन जीवं जीवितं व्रातं सङ्घातात्मानं वर्षशतप्रमाणं सचेमहि सेवेमहि, तादृशजीवितं लभेमहीति ॥
"गार्हपत्यसमीपं गच्छन् जपति -- यदन्तरिक्षमिति पढ्दा शक्करी । केचित् पङिमाहुः ॥ यत् यस्मिन् कर्मणि येन प्रतिषिद्धकरणेन कर्मलोपेन वा यदन्तरिक्षं पृथिवीं अपि च द्यां द्युलोकञ्च जि हिंसिम, येन वा मातरं पितरं वा जिहिंसिम हिंसितवन्तः हिंसि
*बृ. उ. ६-५-६,
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
129
तरै पितर वा जिहिसिम । अग्नि
। तस्मादे सो गार्हपत्यः प्र मेंश्चतु दुरिता यानि चक्रम करोतु
मामनेनसम् ॥ ९ ॥ वा । जिहि सिम । अग्निः । मा । तस्मात् । एनसः । गार्हपत्य इति गार्ह-पत्यः । प्रेति । मुञ्चतु । दुरितेत दु:-इता । यानि । चकम । करोतुं । माम् । अनेनसम् ॥ ९ ॥
हरी मन्मभिरा चतुश्चत्वारिशञ्च ॥ ५॥
तारस्तेषां सम्भवेम । छान्दसो लिट् । अयमग्निर्गार्हपत्यः तस्मातन्निमित्तादेनसः पापात्प्रमुञ्चतु । आत्माधीनत्वात्सर्वासामात्मन्येक* वचनम् । यानि चान्यानि अज्ञातस्वरूपाणि दुश्चरितानि दुःखादिसाधनानि पापानि वयं चकम यैर्वयं सर्वस्य लोकस्य हिंसितारस्सम्भवाम ; तस्माञ्चैनसो मामग्निः प्रमुञ्चत्वेव । 'शेश्छन्दसि बहुलम् ' इति शेर्लोपः । एवं सर्वप्रकाराणां मया मदीयैश्च कतानां पापानां विमोचनेन मामनेनसं करोत्वयमग्निरिति ॥
इत्यष्टमे पञ्चमोनुवाकः.
*म--...त्सर्वसामान्येनेक.
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
130
1
www. kobatirth.org
तैत्तिरीय संहिता.
प्र॒ति॒िपुरु॒षमेक॑कपाल॒ान्निर्व॑प॒त्येकमति॑रिक्तं॒ याव॑न्तो गृ॒ह्य॑स्स्मस्तेभ्य॒ः कर्मकरं पशूना शर्म॑सि॒ शर्म॑
Acharya Shri Kailassagarsuri Gyanmandir
I
1
'प्र॒ति॒िपुरुषमितं प्रति पूरु॒षम् । एकैकपालानित्येकं - कपालान् । निरिति । वपति । एकम् । अति॑रिक्त॒मित्यति॑ रि॒क्त॒म् । 'याव॑न्तः । गृह्यः । स्मः । तेभ्य॑ः । कम् । अ॒कर॒म् । प॒शूनाम् । शर्मं । अ
*वा. १-४-१०.
[का॰ १. प्र. ८.
"
'अथ त्र्यम्बकान्विदधाति — प्रतिपूरुषमेककपालान्निर्वपतीति ॥ 'अौषधय इमं देवं त्र्यम्बकैरयजन्त ' इत्यादि ब्राह्मणम् । पूरुषं पूरुषं प्रतिपूरुषं पुरुषशब्दपर्यायः पूरुषशब्दः । उपलक्षणत्वात् स्त्रियोपि गृह्यन्ते । यजमानस्य यावन्तोमात्यास्सस्त्रीकाः तावतः एककपालान्निर्वपति; एकमतिरिक्तं सङ्ख्या निर्वपेत् । ' गतिरन - . न्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । 'जाता एव प्रजा रुद्रान्निर वदयते ' इत्यादि ब्राह्मणम् ॥
' त्र्यम्बकानादाय गार्हपत्यमुपतिष्ठते —— यावन्त इति ॥ गृहे भवा गृह्याः । व्यत्ययेनाद्युदात्तत्वाभावः । यावन्तः यत्परिमाणा वयं गृह्याः पुमांसस्त्रियश्च स्मो भवामः तेभ्यस्सर्वेभ्योस्मभ्यं कं सुखमेभिस्त्रयम्बकैरकरं करोमि । यद्वा — सर्वेभ्यस्सुखकरं त्रैय्यम्बकयागाख्यमेतत्कर्म करोमीति । छान्दसो लुङ् । 'मन्त्रे घस ' इति चलेर्लुक् । पुरुषव्यत्ययो वा कं कुर्वी तेति । कस्मादेव
तंबा, १०६-१०.
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.
भभास्करभाष्योपेता.
131
यजमानस्य शर्म मे यच्छैक एव रुद्रो न द्वितीय तस्थ आखुस्ते
रुद्र पशुस्तं जुषस्वैष ते रुद्र भागसि । शर्म । यजमानस्य । शर्मं । मे। यच्छ । 'एकः । एव । रुद्रः । न । द्वितीर्याय। तस्थे । आखुः । ते । रुद्र । पशुः । तम् । जुषस्व । एषः। ते । रुद्र । भागः । सह । स्वस्त्रां । अम्बिकया ।
मुच्यसे ? इति चेत्--पशूनां सर्वेषां शर्मासि शर्म सुखं शरणं वा त्वमसि । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । किञ्चयजमानस्य च शर्मासि स त्वं मम च शर्म यच्छ देहि ॥ __ त्र्यम्बकात् सकृत्सरुदवदाय जुहोति–एक एवेति ॥ असहाय एव ऐश्वर्येण रुद्रः तुल्योत्कृष्टरहितः ; परस्मिन् पदे स्थितत्वात् । तदेव स्पष्टयति-न द्वितीयाय स्वव्यतिरिक्ताय कस्मैचिदपि तस्थे तिष्टते आत्मानं प्रकाशयति । यथा द्वितीयेन स्वप्रभावो न परिच्छिद्यते तथैव सर्वदा भवति । तस्मात्सर्वदोत्कृष्टरहितत्वादेक एवेति । 'श्लाघ[स्थाशपाम् ' इति सम्प्रदानत्वम् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । यद्वाएक एव रुद्र इति निस्सामान्यमैश्वर्यं प्रतिपादयति । यस्मादेवं तस्मादेष देवः कदाचिदपि द्वितीयाय सहायाय न तस्थे सहायार्थं न तिष्ठतीति सहायापेक्षी न क्वचिदपि कार्येषु भवतीति। हे रुंद्र आखुः मूषकः पशुः भागभूतः । श्रुतिप्रामाण्यादवग
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
तैत्तिरीयसंहिता.
का. १. प्र. ८.
anwar
स्सह स्वस्राम्बिकया तं जुषस्व भेषजं गवेश्वाय पुरुषाय भेषजमथो
अस्मभ्यं भेषज सुभैषजम्॥१०॥ तम् । जुषस्व । 'भेषजम् । गर्वे । अश्वाय । पुरुषाय । भेषजम् । अथो इति । अस्मभ्यमित्यस्मभ्यम् । भेषजम् । सुक्षेषजमिति सु-भेषजम् ॥ ॥१०॥ यथा । असति । सुगमिति सु-गम् ।
म्यते । यद्वा-आखुः उत्करस्थः पुरोडाशः तव पशुः पशुवत्प्रीतिहेतुः । यथोक्तम्-'आखूत्कर एकं पुरोडाशमुपवपति '* इति । यद्वा-आखुस्थानीयस्तव पशुः द्विपाच्चतुष्पाञ्च सर्वः ; तस्मात्तमाखूत्करस्थं पुरोडाशं जुषस्व । अपि च-हे रुद्र स एवाखूत्करस्थस्तव भागः सर्वत्रैयम्बकादानात्मकः ; तस्मात्तमपि भग. वत्याम्बिकया देव्या सह जुषस्व । लक्षितलक्षणया स्वस्त्रा भगिनी लक्ष्यते । भगिन्या भगवत्या । यद्वा-स्वसृत्वेन सहजत्वं लक्ष्यते तेन चाविनाभावः । यहा-स्वमात्मानं सरति भजत इति स्वसा देहार्धभूता । पृषोदरादिः । सुष्टु वात्मना अस्यते प्राप्यते इति स्वसा । असु गत्यादिषु, तस्मात् 'सुज्यसेरन् ' इति ऋन्प्रत्ययः, व्युत्पत्त्यनवधारणान्नावगृह्यते ॥
'ततश्च त्वत्प्रसादादस्माकमित्थमस्त्वित्याशास्ते-भेषनं गव इति पङ्या पञ्चपदया ॥ भेषजं गवेश्वायेति प्रथमः पादः । सर्वत्र जातावेकवचनम् । गोभ्योश्वेभ्यः पुरुषेभ्यश्च भेषजमौषधं यथा
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ६.]
भट्टभास्करभाष्योपेता.
133
यथासंति । सुगं मेषाय मेष्यो अवाम्ब रुद्रमदिमावं देवं त्रयम्ब
कम् । यर्था नश्श्रेयसः करद्या नो मेषाय । मेष्य । अवेति । अम्ब । रुद्रम् । अदिमहि । अवेति । देवम् । त्र्यम्बकमिति त्रि-अम्बकम् । यर्था । नः । श्रेय॑सः । करत् । या । नः। वस्य॑सः । करत् । यथा । नः । पशुमत इति
असति भवेत् ; तथा जुषस्व । अथो अपि च अस्मभ्यं यथा भेषजं रोगशमनं च भवेत्, सुभेषजं च शरीरसिद्धयादिकारणं यथा भवेत्, सुगं सुष्टुगम्यं सेव्यं यथा भवेत् । सुष्टु वा गम्यतेऽनेन सर्वमभिमतं यथा तथा तं जुषस्व । किञ्चमेषेभ्यो मेषीभ्यश्च भेषजं यथा स्यात् तथा जुषस्व । अस्तेर्लेटि शपो लुकि 'लेटोडाटौ' इत्यडागमः । गोशब्दात् ‘सावेकाचः' इति प्राप्तं विभक्तयुदात्तत्वं 'न गोश्वन्' इति प्रतिषिध्यते ॥
'इदानीमारोग्यानन्तरं धनसमृद्धयादिकमाशास्ते–अवाम्बेति षट्दा जगतीयम् ॥ अत्र देवीं प्रत्याशास्ते । हे अम्ब जगतां मातः देवं (अम्ब) वयमवादिमहि अवदानैस्तोषयामः । अवदानसाध्या देवतातृप्तिरवदानेन लक्ष्यते । छान्दसो लुङ् , व्यत्ययेनात्मनेपदम्, 'स्थाम्बोरिञ्च' इतीत्वकिये, ‘ह्रस्वादङ्गात् ' इति सिचो लुक् । त्र्यम्बकञ्च देवमवादिमहीत्येव । आदरार्थं द्वितीयं ब्रवी
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
134
तैत्तिरीयसंहिता.
का. १. प्र. ८.
वस्य॑सः करद्यथा नः पशुमतः क
रद्यर्थी नो व्यवसाययात् । त्रयम्बपशु-मतः । करत् । यर्था । नः । व्यवसाययादिति वि-अवसायात् । त्रयम्बकमिति त्रि-अ
ति गुणान्तरख्यापनार्थं वा । त्र्यम्बकमिति त्रीणि अम्बकानि लोचनानि यस्य । यहा, अवि शब्दे, अम्बका वेदाः त्र्यम्बकः वेदत्रयीप्रतिपाद्यः । अथ वा-अम गत्यादिषु, अमनहेतवोम्बाः द्यौरापः पृथिवी चेति, तदाराधनीयत्वात् । त्रयो वा अग्नयः तिस्रो वा गतयः त्रीणि वा ज्योतीपि । छान्दस इयङादेशः । तस्मादेवं महानुभावं देवं त्र्यम्बकमवादिमहि । किमर्थम् ? यथा नोस्मान् श्रेयसः विद्याधनपुत्रादिभिः प्रशस्यतरान् करत् कुर्यात् तदर्थमित्यर्थः । पूर्ववल्लेटि शपो लुक् । यथा नोस्मान् वस्य
सः वसीयसः वसुमत्तरान् कुर्यात् । वसुमच्छब्दादीयमुनि 'वि• न्मतोलृक् ' टिलोपः, छान्दसः ईकारलोपः । वस्तृशब्दाद्वा 'तुश्छन्दसि' इतीयसुन्, अतिशयेन वस्तुन्, यथा चास्मान् पशुमतः बहुपशुकान कुर्यात् 'हरवनुइयां मतुप्' इति मतुप उदात्तत्वम् । यथा च नोस्मान् व्यवसाययात् व्यवसितकर्मणः कुर्यात् अविवेनेदं कर्म समापयेत् । व्यवपूर्वात्स्यतेणिचि 'शाच्छासाहा' इति युगागमः, लेट्याडागमः ॥
'त्रिः प्रदक्षिणं परियन्ति-त्र्यम्बकमिति । अनुष्टुबेषा ॥ इदानीं मृत्युञ्जयमाशाले । त्र्यम्बकं व्याख्यातम् * । सुगन्धि
*सं. १-८-६६.
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता.
18
कं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
मामृतात् । एष ते रुद्र भागस्तं जुम्बकम् । यजामहे । सुगन्धिमिति सु-गन्धिम् । पुष्टिवर्धनमिति पुष्टि-वर्धनम् । उर्वारुकम् । इव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् । 'एषः। ते । रुद्र । भागः । तम् । जुषस्व । तेन ।
नित्यशोभनं यशोगन्धि, सर्वसुकृतमयत्वात् । 'गन्धस्यत्वे तदेकान्तग्रहणम्' इतीत्वम् । पुष्टिवर्धनं गोभूमिवित्तविद्यादिपुष्टिहेतुं ईदृशं देवं यजामहे । किमर्थम् ? यथा उर्वारुकं फलं बन्धनात्प्रसवबन्धनात् पक्कं स्वयं मुच्यते, एवमहमपि मृत्योरनेन मुक्षीय मुक्तो भूयासं, मामृतान्मुक्षीय अमरणो भूयासम् । मुचेराशिषि लिङि सीयुटि 'लिङ्मिचावात्मनेपदेषु' इति कित्त्वम् । बहुव्रीही 'नमो जरमर' इत्युत्तरपदाद्युदात्तत्वम्, भावप्रधानो द्रष्टव्यः । त्रपुसमुर्वारुकमिति केचित् । हिम*मित्यन्ये । अन्य आहुः-पुरुषेण वाह्यात्काष्ठादिभारात् यदारातिरिक्तं तदुर्वारुकमिति तद्यथा बन्धनव्यवसायान्मुच्यते न वाहकवशं भवति एवमहं मृत्योर्मुक्षीय मृत्युवशं मा गां मां मृत्युर्मा गात् इति । उरोभराद्वारणीयमुर्वारुकमिति ॥ _ 'शुप्के स्थाणौ तान्वनाति-~-एष त इति ॥ हे भगवन् रुद्र एष तव भागः, तं जुषस्व गृहाण ! तेनानेनावसेन पथामवनेन
*म-घ-भिट.
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
136
तैत्तिरीयसंहिता.
का. १. प्र. ८.
wwwwwwwwwwwwww
षस्व तेनावसेन परो मूजवतोतीह्यवंततधन्वा पिनाकहस्तः कृति
वासाः ॥ ११ ॥ अवसेन । परः। मूर्जवत इति मूर्ज-वतः । अतीति । इहि । अव॑ततधन्वेत्यवतत-धन्वा । पिनाकहस्त इति पिनाक-हस्तः । कृत्तिवासा इति कृति-वासाः ॥ ११ ॥
सुभेषजमिहि त्रीणि च ॥ ६ ॥
पथः येन अवते । गत्यर्थादौणादिकोस्वप्रत्ययः । परः परस्तात् । मूजवान्नाम पर्वतः उच्छ्रिततया प्रसिद्धः; तस्यापि परस्तात् अतीहि अतिक्रम्य गच्छ । यहा-मूङ बन्धने, बन्धजस्संसारो मूजः तद्वतः प्रपञ्चादतीहि । परशब्दाच्छान्दसोसिच्प्रत्ययः । अवततधन्वा अवतारितज्याकरवत्तादृशं धनुर्यस्य इति बहुव्रीहौ 'धनुषश्च' इत्यानङ्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । पिनाकहस्तः पिनाकाख्यं धनुर्दण्डं हस्ते अलङ्कारार्थं वहन्न हि ते निरायुधस्यापि चोरादिभयमस्ति । कृत्तिवासाः वैयाघनागचर्ममात्रं वसानः । कवचादि नेति भावः । ईदृशो दूरतरः गन्तुमर्हति । देव वयं न बिभीमः प्रसादाढते कस्त्वां पश्यन्न बिभेतीति । साकमेधास्समाप्ताः ॥ .
इत्यष्टमे षष्ठोनुवाकः.
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
भट्टभास्करभाष्योपैता.
Acharya Shri Kailassagarsuri Gyanmandir
137
ऐ॒न्द्रानं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुनासीरा॑य पुरोडाशं द्वाद॑शकपालं वाय॒व्य॑ पय॑स्स॒र्यमेककपालं द्वादशग॒व सीरं दक्षिणा'ऐ॒न्द्रा॒ग्नमित्यै॑न्द्र–अ॒ग्नम् । द्वाद॑शकपाल॒मति॒ द्वाद॑श - पाल॒म् । वैश्व॒दे॒वमति॑ वैश्व – दे॒वम् । च॒रुम् । इन्द्रा॑य । शु॒ना॒सीरा॑य । पुरोडाश॑म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – कपाल॒म् । वा॒य॒व्य॑म् । पर्यः । सौर्यम् । एक॑कपाल॒मित्येकै – कपाल॒म् । द्वाद॒श॒ग॒वमिति॑ द्वादश- ग॒वम् । सीर॑म् । दक्षि॑णा ।
-
For Private And Personal Use Only
'अथ शुनासीरीयं हविर्विदधाति — ऐन्द्रानं द्वादशकपालमिति ॥ तानि पञ्च हवींषि पञ्चसञ्चरव्यतिरिक्तानि तेन दश हवींषीति केचित् । अन्ये तु ' एतद्ब्राह्मणान्येव पञ्च हवींषि ' इत्युक्ता ' अथेन्द्राय शुनासीराय ' * इति त्रयाणामनुब्राह्मणे विधानादष्टावित्याहुः । तदानीमैन्द्रानवैश्वदेवयोर्विकल्पार्थमानानम् । शुनो वायुः, सीर आदित्यः, तद्वानिन्द्र इहोच्यते, अभेदात्मत्वात् । मत्वर्थीयो वा लुप्यते । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वायव्यम् । ' वाध्वृतुपिनुषसो यत्' इति यत् । एवं सर्वे एककपालानां यागाः । द्वादशगवं द्वादश गावस्समाहृताः, तद्युक्तं सीरं लाङ्गलं च दक्षिणा । गोरतद्धितलुकि ' इति अच् ।
6
राजसूयान्तर्भाविताश्चातुर्मास्ययागारसमाप्ताः ॥
*OTT. 9-19-9.
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
138
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
नेयमष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुमैन्द्रं दधि वारुणं यवमयं चकै वहिनी धेनुर्दक्षिणा ये देवाः पुरस्सदोऽग्मिनेत्रा दक्षिणसदो
यमनेत्राः पश्चात्सदस्सवितृनेत्रा उ'आग्नेयम्। अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । रौद्रम् । गावीधुकम् । चुरुम् । ऐन्द्रम् । दधि । वारुणम् । यवमयमिति यव-मय॑म् । चरुम् । वहिनी । धेनुः । दक्षिणा । ये । देवाः । पुरस्सद् इति पुरः-सदः । अग्निनेत्रा इत्य॒ग्निनेत्राः । दक्षिणसद इति दक्षिण-सदः । यमनैत्रा इति यम-नेत्राः। पश्चात्सद इति पश्चात्-सदः। सवितृनेत्रा इति सवितृ-नेत्राः । उत्तरसद् इत्यु__ "एवं संवत्सरमिष्ट्वा तदन्ते आगामिन्यां पौर्णमास्यामिन्द्रतुरीयेण चतुर्हविषा यजेत, तं विदधाति--आग्नेयमष्टाकपालं निर्वपतीत्यादि । गावीधुको रौद्रश्चरुर्द्वितीयः .। गवीधुकाः तृणतण्डुलाः । ऐन्द्र दधि तृतीयम् । वारुणो यवमयश्चरुश्चतुर्थः । यचश्छन्दसि' इति मयट् । तत्र वहिनी धेनुर्दक्षिणा । गतम् । ' देवासुरास्संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोब्रवीत् । त्रेधाहमात्मानम् ' * इत्यादि ब्राह्मणम् ॥
*बा.१-७-१.
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपैता.
139
तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्ते नः पान्तु ते
नौवन्तु तेभ्यः ॥ १२ ॥ नमस्तेतर-सदः । वरुणनेत्रा इति वरुण-नेत्राः । 'उपरिषद इत्युपरि-सदः । बृहस्पर्तिनेत्रा इति बृहस्पति-नेत्राः । रक्षोहण इति रक्षः-हनः । ते । नः। पान्तु । ते । नः। अवन्तु । तेभ्यः ॥१२॥ नमः।
____-'यस्मिन्नहनीन्द्रतुरीयं कर्म क्रियते तस्यां राज्यां पञ्चेष्मीयेन यजेत, आहवनीयधिष्ण्य एव चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पञ्चगृहीतेनाज्येन यथालिङ्गं जुहोति । आज्येनैतान्व्याघारयतीति केचित्-ये देवाः पुरस्सद इत्यादिभिः ।। तत्र ये देवा इति पदद्वयं रक्षोहण इत्यादि च पूर्वत्र परत्र च पञ्चस्वप्यनुषज्यते । ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । 'पूर्वापराधराणाम् ' इत्यसिप्रत्ययः । अग्निनेत्राः आनिप्रधानाः । 'छन्दसि नेतुरुपस डानम् ' इत्यप्रत्ययः, 'ऋतश्छन्दास' इति कबभावः । रक्षोहणः रक्षसां हन्तारः, ते नोस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु । एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि । तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि । ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि । ये देवा उपरिषदो बृहस्पतिनेत्राः
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
140
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
भ्यस्स्वाहा समूढ रक्षस्सन्दग्ध रक्ष इदमह रक्षोभि सं दहाम्यग्नये रक्षोन्ने स्वाहा यमाय सवित्रे
वरुणाय बृहस्पतये दुवस्वते रक्षोतेभ्यः । स्वाहा । समूढमिति सं-ऊढम् । रक्षः। संदग्धमिति सं-दग्धम् । रक्षः । इदम् । अहम् । रक्षः । अभि । समिति । दहामि । अग्नये । रक्षोघ्न इति रक्षः-घ्ने । स्वाहा । यमाय । "सवित्रे।"वरुणाय । "बृहस्पतये । दुवस्वते । रक्षोघ्न
रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ।।
'उदवेषेण सर्वानाहवनीयाङ्गारान्मध्ये एकयोपसमूहति-समूढमिति ॥ समूढमेकीकृत्य नाशितमस्तु रक्षः अनेनाङ्गारसमूहेन, तथा सन्दग्धं एकीकृत्य दग्धमस्तु । उभयत्रापि पूर्वपदप्रकृतिस्वरत्वं 'गतिरनन्तरः' इति । तस्मादहं रक्षः इदमहमभिसन्दहामि आभिमुख्येन चैकीकृत्य चानेन दहामि । इदमिति क्रियाविशेषणम् ॥
8-18अपरं पञ्चगृहीतं गृहीत्वा पञ्च त्रुवाहुतीरभिजुहोतिअग्नये रक्षोन्ने स्वाहेति ॥ यमादिष्वपि चतुर्खनुषज्यते । दुवस्वते इति विकल्पार्थ इति केचित् । बृहस्पतिविशेषणमित्यन्ये ।
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.
भट्टभास्करभाष्योपेता.
441
ने स्वाहा प्रष्टिवाही रथो दक्षिणा दे॒वस्य॑ त्वा सवितुः प्रेसवैऽश्विनो
बर्बाहुभ्यो पूष्णो हस्ताभ्या रक्षसो इति रक्षः-घ्ने । स्वाहा । प्रष्टिवाहीति प्रष्टि-वाही। रथः । दक्षिणा । “दे॒वस्य॑ । त्वा । सवितुः । प्रसव इति प्र-सवे । अश्विनौः। बाहुभ्यामिति बाहुभ्याम् । पूष्णः । हस्ताभ्याम् । रक्षसः । वधम् ।
दुवस्वते परिचर्यावते बृहत्पतय इति । सर्वे निगदसिद्धाः । रक्षोध्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सवित्रे इति 'उदात्तयणः' इति विभक्तुचदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥ ___ अत्र प्रष्टिवाही रथो दक्षिणा । प्रष्टिः त्रिपादाधारविशेषः । यो रथस्त्रिभिरश्वैर्युक्तः प्रष्टिवद्वहति स प्रष्टिवाही । 'उपमानं शब्दार्थकतावेव' इति नियमात् पूर्वपदाद्युदात्तत्वाभावे कदुत्तरपदप्रकृतिस्वरत्वमेव प्रवर्तते । 'प्रजापतिरनिमसृजत । तं सृष्टं रक्षास्यजिघांसन् । स एताः प्रजापतिरात्मनो देवता निरंमिमीत'* इत्यादि ब्राह्मणम् ॥ __ यो रक्षोभ्यो बिभियात्पिशाचेभ्यो वा सोनेन यजेतेत्ययज्ञसंयुक्त केचिदाहुः ॥
"अथ व्युष्टायां पुनर[पुरा]ग्रिहोत्रात् अपामार्गसक्तून् जुहोति
*ब्रा. १-७-१.
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
142
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
वधं जुहोमि हत५ रक्षोऽवधिष्म रक्षो यहस्ते तदक्षिणा ॥ १३ ॥ धात्रे पुरोडाशं द्वादशकपालं निर्व
पत्यनुमत्यै चुरुराकायै चरु सिंजुहोमि । "हृतम् । रक्षः । "अवधिष्म । रक्षः । "यत् । वस्तै । तत् । दक्षिणा ॥ १३ ॥
तेभ्यः पञ्चचत्वारिशच ॥ ७ ॥ 'धात्रे । पुरोडाशम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपति । अनुमत्या इत्यk-मत्यै। चुरुम् । राकाय । चुरुम् । सिनीवाल्यै । देवस्येति ॥ व्याख्यातम् । रक्षसो वधं वधहेतूनिमान् जुहोमीति ॥
"त्रुवं प्रहरति—हतं रक्ष इति ॥ 1"उत्तिष्ठति-अवधिप्म रक्ष इति ॥ हतवन्तो वयं रक्षः, तत्किमिदानीमास्म इत्युत्तिष्ठति ॥ "अत्र राजा यहस्ते परिधत्ते तद्दक्षिणा अवर्यवे वस्त्रं देयम् ।।
इत्यष्टमे सप्तमोनुवाकः.
'अथाग्निहोत्रं हुवा देविकाहवींषि निर्वपति । तानि विदधातिधात्र इत्यादि ॥ पञ्चेमानि हवींषि । 'संवत्सरो वै धाता। इत्यादि ब्राह्मणम् । अनुमत्यादीनि नामानि । अनुमतिरूनचन्द्रा पञ्चदशी, *सं. १-१-४४.
ब्रिा . १-७-२.
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपेता.
143
नीवाल्यै चरुं कुबै चरुं मिथुनौ गा- . वौ दाक्षिणामावैष्णवमेकादशकपालं निर्वपत्यैन्द्रावैष्णवमेकादशकपालं
वैष्णवं त्रिकपालं मनो वही दक्षिचुरुम् । कुलै । चुरुम् । मिथुनौ । गावौं । दक्षिणा।
आनावैष्णवमित्यांना-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपति । ऐन्द्रावैष्णवमित्यैन्द्रा-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । वैष्णवम् । त्रिकपालमिति त्रि-कपालम् । वामनः। वही । दक्षिणा । पूर्णचन्द्रा राकेति, किञ्चिदृष्टचन्द्रा पञ्चदशी सिनीवाली, नष्टचन्द्रा कुहूः । धात्रे । 'उदात्तयणः' इति विभक्तयुदात्तत्वम् । अनुमत्यै । 'तादौ च निति' इति गतेः प्रकृतिस्वरत्वम् । सिनीवाल्यै । पूर्ववद्विभक्तयुदात्तत्वम् । जुहोते यतेर्वाऽपि कुहूः । ' नोवात्वोः ' इति विभक्तेरुदात्तत्वे प्रतिषिद्धे 'उदात्तस्वरितयोर्यणः' इति विभक्तिस्वर्यते । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥ __ "अथ त्रिहविष्काणि त्रीणि कर्माणि भवन्ति, तानि विदधातिआमावैष्णवमेकादशकपालं निर्वपतीत्यादि ॥ आनावैष्णवमैन्द्रावैष्णवमिति 'देवताद्वन्द्वे च ' इत्यानङ्, उभयपदवृद्धिश्च । वैष्णवस्त्रिकपालस्तृतीयः । 'वीर्यं वा अग्निः '* इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा अनुब्राह्मणवशात् ऋषभ इति गम्यते ॥
*वा. १-७-२.
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
तैत्तिरीयसंहिता.
का. १. प्र. ८
rnwww
णाऽनीषोमीयमेकादशकपालं निपतीन्द्रासोमीयमेकादशकपाल ५ सौम्यं चलं बभ्रदक्षिणा सोमापोष्णं चलं निव॑पत्यैन्द्रापौष्णं चरुं पोष्णं
चरुङ् श्यामो दक्षिणा वैश्वानरं द्वा'अग्नीषोमीयमित्यग्नी-सोमीयम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपति । इन्द्रासोमीयमितीन्द्रा-सोमीयम् । एकादशकपालमित्येकादश-कपालम्। सौम्यम्। चुरुम् । बभ्रुः । दक्षिणा। सोमापौष्णमिति सोमा-पौष्णम् । चरम् । निरिति । वपति । ऐन्द्रापौष्णमित्यैन्द्रा-पोष्णम्। चरुम्। पौष्णम् । चरुम् ।श्यामः।दक्षिणा। वैश्वा__ अथ द्वितीयम्-अग्नीषोमीयमित्यादि ॥ ' ईदग्नेस्सोमवरुणयोः' इतीकारः, 'अग्नेस्तुत्लोमसोमाः' इति पत्वम्, ' द्यावाष्टथिवीशुनासीर ' इति छः । इन्द्रासोमीयम् । छान्दसश्छः, पूर्ववदानङ् । सौम्यश्चरुस्तृतीयः । ' सोमायण' । 'अग्निः प्रजाना प्रजनयिता '* इत्यादि ब्राह्मणम् । बभ्रुः श्यामकपिलो गौदक्षिणा ॥
*अथ तृतीयम्---सोमापौष्णमित्यादि ॥ पूर्ववदानङ्, उभयपदवृद्धिश्च । पौष्णश्चरुस्तृतीयः । अत्र श्यामो गौर्दक्षिणा ॥ अथ तदानीमेव कर्तव्यं यागं विदधाति–वैश्वानरं द्वादश
*बा. १-७-२,
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ९.]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
द॑शकपालं॒ निर्व॑पति॒ हिर॑ण्य॒ दक्षणा वारु॒णं य॑व॒मये॑ च॒रुमश्वो॒ दक्षिणा ॥ १४ ॥
वा॒र्ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्रह्मण
I
न॒रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पाल॒म् । निरिति॑ । व॒ष॒ति॒ । हिर॑ण्यम् । दक्षिणा । वा॒रु॒णम् । य॒व॒मय॒मति॑ यव-मय॑म् । च॒रुम् । अभ्यः । दक्षिणा ॥ १४ ॥
वैश्वान॒रं ह्राद॑शकपालं॒ निर॒ष्टौ च॑ ॥ ८ ॥ 'ब॒र्ह॒स्प॒त्यम् । च॒रुम् । निरिति॑ । प॒ति॒ । ब्र॒ह्मर्णः । गृ॒हे । शि॑ति॒पृष्ठ इति॑ शिति - पृष्ठः ।
I
145
कपालमिति ॥ तत्र हिरण्यं दक्षिणा |
'अथ तदानीमेव वारुणं यवमयं चरुं निर्वपति । अत्राश्वो दक्षिणा ।। * इत्यष्टमे अष्टमोनुवाकः.
6
'अथ रनिनां हवींषि द्वादश भवन्ति अन्वहं कर्तव्यानि, तानि विदधाति रत्निनामेतानि हवींषि भवन्ति । इत्यादि ब्राह्मणम् । अग्नीन् समारोप्य ब्रह्मणो महत्विजो गृहं गत्वा
* व्युत्प्त इति विशीर्णव इत्यर्थः ' इत्याधिकः पाठः सर्वेषु कोशेषु दृश्यते.
+बा. १-७-३,
For Private And Personal Use Only
T
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
तैत्तिरीयसंहिता.
का. १. प्र. ८.
गृहे शितिपृष्ठो दक्षिणेन्द्रमेकादशकपाल५ राजन्यस्य गृह ऋषभो दक्षिणादित्यं चरुं महिष्यै गृहे धेनुदक्षिणा नैर्ऋतं चरुं परिवृत्त्यै
गृहे कृष्णानां ब्रीहीणां नखनिर्भिन्नं दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादशकपालम् । राजन्यस्य । गृहे । ऋषतः । दक्षिणा । 'आदित्यम् । चरुम् । महिष्यै । गृहे । धेनुः । दक्षिणा । नैऋतमिति नैः-ऋतम् । चरुम् । परिवृत्त्या इति परि-वृत्त्य । गृहे । कृष्णानाम् । वीहीणाम् । नखनिर्भिनमिति नख-निर्भिन्नम् । बार्हस्पत्यं चकै निर्वपति । पत्युत्तरपदलक्षणो ण्यः । तत्र शितिपृष्ठः श्वेतप्टष्ठो गौर्दक्षिणा ॥
श्वो भूते राजन्यस्य गृहं गत्वा तत्रैन्द्रमेकादशकपालं निर्वपति । तत्र ऋषभो दक्षिणा ॥ ___ वो भूते महिष्याः प्रथमाया राज्ञः पत्न्या गृहं गत्वा तत्रादित्यं चरुं निर्वपति । अङ्गष्ठमात्रः पुरोडाशः इत्येके ॥ ___ श्वो भूते परिवृक्त्या राज्ञो मध्यमपत्न्याः । परिपूर्वात् वृणक्तेः ‘क्तिचि क्तौ च संज्ञायाम् ' इति क्तिच् , 'उदात्तयणः । इति विभक्तेरुदात्तत्वं बाधित्वा 'उदात्तस्वरितयोर्यणः' इति व्यत्ययेन स्वरितत्वम् । कृष्णानां व्रीहीणां पत्न्या नखैर्निर्भिन्नं नखनिर्भिन्नं तण्डुलैश्चरं कुर्यात् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृति
-
-
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. S.]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णा कूटा दक्षि॑णाने॒यम॒ष्टाक॑पाल सेना॒न्यो॑ गृ॒हे हिर॑ण्य॒ दक्षिणा वारु॒णं दर्शकपाल सू॒तस्य॑ गृ॒हे महानि॑िरष्टो दक्षिणा मारुतस
147
5
कृष्णा । कूटा । दक्षिणा । 'आ॒ग्ने॒यम् । अ॒ष्टाक॑पालमित्य॒ष्टा - कपालम् । सेना॒न्य॑ इर्त सेना - न्य॑ः । गृहे । हिर॑ण्यम् । दक्षिणा । वारुणम् । दर्शकपाल॒मिति॒ दश॑ क॒पाल॒म् । सू॒तस्य॑ । गृ॒हे । म॒हानि॑ - रष्ट॒ इति॑ म॒हा - नि॒रष्टुः । दक्षिणा | मारुतम् । स॒प्तक॑पाल॒मति॑ स॒प्त - पाल॒म् । ग्राम॒ण्य॑ इर्त
7
स्वरत्वम् । नखेषूलूखलधर्मान् मुसलधर्मांश्च करोति । तत्र कृष्णा कूटा भग्नशृङ्गा गौर्दक्षिणा ||
"श्वो भूते सेनान्यः सेनापतेः गृहं गत्वा तत्राग्नेयमष्टाकपाल निर्वपति । — नोङ्कात्वोः ' इति विभक्तेरुदात्तत्वे प्रतिषिद्धे पूर्ववत्स्वरितत्वम् । तत्र हिरण्यं दक्षिणा ॥
For Private And Personal Use Only
वो भूते सूतस्य सारथेः । ब्राह्मण्यां क्षत्रियेण जातस्येत्येके । तस्य गृहं गत्वा वारुणं दशकपालं निर्वपति । महानिरष्टः पीडितवृषणो गौर्दक्षिणा देया । अश्नोतेर्निष्ठायां ' यस्य विभाषा ' इतीतिषेधः, महांश्चासौ निरष्टश्च । वृषणपीडनेन महानभूत् । दासीभारादिर्द्रष्टव्यः, बहुव्रीहिर्वा ॥ "श्वो भूते ग्रामण्यः ग्रामस्य यो नेता तस्य गृहे मारुतं
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
WW
प्तकपालं ग्रामण्यो गृहे पृश्निर्दक्षिणा सावित्रं द्वादशकपालम्॥१५॥ क्षगुंह उपध्वस्तो दक्षिणाश्विनं
दिकपाल५ सङ्ग्रहीतुगृहे सवात्यौ ग्राम-न्यः । गृहे । पृभिः । दक्षिणा । सावित्रम्। द्वादशकपालमिति द्वादश-कपालम् ॥ १५॥ क्षत्तुः । गृहे । उपध्वस्त इत्युप-ध्वस्तः। दाक्षिणा। 'आश्विनम् । द्विकपालमिति द्वि-कपालम् । सङ्ग्रहीतुरिति सं-ग्रहीतुः । गृहे । सवात्याविति
सप्तकपालं निर्वपति । तत्र एभिः शुक्लो गौर्दक्षिणा । कुरटाख्यो गोविशेष इत्यन्ये ॥ ___ श्वो भूते क्षत्तुर्मन्त्रिणः । अन्तःपुराध्यक्षस्येत्येके । तस्य गृहं गत्वा तत्र सावित्रं द्वादशकपालं निर्वपति । तत्र उपध्वस्तोन्येन वर्णेन परिभूतनिजवर्णो गौर्दक्षिणा । 'संज्ञायामनाचितादीनाम् ' इत्युत्तरपदाद्युदात्तत्वम् ॥ _श्वो भूते सङ्ग्रहीतुस्सारथेः रश्मिग्राहिणो गृहं गत्वा आश्विनं द्विकपालं निर्वपति । रज्जुभिर्नियन्ता कुमाराध्यक्ष इत्यन्ये । सत्रात्यो समानमातृकवत्सौ समाने वाते भवौ सवात्यौ सोदौ । ‘भवे छन्दसि' इति यः । वत्सान्तरेण दोह्या मृतवत्सा च तदीया च मातेत्यन्ये ॥
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
149
दक्षिणा पौष्णं चलं भांगदुधस्य गुहे श्यामो दक्षिणा रौद्रं गांवीधुकं चरुमक्षावापस्य गृहे शबल उद्दारो दक्षिणेन्द्राय सुत्राम्णे पुरोडाशमे
कादशकपालं प्रति निर्वपतीन्द्राया५स-वात्यौ । दक्षिणा । "पौष्णम् । चुरुम् । भागदुघस्येति भाग-दुघस्य । गृहे । श्यामः । दक्षिणा । "रौद्रम् । गावीधुकम् । चुरुम् । अक्षावापस्येत्यक्ष-आवापस्य । गृहे । शबलः । उद्वार इत्युत्-वारः। दक्षिणा। इन्द्राय । सुत्राम्ण इति सुत्राम्णे। पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । प्रति । निरिति । वपति । इन्द्राय । _श्वो भूते भागदुघस्य यो राज्ञःषड्डागं गृह्णाति तस्य गृहं गत्वा पौष्णं चरुं निर्वपति । 'दुहः कवच' इति कप् , छान्दसमन्तोदात्तत्वम् । तत्र श्यामो गौर्दक्षिणा ॥ ___श्वो भूते अक्षावापस्य, यस्सहायो द्यूतकर्मणि अक्षावापनस्य कर्ता तस्य गृहं गत्वा रौद्रं गावीधुकं चरुं निर्वपति । तत्र शबल: उद्वारः उद्गतवालो गौर्दक्षिणा । केचित् पौष्णरौद्रयोर्मध्ये तक्षरथकारयोर्गी हे वैष्णवं त्रिकपालं सर्वायसदक्षिणमाहुः ॥
1 अथ रनिनां हविष्षु संस्थितेषु अनीन् परिसमारोप्य यनमानस्य गृहं गत्वा ऐन्द्रं कर्म द्विहविष्कं करोति, तद्विदधातिइन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं प्रति निर्वपति, इन्द्रायां
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
150
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
होमुचेयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यान्मत्राबार्हस्पत्यं
भवति श्वेताय श्वेतवत्सायै दुग्धे अहोमुच इत्यहः-मुचे। "अयम्। नः । राजा। वृत्रहेति वृत्र-हा । राजा । भूत्वा । वृत्रम् । वध्यात् । “मैत्राबार्हस्पत्यमिति मैत्रा-बार्हस्पत्यम् । भवति । श्वेताय । श्वेतवत्साया इति श्वेत-वत्सायै । दुग्धे । स्वयम्मूर्त इति स्वयं-मूर्ते । स्वयहोमुचे पुरोडाशमेकादशकपालं प्रति निर्वपति । प्रतिनिर्वाप्ये एते । केचिदृषभं दक्षिणामाहुः ॥
पुरस्तात्स्विष्टकृतोध्वर्युर्जपति-अयं न इति ॥ रनिनां गृहेभ्यः प्रव्रजतोनुमन्त्रणमनेनेति केचिदाहुः । अयं नोस्माकं राजा वृत्रहा शत्रुहा भूत्वा राजा दीप्यमानश्च भूत्वा वृत्रं शत्रून वध्यात् नाशयेदित्याशास्महे । जातावेकवचनम् । यद्वा-वृत्रहा राजा इन्द्रः यो वृत्रं हत्वा अधिकार्थ* राजा स एव भूत्वा वृत्रं वध्यादिति ॥ ___अथैन्द्रकर्मणि समाप्ते श्वो भूते अभिषेचनीयोक्थ्ये प्रक्रान्ते विहविष्कां दीक्षणीयामिष्टिं विदधाति—मैत्राबार्हस्पत्यं भवतीति ॥ मैत्रश्च हिस्पत्यश्च मैत्राबार्हस्पत्यं, समाहारद्वन्द्वः । मैत्रश्च बार्हस्पत्यश्च द्वौ चरू कर्तव्यौ भवत इत्यर्थः । समासान्तोदात्तत्वं, छान्दस आनङ् । तत्र बार्हस्पत्यस्य प्राथम्येपि
*क,म,घ-अधिकर्थ
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ९]
भभास्करभाष्योपेता.
151
स्वयममूर्ते स्वयममथित आज्य आश्वत्थे ॥ १६ ॥ पात्रे चतुस्स्र
तो स्वयमवपन्नायै शायैि कम्मथित इति स्वयं-मथिते । आज्ये । आश्वत्थे ॥ १६ ॥ पात्रै । चतुस्स्रक्ताविति चतुः-- क्तौ । स्वयमवपनाया इति स्वयं-अवपनायै । शायैि । "कर्णान् । च । अकर्णान् । च । तण्डुअल्पाच्तरत्वान्मैत्रशब्दस्य पूर्वनिपातः । अधुना तयोर्बार्हस्पत्यस्य लक्षणमाह-श्वेताया इति षष्ठ्यर्थे चतुर्थी । श्वेतायाश्वेतवत्साया गोर्दुग्धे बार्हस्पत्यः कर्तव्यः । मैत्रस्याह–स्वयम्मूर्त इत्यादि । तामेव श्वेतवत्सां गां आस्त्ये [आम्रस्य ?]* दृतौ दुहन्ति दोग्धि, तत्स्वयमेवानातक्तमेव मूर्त कठिनं भवति । 'स्वयंक्तेन' इति समासः । तदेव मूर्त बदला[रा] दिसंयोगेन परिबद्धं दृतिस्थमेव स्वयम्मथितं भवति । तन्नवनीतं दृतेरुद्धृत्य आतपे स्थापितं तत्स्वयंविलीनमाज्यं भवति । आज्य इत्यत्रापि स्वयमित्यपेक्ष्यते । ईदृश आज्ये मैत्रः कर्तव्य इत्यर्थः । अधुना मैत्रपात्रस्य लक्षणमाह-आश्वत्थ इत्यादि । स्वयमवपन्नायास्स्वयमेव भन्नायाः अश्वत्थशाखाया एकदेशेन कृप्ते आश्वत्थे अश्वत्थविकारे दषसुपा हस्त्रक्तौ चतुर) मैत्रश्चरुः कर्तव्यः । अश्वत्थशब्दात् दि ॥ 'देहरञ्' इत्यञ्प्रत्ययः ।। देवस्य धुना तयोविधानान्तरं विदधाति-कर्णाश्चेति ॥ कर्णा
*म-आस्ये.
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
152
तैत्तिरीयसंहिता.
का. १. प्र. ८
श्वाकर्णाश्च तण्डुलान् वि चिनुयाये कर्णास्स पयसि बारहस्पत्यो येऽकर्णास्स आज्ये मैत्रस्व
यङ्कता वेदिर्भवति स्वयन्दिनं बर्लान् । वीति । चिनुयात् । ये । कर्णाः । सः । पर्यसि । बार्हस्पत्यः । ये। अकर्णाः । सः। आज्ये । मैत्रः । "स्वय१न्तति स्वयं-कृता। वेदिः । भवति । स्वयन्दिनमिति स्वयं-दिनम् । बर्हिः । स्वयङ्कत इति स्वयं-कृतः । इध्मः । सा।
श्छिद्राश्छिन्नाः अकर्णाः निष्फलीकृताः तन्डुलाः । कर्णाश्चाकर्णाश्च विचिनुयात् 'यथाभागं व्यावर्तेथाम् ' इति मन्त्रेण पृथकुर्यात् । ततः किमित्याह-ये इत्यादि । तत्र ये कर्णाः छिन्नाः, स पयसि पूर्वोक्ते बार्हस्पत्यश्चरुः कार्यः । ये त्वकर्णाः स आज्ये पूर्वोक्ते मैत्रश्चरुः कार्यः ॥
16अत्र स्वयङ्कता वेदिर्भवति । 'देवस्य त्वा'* इति स्फ्यादानादि ‘धा असि+ इत्यन्तं न क्रियते । तथा स्वयन्दिनं स्वयमेव लूनं बर्हिर्भवति असिदादिना न छिनत्ति स्वयम्भवान् दर्भानाहरति । दा प्लवने, इत्वनवे छान्दसे । तथा स्वयक प्रा. न वृश्चति । उभयत्र सन्नहनादिकर्म न क्रियते । 3 दुग्धे आज्ये चरुः कृप्तः सैव श्वेता श्वेतवत्सा दक्षिणा .. *सं. २-६-४,
ब्रिा . १-७-४.
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपेता.
153
हिस्स्वयङ्कत इध्मस्सैव श्वेता श्वेतवत्सा दक्षिणा ॥ १७ ॥ अग्नये गृहपतये पुरोडाशमष्टार्क
पालं निर्वपति कृष्णानां ब्रीहीणार एव । श्वेता । श्वेतवत्सेति श्वेत-वत्सा । दक्षिणा ॥ १७॥ द्वादशकपालमाश्वत्थे त्रयस्त्रिशच ॥ ९ ॥ 'अग्नये । गृहप॑तय इति गृह-पतये । पुरोडाशंम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । कृष्णानाम् । व्रीहीणाम् । सोमाय । वन
अथ शितिप्टष्ठो गौर्बार्हस्पत्यस्य दक्षिणा, मैत्रस्याश्व इत्यन्ये अनुब्राह्मणदर्शनादिच्छन्ति पूर्वोक्तञ्च ॥
इत्यष्टमे नवमोनुवाकः.
'अथाभिषेचनीये अग्नीषोमीयस्य पशुपुरोडाशस्यानुनिष्प्याण्यष्टौ देवसुवां हवींषि सन्ति, तानि विदधाति-अनये गृहपतये इत्यादि ॥ 'देवसुवामेतानि हवींषि भवन्ति '* इत्यादि ब्राह्मणम् । देवस्य यजमानस्यामुज्ञातारोनचादयो देवसुवः । गृहाणां पति
*बा.१-७-४,
-
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
154
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
सोमाय वनस्पतये श्यामाकं चरु५ सवित्रे सत्यप्रेसवाय पुरोडशं द्वादशकपालमाशूनां ब्रीहीणा५ रुद्राय
पशुपतये गावीधुकं चरुं बृहस्पतये स्पतये । श्यामाकम् । चुरुम् । सवित्रे । सत्यप्रसवायेति सत्य-प्रसवाय । पुरोडाशम् । द्वादशकपालमिति द्वादश-कपालम् । आशूनाम् । व्रीहीणाम् । रुद्राय॑ । पशुपतय इति पशु-पतये । गावीधुकम् । चरुम् । बृहस्पतये । वाचः। पतये ।
स्स्वामी गृहपतिः । ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । कृष्णव्रीह्यादयो वाक्यशेषात्प्रायशः प्रसिद्धाः कृष्णवर्णाः, कृष्णाः । वीहीणामित्यादौ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । वनानां पतिस्स्वामी वनस्पतिः । पारस्करादित्वात्सुट् , 'उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । श्यामाकाः श्यामाकाख्याः । सवित्रे 'उदात्तयणः' इति विभक्तिरुदात्ता । सत्यप्रसवायामोधाभ्यनुज्ञाय । आशवप्षाष्टिका इत्येके । त्रिपक्षपच्या इत्यन्ये । पशूनां पतिस्स्वामी पशुपतिः । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । गावीधुकास्तृणतण्डुलाः । बृहतां पतिः बृहस्पतिः । वनस्पतिवत्सु टरौ । वाचस्पतये । 'सावेकाचः' इति षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति सहितायां सत्वम् । 'षष्ठीयुक्तच्छन्दसि वा' इति पत्युर्घित्वम् ।
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु: १..]
भभास्करभाष्योपैता.
155
वाचस्पतये नैवारं चरुमिन्द्राय ज्येष्ठार्य पुरोडाशमेकादशकपालं महावीहीणां मित्राय सत्यायाम्बानी चरुं वरुणाय धर्मपतये यवमय चरु५
सविता त्वा प्रसवाना सुवतामनैवारम् । चरुम् । इन्द्राय । ज्येष्ठाय । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । महावीहीणामिति महा-व्रीहीणाम् । मित्राय । सत्यार्य । आम्बानाम् । चरुम् । वर्षणाय । धर्मपतय इति धर्म-पतये । यवमयमिति यव-मयम् । चुरुम् । सविता । त्वा । प्रसवानामिति प्र-सवानाम् । सुवताम् । अग्निः । गृहप॑तीनामिनीवाराश्शुष्कजलाशयोत्थिताः । ज्येष्ठाय प्रशस्यतमाय । महाव्रीहयश्शालय इति केचित् । स्वयं विशीर्णव्रीहिभ्यस्स्वयमुत्पन्ना व्रीहय · इत्यन्ये । सत्यस्वरूपाय मित्राय* । धर्मपतिः धर्मस्य पाता । पूर्ववत्स्वरः । यवमयं 'द्वयचश्छन्दास' मयट् ॥
अथ पुरोडाशस्विष्टकृतः पुरस्तात् ब्रह्मा यजमानस्य हस्तं गृह्णाति-सवितेत्यादि ॥ अत्र प्रसवस्य - प्राधान्यात् तृतीयस्सविता प्रथम आसीत् । सर्वत्र तादर्थे चतुर्थ्याष्षष्ठी । प्रसवानां प्रसवार्थ सर्वासु प्रवृत्तिष्वनुज्ञानार्थ सविता त्वां सुवतां प्रेरयतु । षू प्रेरणे,
*आम्बाः धान्य विशेषाः इति माधवीयम्.
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
156
तैत्तिरीयसंहिता.
का. १.प्र. ८.
निर्गृहप॑तीना सोमो वनस्पतीना रुद्रः पशूनाम् ॥ १८ ॥ बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानो मित्रसत्यानां वरुणो धर्मपतीनां ये
देवा देवसुवस्स्थ त इमामुष्यायति गृह-पतीनाम् । सोमः। वनस्पतीनाम् । रुद्रः। पशूनाम् ॥ १८॥ बृहस्पतिः । वाचम् । इन्द्रः। ज्येष्ठानाम् । मित्रः। सत्यानाम् । वरुणः । धर्मपतीनामिति धर्म-पतीनाम् । ये । देवाः । देवसुव इति देव-सुर्वः । स्थ । ते । इमम् । आमुष्या
प्रेरणमनुज्ञैव । सर्वत्रानुज्ञातो भवेत्यर्थः । थाथादिना प्रसवशब्दोन्तोदात्तः । गृहपतीनामिति । भावप्रधानो निर्देशः । यानि गृहपतित्वानि बहुविधानि तदर्थं सुवताम्, सोमस्त्वां वनस्पत्यर्थ सुवताम्, रुद्रः पशूनां पतिः त्वां पश्वर्थ सुवतां, वागर्थ बृहस्पतिस्सुवताम्, ज्येष्ठानां ज्येष्ठत्वाय इन्द्रस्सुवताम्, सत्यत्वाय मित्रस्सुवताम्, धर्मपतित्वार्थ वरुणस्सुवताम् । हे देवा अग्न्यादयो वरुणान्ताः ये यूयं देवसुवस्स्थ देवस्य दानादिगुणयुक्तस्य यजमानस्य सवितारः प्रेरकास्स्थ ते यूयं यस्मादेवं प्रसवादीनामनुज्ञातारः तस्मादिममा. मुष्यायणं सिंहवर्मणः पुत्रं नन्दिवर्माणं अनमित्रायानमित्रत्वाय अविद्यमानशत्रुत्वाय सुवध्वम् । अनुजानीत अशत्रुमेनं कुरुतेत्यर्थः । इममामुष्यायणमिति सर्वनामद्वयं विशेषार्थमुपादीयते । अमुष्यश
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भटमास्करभाष्योपेता.
157
णमनमित्रार्य सुवध्वं महते क्षत्राय महत आधिपत्याय महते जानरा
ज्यायैष वो भरता राजा सोमोयणम् । अनमित्राय । सुवध्वम् । महते । क्षत्रार्य। महते । आधिपत्यायेत्याधि-पत्याय । महते। जानराज्यायेति जान-राज्याय । 'एषः । वः । भरताः। राजा । सोमः । अस्माकम् । ब्राह्मणा
ब्दान्नडादित्वात्कक् । किञ्च-महते च क्षत्राय बलाय महते चाधिपत्याय स्वामित्वाय महते अविच्छिन्नाय च जानराज्याय जनानां राजा जनराजः तद्भावाय । उभयत्रापि गुणवचनत्वात् प्यञ् । इममामुप्यायणं सुवध्वमित्येव । 'बृहन्महतोरुपसङ्ख्यानम् ' इति महतो विभक्तेरुदात्तत्वम् ॥ ... यजमानायतने तिष्ठन् रनिभ्यो जानपदेभ्योध्वर्युरावेदयते-- एष व इति ॥ भरतानां निवासो जनपदो · भरताः । 'जनपदे लुप्' । भरतानां राजानोपि भरताः । तस्य राजन्यपत्यवत् । इति 'जनपदशब्दात् क्षत्रियादन् ', 'यमिञोश्चः' इति बहुषु लुक् । हे भरताः एष वो युष्माकं राजा, योयं राजसूयेन यनते । एवमयं व्याख्यातिगतो भवति, राज्यं चास्मिन् प्रतिहितम् । यद्यसौ भरतानामेव राना तदानीमेवं, नान्या । यथाजनपदमिति केचित् ।।
'ब्रह्मा जपति-सोम इति ॥ अस्माकं ब्राह्मणानां सोमो
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
158
www. kobatirth.org
[का. १. प्र. ८.
स्माकं ब्राह्मणाना राजा प्रति त्यन्नाम॑ रा॒ज्यम॑धाय॒ स्वा॑ त॒नुवं वरु॑णो अशिने॒च्छ॒वे॑र्मि॒त्रस्य॒ व्र॒त्या॑ नाम् । राजा । प्रतीति॑ि । त्यत् । नाम॑ । रा॒ज्यम् । अ॒धा । स्वाम् । त॒नुव॑म् । वरु॑णः । अ॒शि॒त्रे॒त् । शुचैः । मि॒त्रस्य॑ व्र॒त्या॑ः । अ॒भूम॒ । अम॑न्महि ।
1
तैत्तिरीयसंहिता.
6
Acharya Shri Kailassagarsuri Gyanmandir
राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्यभिप्रायः ॥
6
" यजमानो मुखं विमृष्टे -- प्रति त्यदिति द्वाभ्यां वारुणीभ्यां त्रिष्टुब्भ्याम् ॥ महत ऋतस्य नाम ' इति प्रथमाया अन्तः । अप्यनवसाने । त्यत् एतद्राज्यं नाम नमनीयं प्रत्यधायि मयि प्रतिहितं प्रतिष्ठितमभूत् । यद्वा -- छान्दसो लुङ् । प्रतिधीयताम् । राज्यमेवास्मिन् प्रतिदधाति ' * इति ब्राह्मणम् । हेतुमाहस्वामात्मीयां तनुवं शरीरं अनुज्ञातृस्वभावत्वं यस्माद्वरुणोशिनेत् आश्रितवानासीत् मम धर्मपतित्वाभ्यनुज्ञानं कृतवान् । तेन राज्यं प्रत्यधायीति । ' वरुणसवमेवावरुन्धे ' इत्यादि ब्राह्मणम् । उदाहरणमात्रं वरुणग्रहणं सवित्रादीनां सर्वेषामपि देवसुवां यथा प्रसूतं राज्यं प्रत्यधायीति वेदितव्यम् । श्रयतेर्लुङि ' बहुलं छन्दसि' इति शपश्श्लुः । किञ्च ; शुचेोर्मित्रस्य वत्याः कर्मयोग्याः अभूम 1 ' तत्र साधुः' इति यत् । अंत एव महत ऋतस्य च सत्यस्य यज्ञस्य वा नाम नमनं अमन्महि ज्ञातवन्तः ।
बा. १-७४.,
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनु. १.].
भभास्करभाष्योपेता.
169
अभूमामन्महि महत ऋतस्य नाम सर्वे वाता वरुणस्याभूवन्वि मित्र
एवैररातिमतारीदसंषुदन्त यज्ञिया महतः । ऋतस्य । नाम । सर्वे । वाताः । वरुणस्य । अभूवन्न् । वीति । मित्रः । एवैः । अतिम् । अतारीत् । अतूंषुदन्त । यज्ञियाः । ऋतेन । वीति ।
मनुतेर्लङि, शपो लुक् । यद्वा-न केवलं मित्रस्य व्रत्या अभूम; अपि तु ऋतस्य च नामामन्महीति ॥ ___ अथ द्वितीया । किम्बहुना सर्वे ऋत्विजः वरुणस्य वाताः कर्मयोग्या अभूवन् । छान्दसोऽङ् । मित्र एवैरागमनैः अस्माकमरातिमदानशीलं शत्रु व्यतारीत् वितारयतु दातारं करोतु । छान्दसो लुङ् । यदा विपूर्वस्तरतिः विप्लवे वर्त ते, विनाशो विप्लवः, चुरादिः, विनाशयविर्त्यर्थः । रातेः क्तिचि रातिः, न रातिः अरातिः । यहा-अराति शत्रु विशेषेण तारयतु अतिकामयतु । किञ्च ; यज्ञियाः यज्ञसम्पादनार्हाः ऋत्विनः अस्मानृतेन यज्ञेनासू घुदन्त सूदयन्तु । षूद क्षरणे । रसास्वादनेन सूदयन्तु । 'यज्ञविग्भ्यां घखनौ' । किञ्च ; उ इति समुच्चये । त्रितोनिः त्रिभ्यो लोकेभ्य उत्पन्नः, त्रिभ्यो वातिवातेभ्यः, त्रिभिर्वा ब्राह्मणादिभिः, लौकिकैर्वा कृतप्राप्तिः । स त्रितः अस्माकं जरिमाणं स्तोत्रम् । जीर्य तेरौणादिक इमनिच् । जनित्रशब्दादा भावे छान्दस इमनिच् , ' तुरिष्ठेमैयस्सु' इति तृशब्दलोपः । जरिमा स्तोतृत्वं तत् अग्निः व्यानटू व्यामोतु अस्माकं स्तुति
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
160
तैत्तिरीयसंहिता.
[का. 1. प्र. ८
ऋतेन व्यु त्रितो जरिमाण न आनडिष्णोः क्रमौसि विष्णोः कान्त
मंसि विष्णोर्विक्रान्तमसि ॥१९॥ उ । तिः। जरिमाणम् । नः । आनट् । 'विष्णोः । क्रमः । असि । 'विष्णोः । क्रान्तम् । असि । विष्णोः । विक्रान्तमिति वि-क्रान्तम् । असि ॥ १९ ॥ पशूनां वाताः पञ्चविश्शतिश्च ॥ १० ॥
गृहीत्वा स्तोत्रफलं ददात्वित्यर्थः । अभोतेलिङि व्यत्ययेन परस्मैपदं, विकरणव्यत्ययेन भम् । नशेर्वा गत्याल्लुङि 'मन्त्रे घस' इति च्ले क्, 'छन्दस्यपि दृश्यते' इत्याडागमः । यद्वाउक्तं ऋतेनास्मानसूषुदन्तेति तदिदमस्माकं जरिमाणं जरां दीर्घायुष्टुं व्यानवापयतु । अन्तर्भावितण्याल्लुङ् । कियच्चिरमित्याहउ इत्यप्यर्थे । त्रितोपि त्रिभ्योपि वयोभ्यः पुरस्तात् जरिमाणं नः प्रापयतु सर्वमायुर्भावयत्वित्यर्थः ॥
1-त्रीन्विष्णुक्रमान् प्राचः कामति-विष्णोः क्रमोसीति ॥ व्याख्यातम् ॥
इत्यष्टमे दशमोनुवाकः.
*सं-1-६.५.
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
161
अर्थेतस्स्थापां पतिरसि वृषास्यू'अर्थेत इत्यर्थ-इतः । स्थ । अपाम् । पतिः । - अभिषेकार्थं पोडश सप्तदश वा वायव्यैर्गृह्णाति--अर्थेतस्थे त्यतैर्मन्त्रैः ॥ एतास्वप्सु प्रथममाज्येन हुत्वा ग्रहान् गृह्णाति । यस्मिन्नेव जुहोति, तस्मिन्नेव जले तेनैव मन्त्रेण ग्रहं गृह्णाति । तत्र 'आपो देवीः' इत्यादिका त्रिष्टुप् सर्वत्रानुषज्यते । ' राष्ट्रदास्स्थ राष्ट्र दत्त स्वाहा' इत्यन्तेन होमः, 'राष्ट्रदास्स्थ राष्ट्रममुप्मै दत्त' इत्यन्तेन ग्रहणम् । अमुष्मा इत्यत्र चतुर्थ्यन्तं विशेषवाचिपदमुपादीयते, यथा राजसिंहवर्मणे दत्तेति । 'अपां ग्रहान् गृह्णात्येतद्वाव राजसूयम् '* इत्यग्निकाण्डे ब्राह्मणं भवति । तत्रायं प्रयोगक्रमः-' अर्थेतस्थापो देवीर्मधुमतीरगृह्णन् ' इत्यारभ्य 'राष्ट्रं दत्त स्वाहा' इति सारस्वतीप्वप्सु प्रागेवानीतासु वहन्तीनां वा जले आज्येन जुहोति, पुनश्च : अर्थतस्स्थापो देवीः' इत्यारभ्य, ' राष्ट्र राजेन्द्रवर्मणे दत्त ' इति तस्मिन्नेव जले वायव्यैः पर्णमयेन गृह्णाति । पर्णमयेन त्रुवेणेति केचित् । एवमुत्तरत्रापि होमग्रहणे सर्वत्र समानमन्त्रे कर्तव्ये । मन्त्रार्थस्तु-अर्थतस्स्थ हे आपः अर्थमरणीयं स्थानान्तरं यन्ति गच्छन्तीति अर्थतः । एतेः विप् । तादृशीर्व आपः व्यापनस्वभावाः देवीः दीप्तिमतीः मधुमती: मधुरसवतीः अगृह्णन्देवाः, ऋत्विजो वा । ऊर्जस्वतीः बलवतीः राजसूयाय राजसूयार्थं राजसूये अभिषेकार्थमगृह्णन् चितानाः चिन्तयन्तीः राजसूयाभिनिष्पत्त्युपायचिन्ताव्याप्टताः । यहा-राजसूयाय चिताना देवा अगृह्णन् । रानेह सूयते राजा वानेन सूपते इति रानसूयः क्रतुः, 'राजसूयसूर्य' इति क्यपि निपात्यते । चिती
*सं-५-६-२.
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
162
तैत्तिरीयसंहिता.
[का. १. प्र. ८
__ मिषसेनौसि ब्रजक्षितस्थ मुरुअसि । वृषा । असि । ऊर्मिः । वृषसेन इति
सचेतने, चुरादिरनुदात्तेत्, 'बहुलमन्यत्रापि ' इति णिलुक् , 'बहुलं छन्दसि' इति शपो लुक् , लसार्वधातुकानुदात्तत्वे धातुस्वरः । याभिर्युष्माभिर्मित्रावरुणौ कर्मस्वभ्यषिञ्चन्देवाः, याभिश्च युष्माभिरिन्द्रमभ्यषिञ्चन् देवाः, अरातींश्चात्यनयन् इन्द्रं सर्वान् शत्रूनतीत्योपरीन्द्रं स्थापितवन्तः; ता यूयं राष्ट्रदास्स्थ राष्ट्रस्य दात्र्यस्थ, अद्भिर्हि राष्ट्रं भवति । ता यूयमस्मै राष्ट्रं दत्त, स्वाहा स्वाहुतमिदमाज्यमस्तु इति होमे । ग्रहणे तु यस्माद्राष्ट्रदास्स्थ, तस्मादमुष्मै राजेन्द्रवर्मणे राष्ट्र दत्त ; ता वो गृह्णामीति ॥
पुन्नदस्य शोणादेर्वा जलं-अपाम्पतिरसीति ॥ अपाम्पतिस्समुद्रः तदीया आप उच्यन्ते ; विकारे प्रकृतिशब्दात् । समुदायशब्दादेकवचनम् । शोणादीनां पुंस्त्वेन अपांपतित्वम् । 'उडिदम् ' इति षष्ठया उदात्तत्वम् ॥ ___ अथ नद्यां पुरुष पशौ वा तिष्ठति प्रतीपमन्य ऊर्मियुद्ध्यति,
अन्वीपमन्यः; तयोः प्रतिस्रोता य मिर्भवति, तज्जलं गृह्णातिवृषास्यूमिरिति ॥ वृषा वर्षिता वृष्टिहेतुत्वात् । प्रधाने धान] वा ; सङ्घातरूपत्वात् । उर्मिस्सङ्घातार्था अरणशीला वा ॥
'अथानुस्रोता य ऊर्मिस्तज्जलं गृह्णाति-वृषसेनोसीति ॥ सेकी सेना यस्य संघातत्वेन महत्त्वात् सेकसामर्थ्याच्च । छान्दसमन्तोदात्तत्वम् । केचित्तु-वृषास्यूमिरित्येतावता उर्मिजलं गृह्णाति, वृषसेनोसीति पल्वल्यमिति ॥
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
163
तामोजस्स्थ सूर्यवर्चसस्स्थ सूर्य
त्वचसस्स्थ मान्दस्स्थि वाशास्स्थ वृष-सेनः । आस । व्रजक्षित इति व्रज-क्षितः । स्थ । मरुताम् । ओजः । स्थ । 'सूर्यवर्चस इति सूर्य-वर्चसः । स्थ । सूर्यंत्वचस इति सूर्य-त्वचसः । स्थ । 'मान्दाः । स्थ । “वाशाः । स्थ ।
___ अथ कूप्या गृह्णाति-व्रजक्षितस्स्थ इति ॥ बजे वेष्टितेवकाशे क्षियन्ति निवसन्तीति व्रजक्षितः । क्षि निवासगत्योः ॥
प्रतीपोदकमावर्तनलं गृह्णाति-मरुतामोजस्स्थेति ॥ मरुतां वायूनामोजः बलं स्थ ; तेन निवृत्तत्वात् ॥ _ 'आदित्ये दृश्यमाने यदा वर्षति तन्जलं गृह्णाति-सूर्यवर्चसस्स्थेति ॥ सूर्य वर्चयन्ति भृशं दीपयन्ति । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वञ्च' इत्यसुन् । सातपेहि वर्षे भृशमादित्यो दीप्यते । बहुव्रीहिर्वा सूर्यस्येव वक़ येषामिति । सूर्यरश्मिसंयोगेन वर्चस्वित्वात् ॥
यत्र कुत्र चित्प्रसन्नं जलं गृह्णाति-सूर्यत्वचसस्स्थेति ॥ त्वच संवरणे, सूर्य त्वचन्ति संवृण्वन्ति । पूर्ववदसुन् । यामु खलु निर्मला. स्वप्सु रूपाणि परिदृश्यन्ते ताः खलु सर्वरूपप्रकाशनं सूर्यमपि स्वमहिम्ना संवृण्वन्ति ॥
स्थावराणां गृह्णाति, द्वादीर्वा—मान्दास्स्थेति ॥ मन्दस्वभावाः । मां दत्तदेवेभ्य इति द्वादं कुर्वाणाः, अशोप्या इत्यन्ये ॥ 1 अवश्यायोदकं गृह्णाति-वाशास्थेति ॥ वाशा वश्याः नीहारो
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
शक्करीस्स्थ विश्वभृतस्स्थ जनभृतस्स्थाग्नेस्तैजस्यास्स्थापामोषधी.
नार रसंस्स्थापो देवीर्मधुमती"शकरीः । स्थ । "विश्वभृत इति विश्व-भृतः । स्थ । "जनभृत इति जन-भृतः । स्थ । “अग्नः । तेजस्याः । स्थ । 15-"अपाम् । ओषधीनाम् । रसः । स्थ । अपः। देवीः । मधुमतीरिति मधुमतीः । अगृनन् । अर्जस्वतीः। राजसूयायेति
हि नदीप्रवाहवन्मनुष्यगतिं न प्रतिबध्नाति; ततो वश्यत्वम् ॥ ___ गोरुल्ब्याः गोर्गर्भ वेष्टनगता आपो गृह्णाति-]*शक्करीस्स्थति ॥ गर्भसंरक्षणे शक्ताश्शक्वर्यः । वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् ।। __ "पयो गृह्णाति-विश्वभृतस्स्थेति ॥ विश्वं बिभ्रति धारयन्ति वा पोषयन्ति वा विश्वभृतः, तद्रूपेण विवक्षितत्वात् बहुवचनं स्त्रीत्वं च ॥ 1 दधि गृह्णाति-जनभृतस्स्थेति ॥ जनं बिभ्रतीति जनभृतः ॥
"घृतं गृह्णाति--अग्नेस्तेजस्यास्स्थेति ॥ अग्नेस्तेजसा सहितास्तेजस्याः गवादिष्टव्यः । तेजसो वा निमित्तभूतास्तेजस्याः । 'गो
यचः' इति यत् । तेनसि वा भवाः; तदर्थं व्याप्टतत्वात् ॥ *अत्र सकलेवप्युपलब्धेषु कोशेषु ग्रन्थपातदर्शनात माधवीयानुसारात [ ] एतदङ्ग
स्थो अन्थोत्र योजितः,
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भट्टभास्करभाष्योपेता.
165
रगृह्णन्नूर्जस्वती राजसूर्याय चितानाः । यानिमित्रावरुणावभ्यर्षिञ्चन् याभिरिन्द्रमनयनत्यरातीः । राष्ट्रदास्स्थं राष्ट्र दत्त स्वाहा राष्ट्रदास्स्थ राष्ट्रममुष्मै दत्त ॥ २० ॥
देवीरापस्तं मधुमतीमधुमतीभिराज-सूर्याय । चितानाः। याभिः। मित्रावरुणाविति मित्रा-वरुणौ । अभ्यषिञ्चन्नित्यभि-असिन् । याभिः । इन्द्रम् । अनयन्न । अतीति । अरातीः । राष्ट्रदा इति राष्ट्र-दाः । स्थ । राष्ट्रम् । दत्त । स्वाहा । राष्ट्रदा इति राष्ट्र-दाः । स्थ । राष्ट्रम् । अमुष्मै । दत्त ॥ २० ॥
अत्येकादश च ॥ ११॥ 'देवीः । आपः । समिति । मधुमतीरिति म15-16मधु गृह्णाति-अपामोषधीनां रसस्थेति ॥ अद्भय ओषधीभ्यश्च निप्पत्तेः ॥
इत्यष्टमे एकादशोनुवाकः.
'एवं गृहीत्वाथ वैतसे द्रोणकलशे ग्रहान् समवनयति
देवी
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
तैत्तिरीयसंहिता.
का. १. प्र. ८.
स्सृज्यध्वं महि वचः क्षत्रियाय वन्वा ना अनाधृष्टास्सीढतोज॑स्वतीमहि
वर्चः क्षत्रियाय दर्धतीरनिभृष्टमसि धु-मतीः । मधुमतीभिरिति मधु-मतीभिः । सृज्यध्वम् । महि । वर्चः । क्षत्रियाय । वन्वानाः। 'अनाधृष्टा इत्यना-धृष्टाः । सीदत । ऊर्जस्वतीः । महि । वचः । क्षत्रियांय । दर्धतीः । अनिभृष्टमित्यनि-भृष्टम् । असि । वाचः। बन्धुः । तपोजा
I
राप इति ॥ हे देवीरापः मधुमतीः मधुमत्यः मधुरसवत्यः मधुमतीभिस्संसृज्यध्वं परस्परमेकीभवत । महि महत् वर्चः क्षत्रियायास्मै वन्वानाः याचमानाः । वनु याचने शानच् ॥
[अन्तराहोतुर्धिष्ण्यं ब्राह्मणाच्छंसिनश्च सादयति-अनाधृष्टा इति ॥ हे आपः अनाधृष्टाः केनाप्यतिरस्कृताः उर्जस्वतीः बलवत्यः महि महत् वर्चः क्षत्रियायास्मै]* दधतीः दधत्यः धारयन्त्यः ददत्यो वा । एवम्भूतास्सत्यः अत्र सीदतेति ॥
शतमानं हिरण्यं प्रपथ्नाति-अनिभृष्टमिति ॥ अनिभृष्टमसन्तप्तमसि रक्षोभिः । वाचो बन्धुः हिरण्यवतां हि वाक् सर्वानभिभवति, वाच उत्कर्षहेतुश्च । तपोजाः अनेतित्वात् । 'जन
*अत्रोपलब्धेषु सर्वेष्वेव कोशेषु ग्रन्थो गलितः. अतोत्र [ ] चिह्नमध्ये माधवीया
नुसारामृन्थो योजितः,
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
वा॒चो बन्धु॑स्तयो॒जास्सोम॑स्य पु॒त्रमा॑सि॒ शुक्राव॑श्शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेण॒मृता॑ अ॒मृते॑न॒ स्वाहा॑
167
राज॒सूया॑य॒ चिता॑नाः । स॒ध॒माद इर्ति तपः - जाः । 'सोम॑स्य । दा॒त्रम् । अ॒स । शुक्राः । वः । शुक्रेण॑ । उदिति॑ । पु॒नामि॒ । च॒ न्द्राः । च॒न्द्रेण॑ । अ॒मृता॑ः । अ॒मृते॑न । स्वाहा॑ । राजसूया॒येति॑ राज - सूर्याय । चिता॑नाः । स॒ध॒ - सनखनक्रमगमो विटू ' ' विद्वनोरनुनासिकस्यात्' इत्यात्वं, लिङ्ग
I
व्यत्ययः ॥
' तद्वैतस अवदधाति — सोमस्येति ॥ सोमस्य दात्रं देयं त्वमसि दक्षिणारूपत्वात् ॥
For Private And Personal Use Only
हिरण्येनोत्पुनाति — शुक्रा व इति । शुक्राः निर्मलाः वः युष्मान् शुक्रेण पुनामि । चन्द्राः कान्ताः आह्लादनीर्वा चन्द्रेण तादृशेन हिरण्येन । अमृता अमरणाः अमरणहेतुभूताः तादृशेनानेन जीवनहेतुना व उत्पुनामि । स्वाहा एवं कर्तव्यमिति सैव वागाह । राजसूयाय चिताना इति व्याख्यातम् * । केचित्तु — त्रिभिरुत्पवनमाहुः । तदा ' शुक्रा वश्शुक्रेणोत्पुनामि स्वाहा राजसूयाय चिताना:' इति ' चन्द्राश्च द्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः' इति ' अमृता अमृतेनोत्पुनामि स्वाहा राजसूयाय चिताना: ' इति प्रयोगाः ॥
" अथ पालाशादिषु पात्रेषु गृह्णाति सधमाद इति त्रिष्टुभा ||
*सं. १-८-११,
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
युनिनीरूज॑ एता अनिभृष्टा अपस्युवो वसानः । पुस्त्यासु चके वरुणस्स॒धस्थमपा शिशुः ॥ २१ ॥
मातृतमास्वन्तः । क्षत्रस्योल्वमसि माद् इति सध-मादः। युनिनीः । ऊर्जः। एताः। अनिभृष्टा इत्यनि-भृष्टाः । अपस्युवः । वसानः । पुस्त्यांसु । चक्रे । वरुणः । सधस्थमिति सधस्थम् । अपाम् । शिशुः ॥२१ ॥ मातृतमास्विति मातृ-तमासु । अन्तः ।' क्षत्रस्यं । उल्बम् । सहैकस्मिन् पात्रे मादयन्त इति सधमादः । मद तृप्तियोगे, चौरादिकः, क्विपि णिलोपः, 'सधमाधस्थयोश्ठन्दसि ' इति सधादेशः । धुनिनीर्धनवतीः दीप्तिमतीर्वा । ऊर्जः ऊर्जयित्रीः । ऊर्जयतेः कर्तरि क्विप् । बलहेतुभूताः । अनिभृष्टाः अक्लिष्टाः अपस्युवः अपांसि कर्माणीच्छन्तीः । छान्दस उवङ् । एवम्भूता एता अपः वसानः आच्छादयन् एताभिरात्मानं छादयित्वा पस्त्यासु गृहभूतास्वेतासु सधस्थमेताभिस्सहस्थानं वरुणश्चक्रे करोति । अपामासां शिशुश्शिशुरिव मातृतमासु अतिशयेन जगतो निर्मात्रीषु पस्त्यासु भूतासु अन्तः मध्ये वरुणः सधस्थं करोति यथा मातृणामुदरे. शिशुस्सहवासं करोति । ता एवम्महानुभावाः अस्याभिषेकाय गृह्णामीति ॥
"तायं परिधापयति–क्षत्रस्योल्बमिति ॥ व्याख्यातं वाजपेये*। घृताक्तं तार्ण्यम् ॥
*सं. १०-७-९.
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु १२.] भभास्करभाष्योपैता.
161 क्षत्रस्य॒ योनिरस्याविनो अ॒ग्निर्गृहपतिराविन॒ इन्द्रो वृद्धश्रवा आविनः पूषा विश्ववेदा आविन्नौ मित्रावरुणावृतावृधावाविने द्यावापृथिवीधुतवते आविना देव्यदितिर्विश्वरू
प्याविनोऽयमसाामुष्यायोस्यां असि। क्षत्रस्य। योनिः ।असि। आविनः। अग्निः। गृहपतिरिति गृह-पतिः । "आविनः । इन्द्रः । वृद्धश्रवा इति वृद्ध-श्रवाः । "आविन्नः । पूषा । विश्ववेदा इति विश्व-वेदाः। "आविन्नौ । मित्रावरुणाविति मित्रा-वरुणौ । ऋतावृधावित्यूतवृधौ । "आविन्ने इति । द्यावापृथिवी इति द्यावापृथिवी । धृतव्रते इति धृत-व्रते । “आवित्रा । देवी । अदितिः । विश्वरूपीति विश्व-रूपी । "आविनः । अयम् । असौ । आमुष्यायणः । __पाण्डुरं वासः परिधत्ते–क्षत्रस्य योनिरसीति ॥ क्षत्रस्य बलस्य राजन्यस्य वा योनिः कारणमसीति । अस्मिन् कर्मणि (यहा) स जातो भवतीति हि स्तुतिः ॥ _9-15आविदो यजमानं वाचयन् बर्हिरुदानयति-आविन्नो अग्निरित्यादि ॥ अग्निरिदानीमनेन मुख्येन कर्मणा गृहपतिराविनः
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
162
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
वि॒श्य॑स्मित्र्राष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधिपत्याय मह॒ते जान॑राज्यायै॒
[का. १.प्र. ८.
अ॒स्याम् । वि॒िशि । अ॒स्मिन् । राष्ट्रे । म॒ह॒ते । क्ष॒त्राय॑ । म॒ह॒ते । आधि॑पत्या॒येत्याधि॑ प॒त्या॒य॒ । म॒ह॒ते ।
*सं. १८०१०.
"
लब्धात्मा, परिनिष्पन्नात्मा वा । विन्दतेर्विद्यतेर्वा निष्ठा । अग्रेर्गृहपतित्वमिदानीं परिनिष्पन्नमिति । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम्, कर्तरि निष्ठायां तु व्यत्ययेन । इन्द्रश्चेदानीं वृद्धश्रवाः प्रवृद्धकीर्तिः आविन्नः । पूषा चेदानीं विश्ववेदाः विश्वस्य वेदिता आविन्नः । ' गतिकारकयोरपिं ' इत्यसुन् । विश्वधनो वा । मित्रावरुणौ चेदानीमृतावृधौ ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारौ आविन्नौ । ' अन्येषामपि दृश्यते ' इति दीर्घत्वम् । देवताद्वन्द्वे च' इति मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । द्यावाष्टथिवी द्यावाष्टथिव्यौ च धृतव्रते धृतकर्मणावाविन्ने । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववत्प्रकृतिस्वरत्वम् । अदितिर्देवमाता ष्टथिवी वा । देवी दीप्तिमती । इदानीं विश्वरूपैस्सर्वैर्विकाररूपैस्तद्वती आविन्ना । गौरादित्वात् ङीष् । तथाऽयं च यजमानः असौ नरसिंहवर्मा आमुष्यायणः राजेन्द्र-वर्मणोपत्यमिति युवप्रत्ययान्तं पितुर्नाम गृह्यते ; राजेन्द्रायण इति यथा । अमुष्यशब्दान्नडादित्वात्फक् । अस्यां विशि । जातावेकवचनम् । कुटुम्बभूतासु प्रजासु अस्मिनाष्ट्रे सर्वजनपदे आविन्नः । महते क्षत्रायेति व्याख्यातम् ||
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
163
पवो भरता राजा सोमोऽस्माकै ब्राह्मणाना राजेन्द्रस्य ॥२२॥ वजोसि वाघ्नस्त्वयायं वृत्रं वंध्याच्छ
त्रुवार्धनास्स्थ पात मा प्रत्यञ्च पात जानराज्यायेति जान-राज्याय । “एषः । वः । भरताः । राजा । "सोमः । अस्माकम् । ब्राह्मणानाम् । राजा । "इन्द्रस्य ॥२२॥ वजः। आस । वाघ्न इति वार्च-नः । त्वया । अयम् । वृत्रम् । वध्यात् । "शत्रुबाधना इति शत्रु-बाधनाः । स्थ । "पात । मा। प्रत्यञ्चम् । पात । मा। तिर्यश्चम् ।
___ यजमानायतने तिष्ठन्तं प्राह-एष व इति ॥ व्याख्यातमेव* ॥ "सोमोस्माकमिति ॥ ब्रह्मणश्च जपो व्याख्यातः ।।
यजमानाय धनुः प्रयच्छति–इन्द्रस्येति ॥ व्याख्यातं वाजपेयी ॥
1"इषून प्रयच्छति-शत्रुबाधनास्स्थेति ॥ शत्रवो बाध्यन्ते यस्तादृशास्स्थेति ॥
2°प्रतिगृह्णाति-पात मेति ॥ हे इषवः मा पात रक्षत प्रत्यञ्चं प्रत्यग्गमनं युष्माकमभिमुखमागच्छन्तं शत्रोर्वा । तथा पात मा तिर्य *सं. १.८.१०.
सं. १-७-७.
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
तैत्तिरीयसंहिता.
का. १. प्र. ८
मा तिर्यश्चमन्वञ्च मा पात दिग्भ्योमा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णावुषसां विरोकेऽयस्स्थू
णावुदितौ सूर्यस्या रोहतं वरुण अन्वश्वम् । मा । पात । दिग्भ्य इति दिक्-भ्यः। मा। पात । विश्वाभ्यः । मा । नाष्ट्राभ्यः । पात । "हिर॑ण्यवर्णाविति हिरण्य-वौँ । उषाम् । विरोक इति वि-रोके । अयस्स्थूणावित्ययः-स्थूणौ । उदितावित्युत्-इतौ । सूर्यस्य । एति ।
तिरश्चीनगमनं पार्श्वयोश्चरन्तम् । तथा पात मान्वञ्चं अन्वग्गमनं पृष्ठतो गच्छन्तम् । ऋत्विगादिना क्विन् । किं बहुना; दिग्भ्यस्सर्वाभ्यो मा पात सर्वामु दिक्षु स्थितं, सर्वदिगवस्थितशत्रुपीडाभ्यो वा । अपि च–विश्वाभ्योपि भौमान्तरिक्षाप्रभवाभ्योपि नाष्ट्राभ्यः नाशहेतुभ्यः पात माम् । नशेरौणादिकस्त्रप्रत्ययः, वृद्धिश्च ॥
बाहू उद्गृह्णाति-हिरण्यवर्णाविति त्रिष्टुभा ॥ हे हिरण्यवर्णी हिरण्मयाभरणसन्नडौ हिरण्यवदुज्ज्वलवर्णों वा । हे ईदृशौ बाहू । अयस्स्थूणौ वा । अयस्स्थूणसदृशौ अप्रधृप्यौ । 'इवे प्रतिकृतौ' इति कनो 'देवपथादिभ्यश्च' इति लुप् , 'स्फिगन्तस्योपमेयनामधेयस्य' इत्याद्युदात्तत्वम् । अतश्च बाहू एकैकेनामन्त्र्येतेहे वरुण शत्रूणां वारक हे मित्र तेषां प्रमापक अस्माकं वा हिंसायास्त्रायक ईडशौ युवां गर्त एतं रथटष्ठं आकाशोदरं वा
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भभास्करभाष्योपेता.
165
मित्र गत ततश्चक्षाामदिति दिति च ॥ २३ ॥
समिधमा तिष्ठ गायत्री त्वा छन्दरोहतम् । वरुण । मित्र । गर्तम् । ततः । चक्षाथाम् । अदितिम् । दितिम् । च ॥ २३ ॥
शिशुरिन्द्रस्यैकचत्वारिशच ॥ १२ ॥ 'समिधुमिति सं-इधम् । एति । तिष्ठ । गायआरोहतं उषसां विरोके व्युष्टो । पूजनार्थ मेकस्मिन् बहुवचनम् । उषसो व्युष्टिकाले । एतस्या लक्षणमाह—सूर्यस्येति । उदितावुदये । 'तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । तत आरोहणानन्तरं चक्षाथां पश्यतं अदितिमखण्डितं स्वजनं दितिं च खण्डितं शत्रुजनं च तदुचितेन चक्षुषा सानुग्रहेण सनिग्रहेण च स्वीकुरुतमित्यर्थः । यहा-अखण्डनं खण्डनं च स्वेषां परेषां च पश्यतमुत्पादयतम् ॥
इत्यष्टमे द्वादशोनुवाकः.
'अथ यजमानमध्वर्युर्दिशो व्यास्थापयति, मध्ये पश्चिमेन समिधमातिष्ठति पञ्चभिः । तत्र प्राची-समिधमिति ॥ समिद्ध्यतेस्यामादित्य इति समित् प्राचीदिक् उपर्युपरि समिद्धा भवतीति । तामातिष्ठाधितिष्ठ स्वीकुरु । गायत्री चतुर्विंशत्यक्षरा छन्दसाम्मध्ये प्राच्यां दिशि स्थिता त्वामवतु । त्रिवृदाख्यस्तोमश्च त्वामवत्वित्येव । स्तोमानाम्मध्य इति गम्यते । त्रयोवयवास्तिस्रो वृत्तयो
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
166
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
सामवतु त्रिवृथ्स्तोमो रथन्तर सामाग्निर्देवता ब्रह्म द्रविणमुग्रामा तिष्ठ त्रिष्टुप्त्वा छन्दसामवतु पञ्चद्शरस्तोमो बृहत्सामेन्द्रों देवता क्षत्रं
द्रविणं विराजमा तिष्ठ जगती त्वा त्री । त्वा । छन्दसाम् । अवतु । त्रिवृदिति त्रिवृत् । स्तोमः । रथन्तरमिति रथं-तरम् । सामं । अग्निः । देवता । ब्रह्म । द्रविणम् । उग्राम् । एति । तिष्ठ । त्रिष्टुप् । त्वा । छन्दसाम् । अवतु । पञ्चदश इति पञ्च-दशः। स्तोमः। बृहत् । साम। इन्द्रः । देवा । क्षत्रम् । द्रविणम् । विराजमिति यस्य स त्रिवृत् नवस्तोत्रीयः । 'त्रिचक्रादीनां छन्दसि' इत्युत्तरपदाचुदात्तत्वम् । रथन्तरं च साम त्वामवतु साम्नाम्मध्ये । ' संज्ञायां भृतृवृजि' इत्यादिना खच् । अग्निर्देवता त्वामवतु देवतानां मध्ये । ब्रह्म ब्राह्मणः द्रविणं प्रशस्तं धनं त्वामवतु द्रविणानां मध्ये ॥
दक्षिणां-उग्रामिति ॥ उग्रां पितृसम्बन्धादक्षिणामातिष्ठ । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा । पञ्चदशस्स्तोमः पञ्चदशस्स्तोत्रीयः परिमाणमस्य 'स्तोमे डविधिः पञ्चदशाद्यर्थे ' इति डः । बृहत्साम इन्द्रश्च क्षत्रं क्षत्रियाः । गतमन्यत् ॥
प्रतीची-विराजमिति ॥ जगती विराट् उपर्युपरि शान्ता
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता.
167
छन्दसामवतु सप्तदशस्स्तोमो वैरूप५ साम मरुतो देवता विविणमुदीचीमा तिष्ठानुष्टुप्त्वा ॥ २४ ॥ छन्दसामवत्वेकवि शस्स्तोमो वै
राज साम मित्रावरुणो देवता बवि-राजम् । एति । तिष्ठ । जगती । त्वा । छन्दसाम् । अवतु । सप्तदश इति सप्त-दशः । स्तोमः । वैरूपम् । सामं । मरुतः । देवता । विट् । द्रविणम् । 'उदीचीम् । एति । तिष्ठ । अनुष्टुबित्यनु-स्तुप । त्वा ॥ २४ ॥ छन्दसाम् । अवतु । एकविश इत्यैक-
विशः । स्तोमः। वैराजम्। साम । मित्रावरुणाविति मित्रा-वरुणौ । देवा । भवतीति । अष्टाचत्वारिंशदक्षरा जगती । सप्तदशस्स्तोमः सप्तदशस्तोत्रीयः । वैरूपाख्यं साम । मरुतो देवता । विट् वैश्याः ॥ ___ "उत्तरां-उदीचीमिति ॥ उत्क्रम्याञ्चति भूगोळमित्युदीची ; यत्र गच्छन्नादित्यो न दृश्यते । 'अनिगन्तोञ्चतौ' इति प्रकतिस्वरत्वम् । अनुष्टुब्द्वात्रिंशदक्षरा । एकविंशः एकविंशतिस्तोत्रीयः । वैराजाख्यं साम । मित्रावरुणौ देवता । समुदायस्य देवतात्वादेकवचनं, देवतात्वमात्रस्य विवक्षितत्वात् ; श्रुतयः प्रमाणमिति यथा । ' देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
लं द्रविणमूवीमा तिष्ठ पतिस्त्वा छन्दसामवतु त्रिणवत्रयस्त्रि शौ स्तोमौ शाक्कररैवते सामनी बृहस्प
तिर्देवता वर्ची द्रविणमीहान्याहबलम् । द्रविणम् । 'ऊर्ध्वाम् । एति । तिष्ठ । पङ्क्तिः । त्वा । छन्दसाम् । अवतु । त्रिणवत्रयस्त्रिशाविति त्रिणव-त्रयस्त्रि शौ । स्तोमौ । शाक्कररैवते इति शाक्कर-रेवते । सामनी इति । बृहस्पतिः । देवा । वचः। द्रविणम् । ईदृङ् । च । 'अन्याङ्। च । एतादृङ्। च । प्रतिङिति प्रति
__ मध्ये-उर्ध्वामिति ॥ पङ्किः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविंशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः । शाक्करं रैवतं च सामद्वयम् । बृहस्पतिर्देवता । वनस्पत्यादित्वाह्रयोयुगपत्प्रकृतिस्वरत्वम् । वर्षों दीप्तिः । निगदसिद्धमन्यत् ॥
6--10अत्र मारुत एकविंशतिकपालोस्ति, तत्र मध्यमानि सप्तकपालानि 'धुनिश्च ध्वान्तश्च '* इत्यारण्येनानुवाक्येनोपधीयन्ते । अन्यानि चतुर्दश, एताभ्यां गणाभ्यामुपदधाति-ईदृडेत्यादिना ।।
*ते. आ.४-२४.
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १३.]
भभास्करभाष्योपैता.
177
डैताहङ प्रति मितश्च सम्भितश्च सर्भराः । शुक्रज्योतिश्च चि
त्रज्योतिश्च सत्यज्योतिश्च ज्योतिहङ्क । च । "मितः । च । "सम्म॑ित इति सं-मतः। च । “सरा इति स-भराः। "शुक्रज्योतिरिति शुक्र-ज्योतिः। च ।"चित्रज्योतिरिति चित्र-ज्योतिः । च । "सत्यज्योतिरिति सत्य-ज्योतिः । च । “ज्योतिष्मान् । च । "सत्यः। च ।
शुक्रज्योतिश्चेत्यादिना च ॥ एते चतुर्दश मरुद्विशेषाः । ताद
•त्कपालेषु ताच्छब्धम् । इदमिव पश्यतीढङ् । 'त्यदादिषु दृशः' इति क्विन्, 'इदकिमोरीश्की' इतीशादेशः, 'टक्स्वदस्स्ववतसां छन्दसि' इति नुम्, 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अन्य इव पश्यति अन्याहङ् । 'आ सर्वनाम्नः' इत्यात्वम् । एष इव पश्यति एतादृङ् । परत्र सन्निहितमेतच्छब्द आह, आत्मनि सन्निहितमिदंशब्दः । प्रतिकूलं पश्यतीति प्रतिङ् । छान्दसः क्विन् । मितः निभृतः । सम्मितः संहतरूपः । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । सह बिभर्तीति सभराः । छान्दसोसुन् । भरसा सह वर्तत इति वा सभराः, भरो वेगः। शुक्रज्योतिः येन ज्योतींषि शुक्राणि क्रियन्ते । चित्राणि पूजनीयानि ज्योतींषि येन क्रियन्ते स चित्रज्योतिः । सत्सु साधूनि सत्यानि ज्योतींषि येन स सत्यज्योतिः । ज्योतिष्मान् ब्रह्मज्यो
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
178
तैत्तिरीयसंहिता.
का. १. प्र. ८.
ष्माश्च सत्यश्चर्तपाच ॥ २५ ॥ अत्यहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहां पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घो|य स्वाहा श्लोकाय स्वाहाशाय स्वाहा
भगाय स्वाहा क्षेत्रस्य पतये स्वा"ऋतपा इत्यूत-पाः । च ॥ २५ ॥ "अत्यहा इत्यति-अपहाः । अग्नये । स्वाहा । "सोमाय । स्वाहा । सवित्रे । स्वाहा । सरस्वत्यै । स्वाहा । "पूष्णे । स्वाहा । बृहस्पतये । स्वाहा । इन्द्राय । स्वाहा । "घोषाय । स्वाहा । "श्लोकाय । स्वाहा॑ । “अशाय । स्वाहो । भगाय । स्वाहा ।
क्षेत्रस्य । पतये । स्वाहा । पृथिव्यै । स्वाहा । तिः । सत्यस्सति साधुः । छान्दसमन्तोदात्तत्वम् । ऋतस्य यज्ञस्य पाता रक्षकः ऋतपाः । अत्यंहाः अंहोतिक्रान्तवान् । अत्यर्थ वा गच्छतीत्यत्यंहाः । 'गतिकारकयोरपि ' इत्यहेरसुन् । _20-26षार्थिवानि वारुणानि पुरस्तादभिषेकस्य जुहोति-~-अनये स्वाहेत्यादीनि बृहस्पत्यन्तानि ॥ ___26-3 षडुपरिष्टात्-इन्द्राय स्वाहेत्यादीनि क्षेत्रस्य पतये स्वाहेत्यन्तानि । सर्वाणि निगदसिद्धानि ॥
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १३.]
भभास्करभाष्योपेता.
179
हो पृथिव्यै स्वाहान्तरिक्षाय स्वाहो दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्स्वाहायस्स्वाहौषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा चराचरेभ्यस्स्वाहो परिप्लवेभ्यस्स्वाहा सरीसृपेभ्य
स्स्वाहा ॥ २६ ॥ *अन्तरिक्षाय । स्वाहा । "दिवे । स्वाहा । "सूर्यांय। स्वाहा । चन्द्रमसे । स्वाहा । "नक्षत्रेभ्यः। स्वाहा । अन्य इत्यत्-भ्यः । स्वाहा । "ओषधीभ्य इत्योषधि-भ्यः। स्वाहा। "वनस्पतिभ्य इतिवनस्पति-भ्यः। स्वाहा । "चराचरेभ्यः। स्वाहा। "परिप्लवेभ्य इति परि-प्लवेभ्यः । स्वाहा । "सरीसुपेभ्यः । स्वाहा ॥ २६ ॥
अनुष्टुवर्तताश्च सरीसृपेभ्य॒स्स्वाहा ॥ १३ ॥ 932षद्गुरस्ताद्भूतानामवेष्टीर्जुहोति-प्टथिव्यै स्वाहेत्याद्यानि नक्षत्रेभ्यस्स्वाहेत्यन्तानि ॥ एथिव्यादिभ्या: मृत्युरवेष्टो भवति विनाशितो भवति ॥ 1933-"पडुपरिष्टादद्यसवाहेत्याद्याः सरीसृपेभ्यस्स्वाहेत्यन्ताः । सर्वा
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
180
तत्तिरीयसंहिता.
[का... प्र.८.
सोमस्य विपिरलि तवैव मे त्विपि यादमृतमसि मृत्योर्मा पाहि 'सोम॑स्य । विषिः । असि । तवं । इव । मे। त्विर्षिः । भूयात् । अमृतम् । असि । मृत्योः ।
निगदसिद्धाः । चरणशीलाश्चराचराः । चरेर्यङगन्तात्पचाद्यचि अभ्यासस्याडागमः । परितः प्लवनशीलाः परिप्लवाः । स एवाच । सर्पणशीलास्सरीसृपाः । सृपेर्यङगन्तात्पचाद्यचि अभ्यासस्य रीगागमः, 'न धातुलोप आर्धधातुके ' इति गुणाभावः ॥ .
इत्यष्टमे त्रयोदशोनुवाकः.
'यजमानायतने शार्दूलचर्मोपस्तृणाति-सोमस्य विषिरसीति ।। सोमस्य या विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि विषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥
'चर्मणोधस्ताद्रजतमुपास्यति-अमृतमिति ॥ अमृतममरणहेतुरसीति । मृत्योर्मा पाहि । 'मृत्योर्वा एष वर्णः । यच्छार्दूलः '* इति शार्दूलचर्मणोधस्तादन्तर्धानकरणेन मृत्योरन्तर्धानकरणमाशास्ते ॥
*बा.१-७-८,
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता.
181
दियोन्मा पाह्यवेष्टा दन्दशूका नि
रस्तं नमुचेशिरः । सोमो राजा मा। पाहि । दिद्योत् । मा । पाहि । 'अवेष्टा इत्यव-इष्टाः । दन्दशूकाः । निरस्तमिति निःअस्तम् । नर्मुचेः । शिरः । सोमः । राजा ।
पञ्चम्या लुक्, वर्ग ततो मां पाहि युतिस्वाप्योरसम्प्रर
उपरिष्टात्सुवर्णमधिनिदधाति--दिद्योदिति ॥ दिद्युत् आयुधमुच्यते । द्युतेः क्विपि द्विवचनं, 'द्युतिस्वाप्योरसम्प्रसारणम् । अत्रापि भवति । ततो मां पाहि । ‘सुपां सुलुक् ' इति पञ्चम्या लुक् , वर्णव्यत्ययेन उकारस्योकारः । यहा-द्युतेर्विचि द्विर्वचने गुणे दिद्योदिति । शब्दान्तरं दितेर्दिद्युत् अवखण्डनकदिति केचित् । सुवर्णविशेषणं वा । हे सुवर्ण दिद्योत् द्योतमान मा पाहीति ॥
"क्लीबं सीसेन विद्ध्यति-अवेष्टा इति ॥ अवेष्टाः विनाशिताः । अवपूर्वो यजिविनाशने । दन्दशूकाः दशनशीलास्सादयः । 'यनजपदशां यङः' इत्यूकप्रत्ययः ॥
लोहितायसं पादेन निरस्यति-निरस्तमिति गायत्यूकपदया॥ निरस्तं निष्कृप्यास्तं नमुचेश्शिरः न मुञ्चति पुरुषमिति नमुचिः अधर्मः । न मुञ्चत्यधर्ममिति वा नमुचिरसुरः बाधकः, तस्य शिरो निरस्तमनेन लोहितायसेन ॥
"अभिवेकानवेक्षते-सोम इति षट्दया त्रिष्टुभा ॥ सोमो राजा वरुणश्च देवाश्चान्ये ये धर्मसुवः धर्मस्यानुज्ञातार उत्पादयितारो
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
182
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
1
वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच सुवन्तां ते ते॑ प्रा॒ण५ सु॑वन्त॒ ते ते॒ चक्षु॑स्तु॒वन्त॒ ते ते॒ श्रोत्र सु॒वन्त॒ सोम॑स्य॒ त्वा द्यु॒म्नेनाभिषि॑ञ्चाम्य॒ग्नेः ॥ २७ ॥ तेज॑सा॒ सूर्यं - स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑
[का. १. प्र. ८.
1
1
1
|
वरु॑णः । दे॒वाः । ध॒मे॒सुव॒ इति॑ धर्म - सुव॑ः । च॒ । ये । ते । ते॒ । वाच॑म् । सुव॒न्ताम् । ते । ते प्रा॒णमिति॑ प्र - अ॒नम् । सुव॒न्ताम् । ते । ते । चक्षु॑ः । सु॒व॒न्ता॒म् । ते । ते॒ । श्रोत्र॑म् । सुव॒न्ता॒म् । 'सोम॑स्य । त्वा॒ । यु॒म्नेन॑ । अ॒भीति॑ । सि॒ञ्चामि॒ । अ॒ग्नेः ॥ २७ ॥ तेज॑सा । सूर्य॑स्य । वर्च॑सा । इन्द्र॑स्य । इ॒न्द्रि॒येण॑ । मि॒त्रावरु॑णयोरिति॑ मि॒त्रा - वरु॑णयोः । वी॒र्ये॑ण । म॒रुता॑म् । ओज॑सा । क्ष॒त्रा
I
वा । तेते वाचं सुवन्तां प्रेरयन्तु । तेते प्राणं सुवन्तामित्यादि स्पष्टम् ॥
For Private And Personal Use Only
'अध्वर्युरभिषिञ्चति–सोमस्येति ॥ सोमस्य द्युम्नेन दीप्त्या सह यशसा वा त्वामभिषिञ्चामि अस्योपरि क्षारयामि त्वाम् । अग्ने - स्तेजसाभिषिञ्चामि त्वामित्येव । एवं मरुतामोजसेत्यादि निगदसिद्धम् । क्षत्राणां बलानां सर्वेषामपि क्षत्रपतिरसि त्वं न पुन
"
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपैता.
183
णर्योर्वीर्येण मरुतामोजसा क्षत्राणी क्षत्रपतिरस्यति दिवस्पाहि समाववृत्रन्नधरागुदीचीरहि बुनियमनु स
चरन्तीस्ताः पर्वतस्य वृषभस्य पृष्ठे णाम् । क्षत्रपतिरिति क्षत्र-पतिः । असि । अतीति । दिवः । पाहि । 'समाववृत्रुन्निति सं-आववृत्रन्न् । अधराक् । उदीचीः । अहिम् । बुध्रियम् । अन्विति । सञ्चरन्तीरिति सं-चरन्तीः । ताः । पर्वतस्य । वृषभस्य । पृष्ठे । नावः । चरन्ति । रेकस्य पतित्वादित्यसमासेन प्रतिपाद्यते; ‘गवामसि गोपतिः '* इति यथा । स त्वं दिवः द्युमतस्सर्वान्सोमादीन् द्युलोकवासिनो वा सोमादीनतिक्रम्य एनं यजमानं पाहि । यहा-यजमान एवोच्यते, हे यजमान त्वामभिषिञ्चामीति । क्षत्राणां क्षत्रपतिरसि त्वं दीप्तिमतोतिक्रम्य लोकान् पाहि, दिवो वा उपरि पाहि । 'पातौ च बहुळम् ' इति सत्वम् । कस्कादिर्वा द्रष्टव्यः ॥
उर्ध्व धारास्समुन्माष्टि-समाववृत्रन्निति त्रिष्टुभा ॥ एकीभूत्वा समन्ताद्वर्तन्ताम् । अधराक् अधस्तात् गताः । उदीचीः उर्ध्वगाः उपलक्षणं चैतत् ; सर्व देहं व्याप्य वर्तन्तामनेनोन्मानेन । वृतेलुंङि व्यत्ययेन च्लेश्वङ्, 'द्युद्यो लुङि' इति परस्मैपदं, 'बहुळं छन्दसि' इति रुट् । अहिं स्थिराणि स्थानानि बुध्नियं
* तै, ब्रा-२-८-२.
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
184
तैत्तिरीयसंहिता.
[का. १.प्र...
www
नावश्चरन्ति स्वसिर्च इयानाः ।
रुद्र यते कयी परं नाम तस्मै हुस्वसिच इति स्व-सिचः । इयानाः । रुद्र । यत् । ते।यि । परम् । नाम । तस्मै । हुतम् । अस।
सुषिराणि चानुसञ्चरन्तीरनुक्रमेण सञ्चरन्त्यः । अहिं बुध्नियं वानुप्राप्य सञ्चरन्तीस्ताः । पर्वतस्य पर्ववतः । 'पर्वमरुद्यस्तः । इति मत्वर्थीयस्तः । वृषभस्य प्रधानस्य वर्षितुर्वा यजमानस्य पृष्ठे देहस्योपरि नावः नाव्या इवापश्चरन्ति प्रभूताः प्रवर्तन्ते स्वसिचः स्वयमेव सर्वमङ्गं सिञ्चन्त्यः इयानाः सर्वमङ्गं व्यामुवन्त्यः । लिटः कानजादेशः । यद्वा–समाववृत्रन् संहत्य समन्तात् वर्तन्ताम् । अधरागुपरिष्टाच्च सर्वास्वपि दिक्षु अहिं मेघं बुनियमन्तरिक्ष चानुसञ्चरन्त्यः मेघमनुप्राप्यान्तरिक्षे वर्तमानाः । वर्षकाले पर्वतस्य पर्ववतो वृषभस्य वर्षितुर्मेघस्य पृष्ठे नाव्या आप इव प्रभूतास्सञ्चरन्ति ओषधिनिष्पत्तये । स्वसिचस्स्वयमेव विश्वं सिञ्चन्त्यः इयाना दिगन्तं व्याप्नुवन्त्यः इति । नौभिः कार्याभिः कारणभूता आपो लक्ष्यन्ते ॥
आनीधे प्ररेकं जुहोतिरुद्र यत्त इति ॥ हे रुद्र यते तव रुद्रेत्यादिकं नामधेयं परमुत्कृष्टं ऋयि क्रीणात्यात्मसात्करोति विश्वमिति ऋयि । छान्दस इप्रत्ययः, छान्दसं सांहितिकं दीर्घत्वम् । करोत्यर्थे वा क्रीणातिः । अन्य आह-रोतेः कर्मणि छान्दसः केन्प्रत्ययः । के इति कर्मनाम; सप्तम्येकवचने अयादेशः, 'सावेकाचः' इति व्यत्ययेन न प्रवर्तते । क्रयि कर्मणि
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता.
185
तमसि यमेष्टमसि । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि
ता बभूव । यत्कामास्ते जुहुमस्तयमेष्टमिति यम-इष्टम् । असि । "प्रजापत इति प्रजा-पते । न । त्वत् । एतानि । अन्यः। विश्वा । जातानि । परीति । ता । बभूव । यत्कामा इति यत्-कामाः। ते । जुहुमः । तत् । नः ।
कर्मणि यदुपादीयते शिवो रुद्रः त्र्यम्बकः कृत्तिवासा विरूपाक्ष इत्यादि तव नाम परं प्रशस्तं तस्मै इदं हुतं तदिदमिति त्वमेवासि । यभेष्टं यद्यमेनापीष्टं पूजितं तच्छुत्वा मृत्युरपि बिभेति, तेन च मनसा तत्पूजितमिति भावः । तदिदं त्वमेवासि । यजतेनिष्ठा, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्तव नाम्ने इदमुदकाख्यं हविर्नुहोमीति शेषः । यद्वा--लिङर्थे आशिषि लोट् , पुरुषव्यत्ययः । तस्मादिदं हुतमसि हुतं भूयादित्यर्थः यमेष्टं चारित्वति ॥ ___1°युवराजस्य प्रतिहितस्य गृहे जुहोति-प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यहा--त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः परिबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति; अतो यत्कामा
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
186
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
नौ अस्तु वयङ् स्या॑म पतयो रयीणाम् ॥ २८॥ इन्द्रस्य॒ वोसि वात्रघ्नस्त्वयाऽयं वृ
त्रं वध्यान्मित्रावरुणयोस्त्वा प्रशाअस्तु । वयम् । स्याम । पतयः। रयीणाम् ॥२८॥
अग्नेस्तैकादश च ॥ १४ ॥ - 'इन्द्रस्य । वजः । असि । वार्चन इति वात्रघ्नः । त्वया । अयम् । वृत्रम् । वध्यात् । मित्रावरुणयोरित मित्रा-वरुणयोः । त्वा । प्रशास्त्रोयत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । 'शीलिकामिभिक्षाचरिभ्यः' इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह-वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥
इत्यष्टमे चतुर्दशोनुवाकः.
रथमुपावहरति–इन्द्रस्येति ॥ व्याख्यातम् । यो वृत्रं हतवान् तस्येन्द्रस्य वजो वृत्रवधसाधनभूतो रथमसि, तस्मात्ताहशेन त्वयाऽयं यजमानो वृत्रं वध्यादिति ॥ . 'प्रष्टिवाहिनं रथं युनक्ति-मित्रावरुणयोरिति ॥ मित्रावरु
*सं. १.८-१२,
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १५.]
भभास्करभाष्योपेता.
187
स्त्रोः प्रशिषा यनज्मि यज्ञस्य योगेन विष्णोः क्रमौसि विष्णोः कान्तमसि विष्णोर्विक्रान्तमसि म
रुतौ प्रसवे जैषमाप्त मनुस्समहरिति प्र-शास्त्रोः। प्रशिषेति प्र-शिषां । युनज्मि। यज्ञस्य । योगैन । विष्णोः । क्रमः । असि । 'विष्णोः । कान्तम् । असि । विष्णोः। विक्रान्तमिात वि-कान्तम् । असि । मरुताम् । प्रसव इति प्र-सवे । जेपम् । 'आप्तम् । मनः । णयोः प्रशास्त्रोः । औणादिकस्तृच् , तृच इडभावः । प्रशिषा प्रकृष्टेन शासनेनाज्ञया त्वां युनज्मि । 'शास इदङ्कलोः' इतीत्वं, 'शासिवसिघसीनाम् ' इति पत्वम् । यज्ञस्य योगेन हेतुना यज्ञो यथा युज्यतेति ॥ ____-रथमभिप्रैति-विष्णोरित्यादि ॥ व्याख्यातम् ॥* - रथमातिष्ठति-~-मरुतामिति ॥ मरुतां प्रसवे अनुज्ञायां सत्यां मरुद्भिरेवाहं जेषं जीयासं शत्रून् । जयतेर्लेटि 'सिब्बहुळं लेटि' इत्यडागमः, इतश्च लोपः ॥
'कूबरमभिमन्त्रयते-आप्तमिति ॥ आप्तं सुहृद्भूतं यन्मनस्तदेव त्वमसि । यहा—यन्मनसेप्सितं तन्मन उच्यते । मननीयं वा मनः । तत्सर्व मया आप्तं लब्धमनेन कर्मणा । किञ्च-अह
-
*सं. १-७-७-7.
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
188
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
मिन्द्रियेणं वीर्येण पशूनां मन्युरसि तवैव मे मन्यु यानमा मात्रे पृथिव्यै माहं मातरै पृथिवी हि
सिषं मा ॥ २९ ॥ मां माता समिति । अहम् । इन्द्रियेण । वीर्येण । 'पशूनाम् । मन्युः । असि । तव । इव । मे। मन्युः। भूयात् । नमः । मात्रे । पृथिव्यै । "मा। अहम् । मातरम् । पृथिवीम् । हिसिषम् । मा ॥२९॥
मिन्द्रियेण चक्षुरादिना वीर्येण च प्रजननसामर्थनैश्वर्येण वा सङ्गतोस्मि । योग्यं क्रियापदमध्यात्रियते । 'इन्द्रियमिन्द्रलिङ्गम् । इति निपात्यते ॥
वाराही उपानहावुपमुञ्चते-पशूनां मन्युरसीति ॥ पशूनां मन्युर्दीप्तिरप्ति क्रोधजन्मा गृह्यते । प्रकृतिशब्देन विकार उच्यते 'पशूनां वा एष मन्युः । यद्वराहः '* इति च ब्रह्मणम् । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तवेव ममापि मन्युभूयात् दीप्तिमान् स्याम् ॥
'इमामभिमृशति-नम इति ॥ मात्रे सर्वस्योत्पादयित्र्यै पृथिव्यै नमः । 'उभयत्राप्युदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ।।
तस्य दक्षिणं पादमुपावहरति-मातरं पृथिवीं अहं मा हिसिषं अनेन पादक्रमेण । न हि कश्चिन्मातरं हिनस्ति । प्र
*बा. १.७.६.
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १५]
भभास्करभाष्योपेता.
189
पृथिवी हि सीदियदस्यायुरस्यायुमें धेार्गस्यूज मे धेहि युसि वर्गों
सि वर्गों मयि धेयमय गृहप॑तये माम् । माता । पृथिवी । हि सीत् ।"इयत् । असि । आयुः । असि । आयुः। मे। धेहि । "ऊर्छ । असि । ऊर्जम् । मे। धेहि । "युङ् । असि । वर्चः । असि । वचः । मयि । धेहि । "अग्नये ।
थिवी च माता मा हिंसीत् । न हि कं चिदपि माता हिनस्ति ।। ___"सव्येसे राजतं माणिं प्रतिमुञ्चते---इयदिति ॥ इदं परिमाणमस्येयत् । 'किमिदम्भ्यां वो घः' इति मतुप , 'इदकिमोरीश्की' 'यस्येति' लोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । इयत्तया परिच्छिन्नमसि ; तस्मादायुरसीति आयुरिवेयत्तया परिच्छिनत्वात्, आयुर्हेतुत्वाहा ; तस्मात्तादृशस्त्वमायुर्मे धेहि ॥ ___ दक्षिणेसे औदुम्बरं-उर्गसीति ॥ ऊर्गन्नं तदेव त्वमसि तहेतुर्वा । तादृशं त्वमूर्न धेहि ॥
दक्षिण एवांसे सौवर्णं-युङसीति ॥ योजयतीति युङ् , युक्तो वा । सर्वत्र ऋत्विगादिना क्विन्, 'युजेरसमासे' इति नुस्, ‘विन्प्रत्ययस्य' इति कुल्वम् । तस्मात्त्वं वर्गों दीप्तिरसि । दीप्त्या हि योग्यतां भजते तत्त्वं वर्षों मे धेहि स्थापय ॥ _14-1"रथविमोचनीयं जुहोति-अनय इत्याद्याः ॥ अनये गृहाणां निवासाधाराणां पात्रे । सोमाय वनानां वनप्रभवानां
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
190
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[ का. १. प्र. ८.
स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहे - न्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मो - ज॑से॒ स्वाहा॑ ह॒ ँसशु॑चि॒षद्वसु॑रन्तरि॑क्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण
1
17
18
गृ॒हप॑तय॒ इति॑ गृ॒ह—प॒त॒ये॒ । स्वाहा॑ । “सोमा॑य । वन॒स्पत॑ये । स्वाहा॑ । " इन्द्रस्य । बलाय | स्वाहा "म॒रुता॑म् । ओज॑से । स्वाहा॑ । "हृसः । शुचि॒ पदिति शुचि - सत् । वसुं । अ॒न्त॒रि॑क्ष॒सदिय॑न्तरिक्ष-सत् । होता॑ । वे॒दि॒षदिति॑ वेद - सत् ।
1
1
दारूणां पात्रे । ' इन्द्रस्य वज्रोसि' इत्युक्तं, तदात्मने मरुतामोजसे वेगाय ||
For Private And Personal Use Only
" रथवाहने रथमादधाति — हंस इत्यतिजगत्या ॥ ' अतिच्छन्दसा दधाति । इत्यादि ब्राह्मणम् । अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थिविशेषो गृहीतव्यः । अध्यात्मे तावत् — हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु
*सं. १-८-१५२
बा. १-७०९,
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १५.]
भभास्करभाष्योपेता.
191
सत् । नृषद सदृतसढ्यौमसदब्जा अतिथिः । दुरोणसदिति दुरोण-सत् । नृषदिति नृसत् । वरसदिति वर-सत् । ऋतसदित्यृत-सत् । व्योमसदिति व्योम-सत् । अब्जा इत्यप्-जाः ।
फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत्। अद्भयो जातः अब्जाः शरीराभिप्रायं, शुक्लाज्जातत्वात् । यथा 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति '* इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् 'जनसनखन ' इति विट् , 'विड्डनोः' इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थ वा जातः प्रादुर्भूतः ऋतनाः । अद्रिजाः पर्वतादिप्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदेवे-हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषुः सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोनाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतनाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् । अथाधियज्ञे-हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिन्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थ शूरार्थं वा सीदतीति नृषु वा *छा. उ. ५.३.३.
+म-कोशे मेषादिषु इति नास्ति..
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192
तैत्तिरीयसंहिता,
[का. १. प्र. ८.
गोजा ऋतुजा अद्विजा ऋतं बृहत् ॥ ३०॥
मित्रोसि वरुणोसि समहं विश्वैगोजा इति गो-जाः। ऋतुजा इत्यूत-जाः।अद्विजा इत्यद्रि-जाः । ऋतम् । बृहत् ॥ ३० ॥ __हि सिषं मर्तजास्त्रीणि च ॥ १५ ॥
'मित्रः । अस । वरुणः। असि । समिति । उपकारार्थं सीदतीति नृषत् । ऋतार्थ सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिरुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ।।
इत्यष्टमे पञ्चदशोनुवाकः.
'वैश्वदेव्यामिक्षायां यजमानो दक्षिणं बाहुमुपावहरते-मित्रोसीति ॥ मित्रो देवस्त्वमसि वैश्वदेवत्वादन्यतररूपत्वेन भेदेन स्तुतिः । यहा–हिंसायास्त्रासकस्तुतिस्त्वमसि ।। __ "सव्यमुपावहरति-वरुणोसीति ॥ वरुणो देवस्त्वमसि । पूर्ववत् स्तुतिः । वारको वा शत्रूणामसि ॥
तामभिमृशति-समहमिति ॥ समित्युपसर्गस्ससाधनां क्रियामाह । संहतोहं विश्वैर्देवैः । यद्वा-विश्वैर्देवैर्युक्तां त्वामहं संस्टशामि ॥
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १६.]
भभास्करभाष्योपेता.
198
देवैः क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसि स्योनामा सीद सुषदामा सीद मा त्यो हिसीन्मा मा हि५
सीनिषसाद धृतवतो वरुणः पस्त्याअहम् । विश्वैः । देवैः । क्षत्रस्य । नाभिः । असि । 'क्षत्रस्य । योनिः । असि । स्योनाम् । एति । सीद । सुषदामिति सु-सदाम् । एति । सीद । मा। त्वा । हिसीत् । मा। मा। हिसीत् । 'नीति । ससाद । धृतव्रत इति धृत-व्रतः । वरुणः। पुस्त्यांसु । एति । साम्राज्यायति सां-राज्याय ।
'आसन्दी मिनोति–क्षत्रस्येति ॥ क्षत्रस्य बलस्य नाभिस्सन्नहर्न त्वमसि । 'नहो भश्च' इति इत्ययः ॥
"तस्यामधिवासं स्तृणाति-क्षत्रस्य योनिरसीति ॥ योनिः कारणं क्षत्रस्यासि, अतो ह्ययं जायते । 'अधीवासमास्तृणाति सयोनित्वाय'* __ तत्रासीनं तमभिमन्त्रयते--स्योनामासीदेति ॥ स्योनां सुखामासीद आस्थायास्त्र । सुषदां सुखेनासादनीयामासीद । खलि कदुत्तरपदप्रकृतिस्वरत्वम् । सिवेरौणादिके नप्रत्यये उठि गुणे च स्योनेति भवति । मा त्वा हिंसीदियमासन्दी । तां च त्वं मा हिंसीः ॥
'अनुमन्त्रयमाणमासन्नमभिमन्त्रयते-निषसादेति गायत्र्या त्रिपदया ॥ 'वरुणः पस्त्यास्त्रा' इति द्वितीयः पादः । इयादि
*ब्रा. १-७.१०.
2
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
194
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८.
स्वा साम्राज्याय सुक्रतुर्ब्रह्मा ३ न्त्व५
8
सुक्रतुरिति सुक्रतुः । ब्रह्मा३न् । त्वम् । रा
|
पूरणेनाक्षरसङ्ख्या सम्पद्यते । निषसाद निषण्णवान् । धृतव्रतः धृतकर्मा वरुण एव स्वयमिहास्ति । यद्वा — वरुणो वारयितारीणां यजमानोयं सिंहासन इवात्र निषसाद धृतव्रतः स्थितव्रतः पस्त्यासु गृहेषु । आकारस्समुच्चये । गृहेषु च निषसाद शत्रूणां सर्वमनेन जितमिदानीम् । (यं) यदा साम्राज्याय शोभन राज्याय सुक्रतुश्शोभनकर्मा शोभनसङ्कल्पो वाऽयमत्र निषसाद पस्त्यासु च तथैव निषसादेति । यद्वा-आकार उपयेर्थे । पस्त्याग्रहणं चोपलक्षणम् । गृहनगरजनपदादिषु यत्तद्विषयसाम्राज्यं तदर्थं निषसाद शोभनकर्माऽयमिति । " क्रत्वादयश्च' इत्युत्तरप
दाद्युदात्तत्वम् ॥
# अथ ऋत्विक्षु च सर्वतः पर्युपविष्टेषु अध्वर्युं राजाभिमन्त्रयतेब्रह्मान् इति ॥ हे ब्रह्मन् इति । 'दूराहूते च' इति वाक्यस्य टेरुदात्तः प्लुतश्च, 'पूर्वत्रासिद्धम्' इति तस्यासिद्धत्वात् ' आमन्त्रितस्य ' इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ' अनुदातं पदमेकवर्जम्' इति च न प्रवर्तते ॥
For Private And Personal Use Only
'अध्वर्युः प्रत्याह — त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि नाहम् । हेतुमाह — यतस्सविता सर्वस्य प्रेरक ः अनुज्ञाता वा त्वमसि त्वदाज्ञया हि सर्वं प्रवर्तते । सत्यसवः सत्यानुज्ञः अमोघशासनः, अतस्त्वमेव ब्रह्मासि ॥
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. १.६ ]
भास्करभाष्योपेता.
रा॑जन्ब्र॒ह्मासि॑ सवि॒तानि॑ स॒त्यस॑वो॒ ब्रह्मा३न्त्व* रा॑जन्ब्र॒ह्मासीन्द्रसि स॒त्यजा॑ः ॥ ३१ ॥ ब्रह्मा३न्त्वश् रा॑जन्ब्र॒ह्मासि॑ मि॒त्रो॑सि सु॒शेवो ब्रह्मा३न्त्वँ रा॑जन्ब्र॒ह्मासि॒ वरु॑णोसि
Acharya Shri Kailassagarsuri Gyanmandir
10
ज॒न्नू ! ब्र॒ह्मा । अ॒सि॒ । सवि॒ता । असि॒ । सत्यस॑व॒ इति॑ स॒त्य - स॒वः । " ब्रह्मा३न् । त्वम् । राज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । इन्द्र॑ । आ॒सि॒ । स॒त्यौजा इति॑ स॒त्य - ओजाः ॥ ३१ ॥ ब्रह्मा३न् ।
12
13
1
14
15
“त्वम् । राजन्नू । ब्र॒ह्मा । असि । मित्रः । असि । सु॒शेव॒ इति॑ सु-शेर्वः । "ब्रह्मा३न् । त्वम् । राजन्न् । ब्र॒ह्मा । अ॒सि॒ । वरु॑णः । अ॒सि॒ । स॒त्य -
1
---
10.
" अथ ब्रह्माणमामन्त्रयते ब्रह्मा३न् इति ॥ व्याख्यातम् ||
195
11,
ब्रह्मा प्रत्याह -- त्वमिति । हे राजन् त्वमेव ब्रह्मासि यतस्त्वमिन्द्रोसि सर्वस्येश्वरोसि । सत्यौजाः अवितथबलः ॥
1“ उद्गातारमामन्त्रयते —— ब्रह्मा३न् इति ॥
14.
-
" होतारमामन्त्रयते-- ब्रह्मा३ इति ॥
13
स प्रत्याह-- त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि यतो मित्रोसि सर्वस्य हिंसाभ्यस्त्रातासि । सुशेवस्सुसुखः ।
6
दात्तं द्वयच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
For Private And Personal Use Only
आधु
15
"स प्रत्याह — त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि यतस्त्वं
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
196
तैत्तिरीयसंहिता.
का. १. प्र. ८
सत्यधर्मेन्द्रस्य वजौसि वात्रघ्नस्तेन
मे रध्य दिशोभ्य॑य५ राजाभूत्सुश्लोधर्मेति सत्य-धर्मा । "इन्द्रस्य । वजः । असि । वाघ्न इति वात्र-नः । तेनं । मे । रध्य ।"दिशः। अभीति । अयम् । राजा । अभूत् । "सुश्लोकाँ४
-
वरुणोसि वारयिता शत्रूणां पापचोरव्याघ्रादीनां वारयितासि । सत्यधर्मा सत्यस्वभावः । ‘धर्मादनिच्केवलात् ' ॥ ___ब्रह्मा स्फ्यं राज्ञे प्रयच्छति–इन्द्रस्येति ॥ व्याख्यातम् । तस्मात्तेन वजेणा हेतुना मम दस्यून रध्य नाशय । यहासाधयाभिमतानीति । रध हिंसासिद्धयोः, देवादिकः ।। ____ पञ्चाक्षात्राज्ञे प्रयछति-दिश इति ॥ अयं राजा सर्वा दिशः अभ्यभूत् अभिभवतु सर्वा दिशोधिष्ठाय स्वयमेव राजा भवत्वित्यर्थः । यद्वा-' अभिरभागे' इति लक्षणे अभेः कर्मप्रवचनीयत्वम् । दिशोभि सर्वासु दिक्षु अयं राजा भवति सर्वदा ॥ _18मङ्गळ्यनाम्नो राजाह्वयति-सुश्लोकेति ॥ सङ्गहीता भागदुधः क्षत्ता चेत्येते मङ्गळ्यनामानः, एषामेतानि सुश्लोकादीनि नामानि, एतैरेत आमन्त्र्यन्ते । सुश्लोकः शोभनकीर्तिः; धनेन राज्ञश्शोभनकीर्ति हेतुत्वात् । अहं सदा सुश्लोकस्स्यामित्याह्वातुरभिप्रायः । सुमङ्गलश्शोभनमङ्गलहेतुः । निरुपसृष्टाभिप्रेतार्थसिद्धिहेतु*सं. १-७-७.
कि.ग.म-वजेण न वा.
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १६.]
www. kobatirth.org
भभास्करभाष्योपेता.
*T. 9-19-90.
Acharya Shri Kailassagarsuri Gyanmandir
काँ ४ सुम॑न॒ऌाँ ४ सत्य॑रा॒जा३न् । अ॒पां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये॑ गृ॒हप॑तये॒ स्वाहा॑ ॥३२॥
इति॒ सु - श्लो॒काँ ४ । सुम॑ङ्गुलाँ ४ इति॒ सु - म॒ङ्ग४ । सत्य॑रा॒जा३निति॒ सत्य॑ रा॒जा३न् । "अपाम् । नप्त्रे॑ । स्वाहा॑ । "ऊ॒र्जः । नप्ते॑ । स्वाहा॑ । "अ॒ग्नये॑ । गृ॒हप॑तय॒ इति॑ गृ॒ह प॒त॒ये॒ । स्वाहा॑॥३२॥
1
21
-
स॒त्यजा॑श्वत्वारि॒ शञ्च॑ ॥ १६ ॥
मङ्गलम् । सत्यराज्ञस्सत्यो रजा येन । राज्ञस्सत्यत्वहेतुः । 'आशिषमेवैतामाशास्ते '* इत्यादिब्राह्मणम् । पूर्ववह्नौ उदात्तौ । 'अणोप्रगृह्यस्यानुनासिकः' इति प्रथमद्वितीययोरन्त्य (रूप) स्यानु
197
नासिकः ॥
19.
"अथावभृथेन प्रचर्या पामन्ते जुहोति -- अपां नप्त्र इति ॥ अपां चतुर्थायानये स्वाहा | अद्वय ओषधयः, ओषधीभ्योन्नं, अन्नादनिरिति । ' ऊडिदम्' इति षष्ठयुदात्ता ॥
2 विषुवति दर्भस्तम्बे जुहोति — ऊर्जो नप्त्र इति ॥ उन्नं तस्य नप्त्रे चतुर्थाय स्वाहा । ' अन्नाद्बलं ' बलान्मथनवेगः, ततोग्निरिति । ' सांवकचः' इत्यूर्जष्पष्ठयुदात्ता ॥
" पुनरेत्य गार्हपत्ये जुहोति - अग्नये गृहपतये स्वाहेति । गतम् ॥ अष्टमे षोडशोनुवाकः.
+ स. १८०१५७.
For Private And Personal Use Only
-
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
198
www. kobatirth.org
तैत्तिरीय संहिता.
6
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षिणा सारस्व॒तं च॒रुं व॑त्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑श॒कपालमुप
1
'आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । प॒ति॒ । हिर॑ण्यम् । दक्षिणा । सा॒र॒स्वतम् । चरुम् । व॒त्स॒त॒री । दक्षिणा । सावि॒त्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – पा॒ल॒म् । उ॒ष॒ध्व॒स्त
Acharya Shri Kailassagarsuri Gyanmandir
'एवमभिषेचनीये पञ्चम्यां संस्थिते दशपेयस्यागामिनो देवयजनस्य पश्चात् संसृपां हविर्भिर्यजेत, तानि विदधाति - आग्नेयमष्टाकपालमिति ॥ षष्ठ्यामुपक्रमः । तत्र पूर्वपूर्वं देवयजनमध्यवस्यति । यत्र पूर्वस्या आहवनीयः तत्र उत्तरस्या गार्हपत्यः । दशपेयस्य सङ्कल्पात्प्रागेवाष्टाकपालमाग्नेयं निर्वपति । हिरण्यं दक्षिणा । वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत् १ * इत्यादि ब्राह्मणम् ||
[का. १.प्र. ८.
वोभूते सावित्रं द्वादशकपालं क्षिणा अन्येन वर्णेन परिभूतो
वोभूते सारस्वतं चरुं निर्वपति ! आग्नेयस्याहवनीयायतने सारस्वतस्य गार्हपत्यायतनम् । एवमुत्तरत्र द्रष्टव्यम् । अत्र वत्सतरी द्वितीयं वयः प्राप्नुवन्ती गौर्दक्षिणा । ' वत्सोक्षा' इति
ष्टरच् ॥
*बा. १०८०१,
निर्वपति ॥ तत्रोपध्वस्तो गौर्दनि[.... भूतनि] जवर्ण इत्यर्थः ॥
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १७.]
भभास्करभाष्योपैता.
199
ध्वस्तो दक्षिणा पौष्णं चरु श्यामो दक्षिणा बार्हस्पत्यं चरु५ शितिपृष्ठो दक्षिणेन्द्रमेकादशकपालमृषभो दक्षिणा वारुणं दर्शकपालं महानिरष्टो दक्षिणा सौम्यं चरुं
बभ्रुर्दक्षिणा त्वाष्ट्रमष्टाकपाल शुइत्युप-ध्वस्तः। दक्षिणा।'पोष्णम्। चुरुम् । श्यामः। दाक्षिणा । वार्हस्पत्यम् । चुरुम् । शितिपृष्ठ इति शिति-पृष्ठः । दक्षिणा । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । ऋषभः । दक्षिणा । 'वारुणम् । दर्शकपालमिति दर्श-कपालम् । महानिरष्ट इति महा-निरष्टः। दक्षिणा । सौम्यम् । चरुम् । बभ्रुः । दक्षिणा । 'त्वाष्टम् । अष्टाकपाल
श्वोभूते पौणं चरुं निर्वपति ॥ तत्र श्यामो गौर्दक्षिणा ॥ "श्वोभूते बार्हस्पत्यं चरुं निर्वपति ॥ तत्र शितिष्टष्ठश्शुक्लष्टष्ठो गौदक्षिणा ॥
श्वोभूत ऐन्द्रमेकादशकपालं निर्वपति ॥ तत्र ऋषभो दक्षिणा ॥ 'श्वोभूते वारुणं दशकपालं निर्वपति ॥ तत्र महानिरष्टः पीडितवृषणो गौर्दक्षिणा ॥
अथ दशपेये प्रक्रान्ते आतिथ्यया प्रचर्य उपसदां पुरस्तात्सौम्यं चरं निर्वपति द्वादश्याम् ॥ तत्र बभ्रुश्श्वेतलोहितो गौर्दक्षिणा ॥
श्वोभूते त्रयोदश्यां प्रवर्योपसद्यां प्रचर्य सुब्रह्मण्यान्ते त्वाष्ट्र
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
200
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
ण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥३३॥
सद्यो दीक्षयन्ति सद्यस्सोम क्रीणमित्य॒ष्टा-कपालम् । शुण्ठः । दक्षिणा । “वैष्णवम् । त्रिकपालमिति त्रि-कपालम् ।वामनः । दक्षिणा ॥ ३३ ॥ आग्नेय हिरण्य५ सारस्वतं द्विचत्वारि
शत् ॥ १७॥ 'सद्यः । दीक्षयन्ति । सद्यः। सोम॑म् । क्रीणमष्टाकपालं निर्वपति ॥ तत्र शुण्ठः अल्पकायो गौर्दक्षिणा । ___श्वोभूते प्रवर्योद्वासनात्माग्वैष्णवं त्रिकपालं निर्वपति ॥ तत्र वामनो द्वस्वो गौर्दक्षिणा ॥
इत्यष्टमे सप्तदशोनुवाकः.
अथ दशपेयस्य तन्त्रविशेषान् कांश्चिद्विदधाति--सद्यो दीक्षयन्तीत्यादि ॥ सद्यस्समानेति । 'सद्यःपरुत् ' इति निपात्यते । दीक्षाया यद्भवति, सोमक्रयस्य च यद्भवति सर्व समानेह्नि कुर्यात् । अशक्यं लुप्यते, शक्यं क्रियते एतदुक्तं भवति--एका दीक्षा, तिस्त्र उपसदः । तत्र द्वादश्यां वारुणयागानन्तरं दशपेयेन दीक्षा इत्यादि प्रथमोपसदं तदहरेव कुर्युरिति । सोमपरिवेषणं
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १८. ]
www. kobatirth.org
भभास्करभाष्योपेता.
न्ति पुण्डरित्र॒जां प्र य॑च्छति दृशभिर्वत्सत॒रैस्सोमं क्रीणाति दशपे
Acharya Shri Kailassagarsuri Gyanmandir
न्ति॒ि । पुण्ड॒रि॑प्र॒जाम् । प्रेति॑ । य॒च्छ॒ति॒ । 'द॒शभि॒रिति॑ द॒शभि॒ः । व॒त्स॒त॒रैः । सोम॑म् । ऋ॒णा॒ति॒ । श॒पेय॒ इति॑ दश - पेय॑ः । भ॒व॒ति॒ । श॒तम् ।
-
*सं. १-२-१8.
+ आप. श्री. १०-२२-१.
"
परिलुप्यते । दीक्षणीयां कृत्वा वपनदन्तधावनतूष्णीं स्नानानि क्रियन्ते । आपो अस्मान् इति स्नानमारभ्य यदपवदितव्यं तस्य स्थाने श्रुतिरेवापवादं विदधाति – पुण्डरिस्त्रामिति । पुण्डरीकं पद्मम् । छान्दसो वर्णविकारः, पर्यायान्तरं वा । द्वादशपुण्डरीकां स्त्र प्रतिमुञ्चते यजमानस्य शरीरे बध्नाति तूष्णीम् । 'अच्' इति योगविभागात्समासान्तः । ' अङ्गिरसरस्सुवर्ग लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत्पुण्डरीकमभवत् + इत्यादि ब्राह्मणम्, 'अथास्मै क्षौममहतं ' इत्यादि आसनीहार प्रस्थापनदीक्षात् । दीक्षाव्रतं प्रायणीयाक्रियया क्रियते । ' प्रायणीयाया धौवादष्टौ । इत्यादेः 'तत्सा गृहेषु निदधाति' इत्यन्तस्य लोपः । अभिषेचनीय एव दशपेयार्थं विक्रयस्य कृतत्वात् 'देवसूर्य' इत्यादि ' प्रजाभ्यस्त्वा' इत्यन्तो लुप्यते ; पूर्वक्रीतत्वात् ॥
201
'अथ क्रमविशेषमाह —— दशभिर्वत्सतरैरिति ॥ पूर्वमेव क्रीतं पुरोहितगृहं गतं सोमं फलेन सहाहृत्य ' क्षौमेण वाससोपसङ्गृह्य' इत्यादि विस्वसनान्तं कृत्वा सोमविक्रयिणे प्रदाय दशभिर्वत्सतरैः क्रीणाति । द्वितीयं वयः प्राप्नुवन्तो वत्सतराः । ' वत्सोक्षाश्व '
बा. १-८-२.
आप, श्री. १०-२२.१०.
23
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
202
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
यो भवति शतं ब्राह्मणाः पिबन्ति ब्राह्मणाः । पिबन्ति । सप्तदशमिति सप्त-दशम् । इति ष्टरच् । दश वत्सतरान् सोमविक्रयिणे दक्षिणां दत्वा 'अस्मे ज्योतिः'* इत्यादि कृत्वाऽऽदत्ते सोमम् । 'मित्रो न एहि इत्यादि लुप्यते । 'वनेषु व्यन्तरिक्षम् ' इत्यादि कुर्यात् । ततो हस्तेन राज्ञो नयनमाप्राग्वंशात् । प्राग्वंशसमीपे यत्र कुत्रचित् सोमफले स्थापयित्वाऽऽतिथ्यं कुर्यात् । आतिथ्यानन्तरं सौर्येण चरुणेष्ट्वा पौर्वाह्निकीभ्यां प्रवग्योपसयां प्रचर्य, तदहरेवापराह्निकीभ्यां प्रचर्य विरामः; एवं प्रथमोपसदन्तमहस्सन्तिष्ठते । दशपेयो भवतीति । एकैकस्मिन् चमसे दशदश ब्राह्मणास्सोमं पिबन्ति यस्मिन् स दशपेयः । अधिकरणे ‘अचो यत्' इति यत्, 'ईद्यति' इतीत्वं, कृदुत्तरपदप्रकृतिस्वरत्वे 'यतो नावः' इत्यायुदात्तत्वम्, सप्तपर्णादिवद्वीप्साद्यर्थलाभः । पात्रसंसादनकाले प्राक. तेभ्योतिरिक्ता दश चमसाः प्रयोक्तव्याः, उन्नयनकाले चोन्नतव्या इति शतं ब्राह्मणाः पिबन्तीति । यत एवं चमसेचमसे दशदश ब्राह्मणाः पिबन्ति, तस्मात्संहत्य शतं सोमस्य पातारस्सन्तीत्यर्थः । एतेन दशपेयार्थे वीप्सां द्योतयति । ब्राह्मणग्रहणं विशिष्टब्राह्मणपरिग्रहणार्थम् । तेन सोमयाजिनः आदशमात्पुरुषादविच्छिन्नसोमपीथाः विद्यावन्तस्त्रविद्यवृद्धा वा मीमांसादिशास्त्राभियुक्ता वाकोवाक्येतिहासादिपुराणादिज्ञाः कछ्चान्द्रायणादितपोनिठाः पवित्रार्थेष्टि यज्ञक्रतूनामाहर्तारश्च ब्राह्मणाः पातारो वेदितव्याः । सप्तदशं स्त्रोत्रं भवतीति । सप्तदशस्त्रोत्रीयाः परिमाणमस्य सप्तदशम् । *आप. श्री. १०-२६-११.
आप. श्री. १०-२७-३. आप. श्री. १०.२७-१००
ईक-पि.
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १८.]
भभास्करभाष्योपेता.
208
~
सप्तदश स्तोत्रं भवति प्राकाशावध्वर्यवै ददाति स्रजमुद्दात्रे रुक्म५ होत्रेऽश्व प्रस्तोतृप्रतिहर्तृभ्यां द्वादश
पष्ठौहीब्रह्मणे वशां मैत्रावरुणाय स्तोत्रम् । भवति । प्राकाशौ । अध्वर्यवे । ददा
त । स्रजम् । उद्गात्र इत्युत्-गात्रे । रुक्मम् । हो । अश्वम् । प्रस्तोतृप्रतिहर्तृभ्यामिति प्रस्तोतृप्रतिहर्तृ-भ्याम् । द्वादश । पृष्ठोहीः । ब्रह्मणे । वशाम् । मैत्रावरुणायेति मैत्रा-वरुणाय । ऋषइदमेव स्तोत्रं स्तोमो भवति । अनुब्राह्मणं च भवति 'सप्तदशो दशपेयः' इति ॥ __प्राकाशावित्यादि ॥ सौवर्णं दर्पणद्वयमवर्यवे ददाति । प्रकाशन्तेऽत्र रूपाणीति प्राकाशः । अधिकरणे घङ्, 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घश्छान्दसो वा, थाथादिनोत्तरपदान्तोदात्तत्वम् । सनमित्यादि । अत्रापि हिरण्यत्र नमुद्गात्रे ददाति । रुक्ममिति । रुक्म रुचकम् । हिरण्यमिति केचित् । अश्वमिति गतम् । द्वादशेति । चतुर्वर्षास्स्त्रीगवीः । पष्ठं वहन्तीति 'वहेश्व' इति णिः, 'वाहः' इति ङीष् , 'वाह ऊम् ' 'एत्येधत्यू सु' इति वृद्धिः । द्वौ च दश च द्वादश । 'अष्टनस्सङ्ख्यायाम्' इत्यात्वम्, 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । वशा वन्ध्या । ऋषभः खेलगतिः । ब्राह्मणादाहृत्य शंसति ब्राह्मणानि शंसति
*सं. १-८-८.6
*ब्रा. १-८-८.
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
204
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८.
रूष॒भं ब्रह्मणाच्छ सिने॒ वाज॑सी नेष्टापो॒तृभ्या॒ स्थूरि॑ यवाचि॒तम॑च्छाव॒कार्याऽन॒हम॒ग्नीवे॑ भाग॒वो होता॑ भवति श्राय॒न्तीयं ब्रह्मसामं भम् । ब्राह्मणाच्छ्र सिने॑ । वास॑सी इति॑ । नेष्टापि॒तृभ्या॒ामिति॑ नेष्टापो॒तृभ्य॒म् । स्थूरि॑ । य॒वाचि॒तमिति॑ यव- आ॒दि॒तम् । अ॒च्छ॒व॒काय॑ । अ॒न॒ड्डाह॑म् । अ॒ग्नीध॒ इत्य॑ग्न इधे । भा॒ग॒वः । होता॑ । भ॒व॒ति॒ । आ॒य॒न्तय॑म् । ब्रह्मसा॒ममिति॑ ब्रह्म - सा
1
वा ब्राह्मणाच्छंसीति । 'सुप्यजाती णिनिः' 'ब्राह्मणाच्छंसिन उपसङ्ख्यानम्' इति पञ्चम्या अलुक् । पक्षान्तरे छान्दसोदुगागमः । नेष्टा च पोता च नेष्टापोतारौ । ' आनङ्कृतो द्वन्द्वे' इत्यानङ् । स्थूरीति । स्थूरिः पष्ठवाट् । तत्साधर्म्याद्गोयुक्तो रथ उच्यते । यवाचितं यवा अस्मिन्नाचीयन्ते यवैर्वा आचितमिति शकटमुच्यते । 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वं व्यत्ययेन प्रवर्तते । अच्छाभिमुख्येन ब्रवीतीत्यच्छावाकः । ' हलच' इति संज्ञायां घञ्, छान्दसो दीर्घः । अनड्डाहमिति । अनो वहतीत्यनङ्कान् । ष्टषोदरादिः । अग्निमिन्ध इत्यनीत् । भार्गव इति । ऋत्विग्वरण एव भार्गवः भृगोरपत्यं तत्र वरितव्यः । श्रायन्तीयमिति । ब्रह्मणस्साम ब्रह्मसामम् । पूर्ववदच् । श्रायन्तीयं भवति श्रायन्त इव सूर्यम् ' * इत्यस्यामृचि गेयं भवति । श्रायन्तशब्दस्मिन्न
6
* सामसं. ३-२-३-५.
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १९.]
भष्टभास्करभाष्योपेता.
205
भवति वारवन्तीयमग्निष्टोमसाम५ सारस्वतीरपो गृह्णाति ॥ ३४ ॥
आग्नेयमष्टाकपालं निर्वपति हिरण्यं मम् । भवति । वारवन्तीमिति वार-वन्तीयम्। अग्निष्टोमसाममित्यग्निष्टोम-सामम् । सारस्वतीः। अपः । गृह्णाति ॥ ३४ ॥
वारवन्तीयं चत्वारि च ॥ १८ ॥ 'आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । हिरण्यम् । दक्षिणा । ऐन्द्रम् । स्तीति श्रायन्तीयं साम । 'मतो छस्सूक्तसानोः' इति छः । वारवन्तीयमिति । अमिष्टोमस्य सामाग्निष्टोमसामं, येनाग्निष्टोमस्सन्तिष्ठते । पूर्ववदच् । तद्वारवन्तीयं भवति । 'अश्वं नत्वा वारवन्तम् ' * इत्यस्यामृचि गेयं भवति । वारवन्तमित्यस्मात्पूर्ववन्मत्वर्थे छः । सारस्वतीरिति । सरस्वतीनाम नदी । तदीया अपो वसतीवरीPलाति, यदा सरस्वत्यास्समीपे यजते । इतरथा सरस्वतीजलमाहृत्य बहुयाजिकुम्भस्थं गृह्णातीत्याहुः । 'उडिदम् । इत्यद्भयो द्वितीयाया उदात्तत्वम् ।।
इत्यष्टमेष्टादशोनुवाकः.
'अथ पञ्चहविषामवेष्टयोदवस्यति, तां विदधाति--आग्नेयमित्यादि ॥ — ईश्वरो वा एष दिशोनून्मदितोः । इत्यादि *सामसं. १-१-२-७.
बा. १.८-३.
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
206
तैत्तिरीयसंहिता.
का. १. प्र. ८.
दक्षिणैन्द्रमेकादशकपालमृषभो दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठीही दाक्षिणा मैत्रावरुणीमामिक्षा वशा दक्षिणा बार्हस्पत्यं चुरु५ शितिपु
ष्ठो दक्षिणादित्यां मल्हां गर्भिणीएकादशकपालमित्येकादश-कपालम् । ऋषभः । दाक्षिणा । वैश्वदेवमिति वैश्व-देवम् । चरम् । पिशङ्गी । पृष्टौही । दक्षिणा । मैत्रावरुणीमिति मैत्रा-वरुणीम् । आमिक्षाम् । वशा । दक्षिणा । बार्हस्पत्यम् । चरुम् । शितिपृष्ठ इति शितिपृष्ठः । दक्षिणा । आदित्याम् । मल्हाम् । गर्मि
ब्राह्मणम् । आग्नेयैन्द्रवैश्वदेवमैत्रावरुणबार्हस्पत्यानि पञ्च हवींषि निर्वपति । हिरण्यऋषभपष्ठौहीवशाशितिप्टष्ठेत्येतानि दक्षिणाकाले देयानि । सन्तिष्ठते दशपेयः । एतया दिशामवेष्टया तेजस्कामो ब्राह्मणो राजन्यो वा वैश्यो वा' इत्ययज्ञसंयुक्तं केचिदाहुः ॥
अथ यस्यां दशपेयासमाप्तिस्तस्यां प्रथमायामपराह्ने द्विपशुना पशुबन्धेन यजते, तं विदधाति-आदित्यां मल्हामिति ॥ आदित्यो देवता । 'दित्यदित्यादित्य' इति ण्यः । मल्हा मणिला*
.
*तै-मणित्वका.
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भट्टभास्करभाष्योपैता.
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १९. ]
मा लभते मारुतीं पृपिष्ठ॒हीम॒श्विभ्यां पूष्णे पु॑रोडाशं॒ द्वादशकपाल॒ निर्व॑पति॒ सर॑स्वते सत्य॒वार्चे च॒रुँ स॑वि॒त्रे स॒त्यम॑सवाय पुरोडाणी॑म् । एति॑ । लभते । मारुतीम् । पृश्निम् । पृ॒ष्टा॒हीम् । 'अ॒श्विभ्या॒मित्य॒श्विम् । पूष्णे । पुरोडाश॑म् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श – पाल॒म् । निरिति॑ । प॒ति॒ । सर॑स्वते । स॒त्य॒वाच॒ इति॑ सत्य - वाच॑ । च॒रुम् । स॒वि॒त्रे । स॒त्यम॑सवा॒योति॑ स॒त्यप्र॒स॒वाय॒ । पुरोडाश॑म् । द्वाद॑शकपाल॒मति॒ द्वाद॑
I
207
अजा, यस्या ग्रीवायां मणिवन्मांसद्धयमवलम्बते । तादृशीं गर्भिणीमालभेत । मारुतीं चटभि श्वेतवर्णां पष्ठौहीम् । उक्ता पष्ठौही ॥
*
For Private And Personal Use Only
"
श्वोभूते द्वितीयायां सात्यदूतानां त्रिहविषेष्टया यजते, तां विदधाति———अश्विभ्यामित्यादि ॥ अश्विनौ पूषा च सम्भूय देवते । ' अश्विभ्यां पूष्णे जुष्टं निर्वपामि इति निर्वापः । पूष्ण इत्याद्युदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् । सरस्वान् सत्यवाङ्गाम देवता । सत्यं वक्ति सत्यवाक् । ' क्विब्वचि ' इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'अन्तोदात्तादुत्तरपदात् ' इति विभक्त्युदात्तत्वं नित्यसमासत्वान्न भवति । बहुव्रीहौ त्रिचक्रादि
*सं. १०८-१८३
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
208
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
शं द्वादशकपालं तिसृधन्व५ शुष्कदृतिर्दक्षिणा ॥ ३५॥ आग्नेयमष्टाकपालं निर्वपति सौम्य
चरुर सावित्रं द्वादशकपालं बारहश-कपालम् । तिसृधन्वमिति तिसृ-धन्वम् । शुष्कद्दतिरिति शुष्क-वृतिः । दक्षिणा ॥ ३५॥
आग्नेयः हिर॑ण्यमैन्द्रं वैश्वदेवं पिशङ्गी बारहस्पत्य ५ सप्तचत्वारि शत्॥१९॥ 'आग्नेयम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । द्वादशकपालमिति द्वादश-कपालम् । बार्हस्पत्वादुत्तरपदान्तोदात्तत्वम्, 'अन्यतरस्यां' इति वचनाद्विभक्त्युदात्तत्वाभावः । सवित्रे । 'उदात्तयणः' इति विभक्तयुदात्तत्वम् । सत्यप्रसवाय सत्याभ्यनुज्ञानाय तिसृधन्वं शुष्कद्दतिश्च दक्षिणा । तिसृभिरिषुभिर्युक्तं धनुः तिसृधन्वम् । शुष्का केवला इतिश्शुष्कद्दतिः ॥
इत्यष्टमे एकोनविंशोनुवाक:
तस्मिन्नपराह्ने षड्भिः प्रयुजां हविभिर्यजते, तानि विदधातिआग्नेयमिति ॥ प्रयुजां हविर्यिक्ष्ये इति सङ्कल्पः । षड्ढविष्क एको यज्ञ इति आग्नेयेष्टयन्ते सत्यान् दूतान् दक्षिणाद्रव्यहस्तान्
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २०.]
भभास्करभाष्योपेता.
209
स्पत्यं चळं त्वाष्ट्रमष्टाकपालं वैश्वानरं द्वादशकपालं दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं नि
वंपति पौष्णं चरुं मैत्रं चरुं वारुणं त्यम् । चुरुम् । त्वाष्ट्रम् । अष्टाकपालमित्यष्टाकपालम् । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । दक्षिणः । रथवाहनवाह इति रथवाहन-वाहः । दाक्षिणा । सारस्वतम् । चुरुम् । निरिति । वपति । पौष्णम् । चुरुम् । मैत्रम् । चरुम् । वारुणम् । चुरुम् । क्षेत्रपत्यमिति क्षेत्रप्रतिराजभ्यः प्रहिणोति । 'अभ्यषिक्षि राजाऽभूवम् ' इति चावेदनं, आगतेषु दक्षिणाद्रव्याणि ऋत्विग्भ्य एव ददाति । ततस्सौम्यसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानराणि हवींषि । विश्वेषां नराणां सम्बन्धी वैश्वानरः । 'नरे संज्ञायाम्' इति दीर्घत्वम् । अत्र दक्षिणः दक्षिणतो युक्तः रथवाहनस्यासौ वाहो वाहकः गौर्दक्षिणा देया ॥
श्वोभूते सारस्वतादिभिः प्रयुजां हविभिर्यजते, तानि विदधाति-सारस्वतं चरुमित्यादि ॥ सारस्वतपोष्णमैत्रवारुणक्षेत्रपत्यादित्यानि हवींषि । अत्र उत्तरः उत्तरतो युक्तः रथवाहनवाहो बलीवर्दो दक्षिणा देया । 'आग्नेयमष्टाकपालं निर्वपति । तस्माच्छिशिरे कुरुपाञ्चालाः प्राञ्चो यान्ति '* इत्यादि ब्राह्मणम् ॥
*ब्रा. १-८-४.
IN
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
210
तैत्तिरीयसंहिता.
का. १. प्र. ८.
A
चरुं क्षैत्रपत्यं चरुमादित्यं चरुमुत्तरो रथवाहनवाहो दक्षिणा ॥ ३६॥
स्वाहीं त्वा स्वादुना तीव्रां तीनेणापत्यम् । चरुम् । आदित्यम् । चरुम् । उत्तर इत्युत् -तरः । रथवाहनवाह इति रथवाहन-वाहः । दक्षिणा ॥ ३६॥
आग्नेयः सौम्यं बार्हस्पत्यं चतु
स्त्रिशत् ॥ २० ॥ 'स्वाद्वीम् । त्वा । स्वादुनो । तीवाम् । तीवे
अथ राजसूयशेषः केशवपनीयोतिरात्रः, व्युष्टिढिरात्रः, अग्निष्टोमातिरात्रः, क्षत्राणां धृतिस्त्रिष्टोमोनिष्टोमश्चेति । सर्वोनुब्राह्मणेनावगन्तव्यः ॥ राजसूयस्समाप्तः ॥
इत्यष्टमे विशोनुवाकः.
-
'अथ राजसूयेनेष्ट्वा सौत्रामण्या यजेत, तामधिकृत्योच्यते । वैश्वदेवं काण्डम् । आसरेणावेक्षन्* सोमं सम्पादयति-स्वाहीमिति । इयं गायत्री, एकादशकः पादः, अभितस्सप्तकः ॥ सुराभिप्रायेणाह-स्वाही स्वादुरसां स्वादुना स्वादुरसेनानेन तीव्रा
*क. घ–णावोक्षन.
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २१.]
भभास्करभाष्योपैता.
211
मृाममृतेन सृजामि स५ सोमैन सोमौस्य॒श्विभ्यो पच्यस्व सरस्वत्यै पयस्वेन्द्राय सुत्राणे पच्यस्व
पुनातु ते परिस्रुतः सोमः सूर्य। अमृताम् । अमृतेन । सृजामि । समिति । सोमैन । सोमः । असि । अश्विभ्यामित्यश्चिभ्याम् । पयस्व । सरस्वत्यै । पयस्व । इन्द्रा
मुत्कृष्टां त्वां तीव्रणोत्कृष्टेनानेन । यद्वा-उत्कृष्टरसत्वं तीव्रत्वम् । तीव स्थौल्ये, औणादिको रप्रत्ययः । अमृतां अमृतत्वहेतुं त्वां अमृतेनामृतत्वहेतुनानेन सोमेन सोमसदृशेन प्रशस्तेन संसृजामि । पादादित्वान्न निहन्यते । सोममेवैनां करोति '* इत्यादिब्राह्मणम् । यद्वा-सम्यक् सृजामि सोमेन समायुत्य पादयामि । ओदनं करोमि ॥
'तामुपरिस्थितामभिमृशति-सोमोसीति ॥ सोमवत्प्रशस्तोसि । अश्विभ्यामश्व्यर्थं पच्यस्व सुरारूपेण । कर्मवद्भावात् यगात्मनेपदे, स्वयमेव पच्यस्वेति । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे । सुष्ठु त्रायते शत्रुभ्य इति सुत्रामा । ' आतो मनिन् ' इति मनिन् । 'एताभ्यो ह्येषा देवताभ्यः पच्यते '* इत्यादि ब्राह्मणम् । यहा-सोमोसि सोमसमो वा भव । पावनो भव । सुनोते क्रन् सुरा तत एव मन्प्रत्यये सोमः ॥
*त्रां. १.८०५,
ति-उत्पादयामि.
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
212
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
स्य दुहिता । वारेण शश्व॑ता तो।
वायुः पूतः पवित्रैण प्रत्यङ्ख्सोमो य। सुत्राम्ण इति सु-त्राम्णे। पयस्व । पुनातु । ते । परिस्रुतमिति परि-स्रुतम् । सोम॑म् । सूर्यस्य । दुहिता । वारैण । शश्वता । तनो । वायुः। ___ "सुरां पुनाति वालेन-पुनात्विति गायत्र्या ॥ हे इन्द्र तव ते तुभ्यं वा परित्रुतं परिस्रवणजन्मा सुरा परित्रुक् [त्] तस्मिन्यदा प्रत्रवति सा परित्रुक् [त्] भवति, तां पुनातु सोमं सोमीभूतां सोमवत्प्रशस्तभावमापन्नां सूर्यस्य दुहिता सूर्यो वरुण उच्यते, तस्य सुता वारुणी प्रसिद्धा सुरा । यद्वा--सूर्येण दोहनीया दुहिता करसंतापविशेषजन्मा सुराविशेषः । यद्वा-श्रद्धा सूर्यस्य दुहिता । उक्तं च शतपथे । सा पुनातु वारेण वालेन । कपिलादित्वाल्लत्वविकल्पः । शश्वता नित्येन तना विस्तीर्णेन । तृतीयायाः ‘सुपां सुलुक् ' इत्याकारः । यद्वा-शश्वता वारेण । कालेन पुनातु नित्यं पुनात्विति यावत् । तना सूर्यस्य दुहिता । पचाद्यचि एषोदरादिष्टव्यः । यहा-तनेति निपातः नित्ये वर्त ते शश्वता अविनाशेन वालेन नित्यं पुनात्विति । निपातनादाद्युदात्तत्वम् । यद्वा-शश्वतातना सदातनेनेत्यर्थः । शश्वतेत्याकारान्तो निपातितः । तेनाव्ययलक्षणः ट्युत्प्रत्ययः ‘प्युट्युलौ तुच' इति । प्रकृतिप्रत्यययोश्च पृथक्पदत्वं दृश्यते, यथा--' मा च ते ख्या स्म तीरिषत् '* इति ॥ ___ 'सोमातिपवितस्य सोमवामिनो वा पुनाति-वायुरिति गाय
*आ. १.२७.
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. २१.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अति॑द्रुतः । इन्द्र॑स्य॒ यु॒ज्य॒स्सखा॑ । कु॒विद॒ङ्ग यव॑मन्त॒यव॑ चि॒द्यथा॒
SEX
213
I
पू॒तः । प॒वित्रे॑ण । प्र॒त्यङ् । सोम॑ः । अति॑द्रुत॒ इत्यति॑–द्रुत॒ः । इन्द्र॑स्य । यु॒ज्य॑ः । सखा॑ । 'कुवित् । अ॒ङ्ग । यव॑मन्त॒ इति॒ यत्र॑ म॒न्त॒ः । यव॑म् । ।
1
For Private And Personal Use Only
त्र्या च ॥ पवित्रेणानेन पूतस्सोमः इन्द्रस्य युज्यः सखा । युजि साधुर्युज्यः युक्तस्सखा । ऐन्द्रान्नवायवादिषु सहपानभोजनत्वात्सोमविशेषणमिदम् । स सोमो वायुः वायुसदृशः वायुवत्स्वस्थानचलितः प्रत्यङ्गतिकूलो घनः । अतिद्रुतः अधस्ताद्वतः अतिगतो वा । यद्वा -- वायुरिति । 'सुपां सुलुक्' इति तृतीयायास्स्वादेशः । वायुना प्रत्यङ्गतिद्रुतः अतीतः तमेतेन पवनेन स्वस्थानस्थं करोमीति शेषः । एवमनेन कर्मणा स्वस्थानस्थित एव भवतीति । अपरा योजना - वायुश्शरीरस्थः प्राणः पवित्रेण पावनेन सोमेन पीतेन पूतः प्रथमं शोधितः इन्द्रस्य युज्यस्सखा स प्रत्यङ् प्रतीपमतिद्रुतः स्वस्थानात्पीडितोतिक्रम्य निर्गतः सोमश्च सोतिद्रुतः । यद्वापूर्ववत्तृतीयायास्स्वादेशः । अनेन सोमेन अनेन सोमेन स वायुरतिद्रुतः । यद्वा — सोमश्च वायुश्चेति तदुभयमनेन कर्मणा स्वस्थानस्थं भवति ॥
" सुराग्रहान्गृह्णाति — कुविदङ्गेति त्रिष्टुभा ॥ कुविदिति बहुप्रसिद्धानुवादे । अङ्गेत्यप्रातिलोम्ये बहुप्रसिद्धमेतत् सर्वानुकूलमिति द्योतयतः । किम्पुनस्तत् ? आह— यवमन्तः बहुयवाः । यवग्रहणेन यवितव्या यवमुद्गत्रीहिगोधूमादयो धान्यविशेषा गृह्यन्ते । भूम्नि मतुप् । 'यथा चित्' इति द्वे अप्युपमानार्थे, एकाने
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
214
तैत्तिरीयसीहता.
का. १. प्र.८.
दान्त्यनुपूर्व वियूर्य । इहेहैषां कृणु
त भोजनानि ये बहिषो नमोवृचित् । या । दान्ति । अनुपूर्वमित्यनु-पूर्वम् । वियूयेति वि-यूर्य । इहेहेतीह-इह । एषाम् । कृणुत । भोज॑नानि । ये । बर्हिषः । नमौवृक्तिकोपमेयत्वादुपमायाः । यवमिति जातावेकवचनम् । अयमर्थःयथा यवादिबहुधान्यवन्तो यवादीन् सहोत्पद्यमानाननुपूर्व परिपाट्या वियूय पृथक्कृत्य दान्ति पृथक्वेन स्थापयन्ति, परस्परं काण्डपलालादिभ्यो वा । दा प्लवने, आदादिकः । यवमन्तो यवं यथा तुषकणादिभ्यः पृथक्कृत्य तानि शोधयन्ति । दैप् शोधने, भौवादिकः, 'बहुलं छन्दसि' इति शपो लुक् । तथा यूयमपि इहेह एषां भोजनानि कृणुत अस्वादुभूतं तुषादिकं प्रथकृत्य भोजनानि भोक्तव्यानि स्वादूनि कृणुत उत्पाद्य धारयत । इहेहेति वीप्सा । सर्वत्र स्थानेस्थाने गृहेगृहे लोकेलोके वा । 'अनुदात्तं च' इति द्वितीयस्य निघातः । वियूयेति यौतेर्त्यपि छान्दसो दीर्घः । उक्तमेषां भोजनानि कृणुतेति, केषामित्याह -ये बर्हिषो यज्ञस्य नमोवृक्ति नमस्कारनाशनं सान्नस्य[साङ्गस्य नाशनं न जग्मुर्न गताः ये यज्ञस्य नमस्कारादिकं न नाशयन्ति अस्माकमुपकारिणः तेषां कृणुत । ये पुनर्नाशयन्ति ते बनेन विनाश्यन्ताम् । यथोक्तं 'नमोवृक्तिमेवैषां वृते'* इति । नमश्शब्दे उर्यादिगतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् ॥
*सं. ३.१.३०
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. २१.]
www. kobatirth.org
भास्करभाष्योपेता.
-
क्तं न ज॒ग्मुः । आ॒श्वि॒नं धूम्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भमै - न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒* द्वादशकपालं वारुणं दर्शकपात्रं ल॒ सोम॑प्रतीकाः पितरस्तृप्णुत
Acharya Shri Kailassagarsuri Gyanmandir
6
मिति॒ नम॑ः वृ॒क्ति॒म् । न । ज॒ग्मुः । आ॒श्वा॒नम् । धूम्रम् । एति॑ । लभते । सार॒स्व॒तम् । मे॒षम् । ऐ॒न्द्रम् । ऋ॒ष॒भम् । 'ऐन्द्रम् । एकदशकपाल॒मित्येका॑दश - पाल॒म् । निरिति॑ । प॒ति॒ । सावित्रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - पाल॒म् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ क॒पाल॒म् । सोम॑प्रती इति॒ सोम॑ प्र॒तीकाः । पितरः । तृष्णु
I
।
-
215
" अथ त्रीन् पशून् विदधाति - आश्विनमिति ॥ आश्विनं धूम्रललाममालभते । सारस्वतं सरस्वत्यै मेषम् । ऐन्द्रमृषभम् । सुराग्रहाच त्रयो भवन्ति आश्विनसारस्वतैन्द्राः ॥
" अथ त्रीन् पुरोडाशान्विदधाति --- ऐन्द्रमेकादशकपालमिति ॥ ऐन्द्र सावित्रवारुणाः ॥
For Private And Personal Use Only
अथ शतातृष्णायां स्थाल्यां सुराशेषमवनयति सोमप्रतीका इति ॥ सोमप्रतीकाः सोमः प्रतीकः उपक्रमो येषां ते । हे सोमप्रभृतयः पितरस्तृप्णुत अनेन सुराशेषेण तृप्यत । व्यत्य
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
216
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
वर्डवा दक्षिणा ॥ ३७॥
महित्वं
अनविष्णू महि॒ त वी॒तं घृ॒तस्य॒ गुह्य॑नि॒ नाम॑ । दर्भेद
I
त॒ । वड॑बा । दक्षिणा ॥ ३७ ॥ भोज॑नानि॒ षड्şशतिश्च ॥ २१ ॥ 'विष्णू इत्य- वि॒ष्णू । महि॑ । तत् । वाम् । म॒हि॒त्वमिति॑ महि-त्वम् । वीतम् । घृतस्य॑ । गुह्यनि । नाम॑ । दमे॑द्म॒ इति॒ दमे॑ द॒मे॒ । स॒प्त ।
[का. १. प्र. ८.
येन भ्रुः । अस्मिन् कर्मणि वडबा अश्वा दक्षिणा । 'उत वा एषाचं सूते ' इति ब्राह्मणम् ॥
सौत्रामणी समाप्ता ॥
इत्यष्टमे एकविंशोनुवाकः.
For Private And Personal Use Only
'अथ याज्याकाण्डं वैश्वदेवम् । तत्र ' आनावैष्णवमेकादशपालं निर्वपेदभिचरन्त्सरस्वत्याज्यभागा स्याद्वार्हस्पत्यश्वरुः इत्यस्यानावैष्णवस्य पुरोनुवाक्या— अभाविष्णू महीति त्रिष्टुप् ॥ हे अम्नाविष्णू महि महत् महनीयं पूजनीयम् । ' इन् सर्वधातुभ्यः ' इति महेरिन् । तत् वक्ष्यमाणं वां युवयोः महित्वं माहात्म्यं ततो युवां वीतं घृतस्य गुह्यानि नाम । 'सुपां सुलुक्' इति
*बा. १-८-६-,
†सं. २-२-९.
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
217
मे सप्त रत्ना दाना प्रति वां जिह्वा घृतमा चरण्येत् । अनाविष्णू महि
धाम प्रियं वो वीथो घृतस्य गुह्या रत्ना । दाना । प्रतीति । वाम् । जिह्वा । घृतम् । एति । चरण्यत् । अग्नाविष्णू इत्यना-विष्णू । महि । धाम । प्रियम् । वाम् । वीथः । घृतस्य ।
शसो लुक् । आज्यसान्नाय्यपशुपुरोडाशादिगुह्यनामवन्ति घृतसम्बन्धीनि वस्तून्यश्नीतम् । वी गत्यादिषु । पादादित्वान्न निहन्यते । प्रति प्रत्येकं वां युवयोः दमेदमे गृहेगृहे सर्वेषु यज्ञगृहेषु । 'अनुदात्तं च ' इति द्वितीयस्यानुदात्तत्वम् । सप्त सृप्तानि सप्तसङ्ग्यानि वा अर्चीषि रत्ना रत्नानि रमणीयानि । 'शेश्छन्दसि' इति लोपः । दधाना । दधानौ सन्तौ । 'सुपां सुलुक् ' इति द्विवचनस्याकारः । दधानौ वीतमिति । किञ्च-प्रति प्रत्येकं वां युवयोः जिह्वा घृतमाचरण्येत् आभिमुख्येन प्राप्नोतु भक्षयत्वित्यर्थः । एतद्वां महिमेति पूर्वेणान्वीयते । चरण गतौ, कण्ड्वादिः ॥
तत्रैव याज्या-अनाविष्णू इति त्रिष्टुप् ॥ हे अनाविष्णू वां युवयोः धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियमिष्टं युवयोः । किञ्च-वीथो घृतस्य गुह्या गुह्यानि स्वरूपाणि चरुपुरोडाशरूपाणि । पूर्ववच्छेर्लोपः । जुषाणा जुषमाणौ प्रीय. माणौ (अग्नीयः) [शपश्श्लुः । पूर्ववदाकारः । दमेदमे । गतम् । मुष्टुतीश्शोभनस्तुतिकाः गिरः वावृधाना वावृधानौ वर्धयन्तौ दधानौ । यहा-~-सुष्टुतीः क्रिया वर्धयन्तौ । ऋत्विगादिना क्विन् । प्रव
2n
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
218
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
1
जुषा॒णा । दमे॑दमे सुष्टुतीवी॑वृधाना प्रत वा॑ जि॒ह्वा घृ॒तमुञ्च॑रण्येत् । प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वाजिनी -
[का. १. प्र. ८.
I
1
1
गुह्य । जुषा॒णा । दमे॑दम॒ इति॒ दमे॑ द॒मे॒ । सु॒ष्टुतीरिति॑ सु- स्तु॒तीः । वा॒वृधा॒ना । प्रतीति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । उदिति॑ । च॒र॒ण्ये॒त् । प्रेति॑ । न॒ः । दे॒वी । सर॑स्वती । वाजो॑भिः । वा॒जिनी॑व॒तीति॑ वा॒
1
1
1
1
"
र्तयन्तौ । अन्तर्भावितण्यर्थाद्वृधेर्लट् शानच् ' बहुलं छन्दसि' इति शपश्शु, 'तुजादीनाम् ' इत्यभ्यासस्य दीर्घत्वम्, 'छन्दस्युभयथा ' इत्यार्धधातुकत्वाल्लसार्वधातुकत्वाभावः । छान्दसो वा लिटः कानजादेशः ; ताच्छीलिको वा चानशू । यस्मादेवं तस्माद्वां युवयोः जिह्वा प्रत्येकं घृतमुच्चरण्येत् प्राप्नोतु भक्षयतु |
*सं. २-२-९.
'तत्रैव ' सरस्वत्याज्यभागा ' इत्यत्र पुरोनुवाक्या -प्रण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैनस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यतेवाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्गाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा --- अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । ' उपसर्गाद्बहुलम् ' इति नसो
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.].
भभास्करभाष्योपेता.
219
वती। धीनामवित्रयवतु । आ नों दिवो बृहतः ॥ ३८ ॥ पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं
देवी जुजुषाणा घृताची शग्मां नोजिनीं-वती । धीनाम् । अवित्री । अवतु। एति । नः । दिवः । बृहतः ॥ ३८ ॥ पर्वतात् । एति । सरस्वती । यजता । गन्तु । यज्ञम् । हव॑म् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । णत्वम् । धीनामिति । छान्दसो नुट् , ' नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥
"तत्रैव याज्या--आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यनेः क्तिच् [क्तः]। दिवः धुलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्छतु । छान्दसश्शपो लुक् । किञ्च-बृहतो महतः आप पर्वतादागच्छतु प्रकृष्टाद्विषमाञ्च प्रदेशादागच्छत्वित्यर्थः । किञ्च–हवमस्माकमाह्वानम् । 'भावेनुपसर्गस्य ' इत्यप् , सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । शग्मां सुखां समर्था वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि ‘शतुरनुमः' इति नद्या उदात्तत्वम् ॥
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
220
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
वाचमुग़ती शृणोतु । बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे । एवा पित्रे विश्वदै
वाय वृष्ण यज्ञैविधेम नमसा हविवाचम् । उग़ती । शृणोतु । बृहस्पते । जुषस्व । नः। हव्यानि । विश्वदेव्यति विश्व-देव्य । रास्वं । रत्नानि । दाशुषे । "एवा । पित्रे । विश्वदेवायेति विश्व-देवाय । वृष्णे । य॒ज्ञैः । विधेम । नम॑सा ।
अथ तत्रैव ‘बार्हस्पत्यश्चरुः '* इत्येतस्य पुरोनुवाक्याबृहस्पत इति गायत्री ॥ हे बृहस्पते विश्वदेव्य विश्वेभ्यो देवेभ्यो हित । गवादिष्टव्यः । अस्माकं हव्यानि जुषस्व सेवस्व । यद्वा-बृहस्पते बृहतां पते ब्रह्मन् विश्वदेव्य विश्वदेवमय हव्यानि जुषस्व सेवस्व आमन्त्रितस्य विद्यमानवत्वादाख्यातस्य निघाताभावे अदुपदेशालसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । सेवित्वा च दाशुषे तद्दत्तवते अस्मै यजमानाय रत्नानि रमणीयानि रास्व देहि । रातेश्छान्दसमनुदात्तत्वम्, तेनात्मनेपदम्, सार्वधातुकानुदात्तत्वं च । 'दाश्वान् साहान् ' इति दाशेः क्वसुन्निपात्यते ॥
तत्रैव याज्या-एवा पित्र इति त्रिष्टुप् ॥ एवमेव । लुगपवादस्सो देशः । पित्रे पात्रे रक्षित्रे विश्वदेवाय विश्वे देवा अस्य सन्तीति विश्वेपि देवा अस्याज्ञां कुर्वन्तीति । 'बहुव्रीहौ
*सं. २.२.९,
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
221
भिः । बृहस्पते सुप्रजा वीरवन्तो वयडू स्याम पतयो रयीणाम् । बृहस्पते अति यर्यो अरौद्दयुमढि
भाति ऋतुमजनेषु। यहीदयच्छवसा हुविभिीरति हविः-भिः । बृहस्पते । सुप्र॒जा इति सु-प्रजाः । वीरवन्त इति वीर-वन्तः । वयम् । स्याम । पतयः । रयीणाम् । 'बृहस्पते । अतीति । यत् । अर्यः । अहा॑त् । धुमदिति धु-मत् । विक्षातीति वि-भाति । क्रतुमदिति कतु-मत् । जनैषु ।
विश्वं संज्ञायाम् ' इति विश्वशब्दस्यान्तोदात्तत्वम् । वृष्णे वर्षित्रे । 'क्रियाग्रहणं कर्तव्यम् ' इति कर्मणस्सम्प्रदानत्वाच्चतुर्थी । इमं देवं यज्ञैविधेम परिचरेम । विध विधाने, तौदादिकः । नमसा नमस्कारेण हविभिश्च चर्वादिभिः हे बृहस्पते । किमर्थमिति चेत् ? सुप्रजाः शोभनपुत्रपौत्राः वीरवन्तोन्यैश्च शूरैश्च तद्वन्तः रयीणां धनानां च पतयस्स्याम भवेमेत्येवमर्थं परिचरेम । 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ।।
'तत्रैव याज्या विकल्प्यते-बृहस्पत इति त्रिष्टुप् ॥ हे बृहस्पते अर्यस्स्वामी विद्वानाजा वा । यद्दविणं अत्यहाँत् अन्यानतिक्रम्य लब्धुमर्हति । यद्वा-यत् येन विशिष्टेन धनेन घुमदीप्तिमत् ऋतुमत्स्वाइन्नभोगादिक्रियावत् यथा तथा जनेषु विभाति विशेषेण भाति । किञ्च-यच्च धनं शवसा बलेन अन्नेन वा
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
222
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
॥३९॥ ऋत॒प्र॒जात॒ तद॒स्मासु द्रविणं धेहि चि॒त्रम् । आ नो मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजा
यत् । दी॒दय॑त् । शव॑सा ॥ ३९ ॥ ऋ॒तप्र॒जातेत्यृत - प्र॒जात॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒ह । चि॒त्रम् । एति॑ । न॒ः । मित्रावरुणेति॑ मित्रा-वरुणा । धृतैः । गव्यू॑तिम् । उ॒क्षत॒म् । मध्वः॑ । रजा
I
[ का . १. प्र. ८.
*सं. २-२-९,
---
दीदयत् दीप्यते शवसो हेतुभूतं भवत् लोके पूज्यते । दीदितिदीप्तिकर्मा, छान्दसः लेट्यडागमः, धातोरन्तोदात्तत्वम् । हे ऋतप्रजात सत्यप्रभव तत्तादृशं चित्रं चायनीयं प्रार्थनीयं द्रविण - मस्मासु धेहि स्थापय देहि वा ॥
For Private And Personal Use Only
-
।
" मैत्रावरुणमेककपालं निर्वपेद्वशायै काले ' इत्यस्य पुरोनुवाक्या — आ न इति गायत्री ॥ हे मित्रावरुणा मित्रावरुणौ । पूर्ववदाकारः । घृतैरुदकैः गव्यूतिं गोप्रचारम् । गावो यूयन्ते मिश्रयन्तेस्यामित्यधिकरणे क्तिन्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ' गोर्यूतौ छन्दसि' इत्यवादेशः । उपलक्षणं चैतत् । सर्वमप्यस्मदीयं क्षेत्रमोक्षतं आसिञ्चतं समन्तादभिवर्षतम् । यद्वागव्यूतिं व्रजं घृतैर्धृतदुग्धाभिस्समन्तादुक्षतं बहुदोग्ध्रीकं कुरुतम् । किञ्च - हे सुक्रतू शोभनकर्माणी शोभनप्रज्ञानौ वा मध्वा मधुना मधुरसेन जलेन घृतेनैव वा रजांसि लोकान् सर्वानपि समन्तादुक्षतमित्येव ॥
-
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
223
सि सुक्रतू । प्र बाहवा सिसृतं जीवसे न आ नो गव्यूंतिमुक्षतं घृतेन।
आ नो जनै श्रवयतं युवाना श्रुतं सि । सुक्रतू इति सु-ऋतू । 'प्रेति । बाहर्वा । सिसृतम् । जीवसे । नः। एति । नः। गव्यूतिम् । उक्षतम् । घृतेन । एति । नः । जनै । श्रवयतम्। युवाना । श्रुतम् । मे। मित्रावरुणेति मित्रा-वरु
-
-
-
-
तत्रैव याज्या-प्र बाहवेति त्रिष्टुप् ॥ बाहोर्बलं बाहुशब्देनोच्यते । अर्श आदित्वादच् । बाहवा बाहवौ बाहुबलवन्तौ युवाम् । छान्दसं प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रसिसृतमागच्छतम् । यहा-बाहवा बाहुबलेन सह बाहुबलवन्तावागच्छतम् । तृतीयैकवचनस्य नाभावाभावे गुणश्छान्दसः । किमर्थं ? नोस्मान् जीवसे जीवयितुम् । 'तुमर्थे सेसेन् ' इत्यसेप्रत्ययः । अस्माकं वा जीवसे जीवनाय । असुन्याद्युदात्तत्वाभावश्छान्दसः । आगत्य च नोस्माकं गव्यूति घृतेन समन्तादुक्षतमिति गतम् । किञ्चनोस्मान् जने जनेषु जनपदेषु समन्ताच्छ्रावयतम् । यद्वा-अस्माकं जनपदेषु युवयोर्बाहुबलं ख्यापयतम् । शृणोतेणिचि वृद्ध्यभावश्चान्दसः । हे युवाना युवानौ नित्यतरुणौ मिश्रितौ वा । पूर्ववदाकारः । हे मित्रावरुणा मित्रावरुणौ इमा इमान् अस्मदीयान् हवा हवान् आह्वानानि । पूर्ववच्छस आकारः, ह्वयतेः पूर्ववदप्सम्प्रसारणं च । श्रुतं शृणुतम् । शपो लुक्, पादादित्वान्न निहन्यते ॥ .
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
224
www. kobatirth.org
तैत्तिरीयसंहिता.
मै मित्रावरुणा हवे॒मा । अ॒ग्निं वः॑ पू॒र्व्यं ति॒रा दे॒वमी॑ते॒ वसू॑नाम् । स॒प॒र्यन्त॑ः पुरुप्रि॒यं मि॒त्रं न क्षेत्र॒साध॑सम् । म॒क्षू दे॒वव॑तो॒ रथ॑ः ॥ ४० ॥
1
*घ.
Acharya Shri Kailassagarsuri Gyanmandir
10
ण॒ हवा॑ । इ॒मा । "अ॒ग्निम् | वः । पूर्व्यम् । गरा । दे॒वम् | ईडे | वसू॑नाम् । स॒प॒र्यन्त॑ः । पुरुप्रि॒यमिति॑ पुरु - प्रि॒यम् । मि॒त्रम् । न । क्षेत्र॒साध॑स॒मिति॑ क्षेत्र - साध॑सम् । "म॒क्षु । दे॒वव॑त॒ इति॑ दे॒व -
11
[का. १. प्र. ८.
-
10 अत्र मैत्रावरुणसोमा रौद्रयोर्मव्ये कर्मान्तरं न श्रूयते, तेन लिङ्गकमाभ्यां याज्यार्थतायामसत्यां सोमारौद्रादिषु सामिधेन्यादिषु इतः परं काचिदृचो विनियुज्यन्ते ; यथासम्भवं । द्रष्टव्याः तत्र - अव इत्यनुष्टुप् ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं अग्निं पूर्व्यं पूर्वैः कृतं पूर्वैराराधितं ते यौ [तया] च* गिरा स्तुत्या देवमीडे याचे । यद्वा — गिरा स्तोत्रेण स्तौमि । वसूनाम् । चतुर्थ्यर्थे षष्ठी । वस्वर्थं सपर्यन्तः पूजयन्तः । सपर पूजायाम्, कण्ड्वादिः । पूजार्थमेकस्मिन् बहुवचनं तदा ईडे इति व्यत्यये - नैकवचनम् । यद्वा - हे सपर्यन्तः । व्यत्ययेनामन्त्रिताद्युदात्तत्वम्, रभावः औणादिको वा, वसन्तादिवत् झ । सपर्यन्तोहमीडे । अग्निर्विशेष्यते—- पुरुप्रियं बहूनां प्रियं मित्रं न मित्रमिव क्षेत्रस्य साधयितारम् ॥
"तत्र चतस्रः पङ्कयः पञ्चपादाः । 'देवानां य इन्मनः '
... राराधितं यौ च.
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भभास्करभाष्योपेता.
225
शूरॊ वा पृत्सु कासु चित् । देवानां य इन्मनो यजमान इय॑क्षत्यभीद
यज्वनो भुवत् । न यजमान रिष्यवतः। रथः ॥ ४० ॥ शूरः । वा । पृत्स्विति पृत्-तु । काहुँ । चित् । देवानाम् । यः । इत् । मनः । यज॑मानः । इय॑क्षति । अभीति । इत् । अयज्वनः । भुवत् । “न । यजमान । रिष्यसि । इति पादत्रयं सर्वास्वनुषज्यते । तत्र हेढे सोमारोद्रे-मश्वित्यादि । मक्षु शीघ्रम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । देववतः यज्वनः । स हि देववान्, देवानिष्टवान् तैस्तद्वान् भवति । रथः स रथः शीघ्रो भवति शीघ्रं गच्छति निस्सङ्गः पृत्सु सङ्गामेषु शूरो वा शूर इव । वाशब्द उपमार्थीयः । यथा शूरो विक्रान्तः पुरुषः कासुचित्पत्सु निस्सङ्गश्शीघ्रं गच्छति एवं देववतो रथः । यद्वा-शूर इति षष्ठयर्थे प्रथमा । शूरस्येव रथो देववतश्शीघ्रं गच्छतीति । कः पुनरसौ देववानित्याह-य एव देवानाम्मनो भवति, यमेव देवा मन्यन्ते, देवानेव वा यो मन्यते । ईदृशो यो यजमानः इयक्षति पुनर्देवान्यष्टुमिच्छति । आदिवर्णलोपश्चान्दसः । किञ्च-अयज्वनः अयजमानान् अभिभुक्त् अभिभवदेव । तस्माद्यमप्येवमर्थं यजामह इति । भवतेलेटि शपो लुक्, 'लेटोडाटौ' इत्यडागमः, 'भू सुवोस्तिङि' इति गुणाभावः ॥ 12अथ द्वितीया-हे यजमान इष्टयादीन् कुर्वाण त्वं न रिष्यसि
28
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
226
तैत्तिरीयसंहिता.
[का. १. प्र..
स न सुन्वान न देवयो । असदत्र सुवीर्यंत त्यदाश्वश्वियम् । नकि
ष्टं कर्मणा नगन्न प्र योपन्न योषति। न।सुन्वान । न । देवयो इति देव-यो। असत् । अत्र । सुवीर्यमिति सु-वीर्यम् । उत । त्यत् । आश्ववियमित्याशु-अश्वियम् । “नकिः । तम् । कर्मणा । नशत् । न । प्रेति । योषत् । न । योन हिंस्य असि । हे सुन्धान सोमानाहरन् त्वमपि न रिष्यसि । हे देवयो देवानात्मन इच्छन् पाकयज्ञादिभिः प्रचरन् त्वमपि न रिष्यसि । 'न छन्दस्यपुत्रस्य ' इतीत्वाभावः, 'क्याच्छन्दसि ' इत्युप्रत्ययः । किं कारणमित्याह-देवानां य इन्मन इत्यनुषज्यते । अयज्वानस्सोपद्रवा भवन्तीति शेषः ॥
1 अथ तृतीया-असदिति ॥ असद्भवेत् । अस्तेर्लेट्यडागमः। अत्र वक्ष्यमाणे सुवीर्य शोभनवीर्य वलं धनं वा पुरुष भवति । 'वीरवीरों च' इत्युत्तरपदान्तोदात्तत्वम् । उत अपि च त्यत् तदेव आश्वश्वियं आशुना अश्वसमूहेन युक्तं भवति । 'केशाश्वाम्यां' इति छः, छान्दसं ह्रस्वत्वं, 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । उपलक्षणं चैतत् . हास्तिकादीनाम् । अत्रेत्युक्तम्, कुत्रेत्याह-देवानां य इन्मन इत्यनुषज्यते । अयज्वानो निश्श्रीका भवन्तीति शेषः ॥ __“अथ चतुर्थी-नकिरिति ॥ तमिति प्रथमास्थाने द्वितीया । स खलु कर्मणा धर्मेण नशत् नश्यति न दुःखाभिभूतो भवति ।
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
महभास्करभाष्योपैता.
221
उप क्षरन्ति सिन्धवो मयोभुवं ईजानं चं यक्ष्यमाणं च धेनवः । पृणन्तं च परिं च ॥ ४१ ॥ श्रव
स्यौ घृतस्य धारा उप यन्ति दिपति । उपेति । क्षरन्ति । सिन्धवः । मयोभुव इति मयः-भुवः । ईजानम् । च । यक्ष्यमाणम् । च । धेनवः । पृणन्तम् । च । पपुरिम् । च । ॥ ११ ॥ श्रवस्यवः । घृतस्य॑ । धाराः । उपेति ।
पूर्वजन्मकृतेन पापेन कर्मणा न बाध्यते । नशेलेंटि व्यत्ययेन शप् । केचिदाहुः-कर्मणेति प्रथमैकवचनत्य लुगपवादः ‘सुपां सुलुक्' इत्याकारः । नशेान्ताल्लेटि 'बहुलं संज्ञाछन्दोः ' इति णिलुक् । ईजानमिष्टवन्तं देवान् । यजेः 'लिटः कानज्वा' इति कानच् । यक्ष्यमाणं च अचिराद्यक्ष्यमाणं यष्टुं कृताध्यवसायमिति । धेनवः देवान् प्रीणयत्यः एणन्तञ्च श्राद्धेन पितॄन प्रीणयन्तम् । ट प्रीती, श्नम् च । पपुरिञ्च पितॄणां प्रीणनशीलं च न एणन्तमेव । ' आढगमहनः ' इति किन्प्रत्ययः । न केवलमीनानं यक्ष्यमाणमेव, अपि तु एणन्तं च पपुरि चेति । प्रासङ्गिकी वृत्तप्रशंसा, इष्टापूर्तकारिणां प्रशंसनात् । तहते कर्मण्यस्य विनियोगो द्रष्टव्यः । श्रवस्यवः, श्रवोन्नं तदिच्छन्त्यः अन्नयुक्ता इत्यर्थः । ‘क्याच्छन्दसि' इत्युप्रत्ययः । काः पुनस्ता इत्याहघृतस्य धारा अविच्छिन्नाः प्रवाहाः यथोक्तस्वभावाः यथोक्त
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
228
तैत्तिरीयसंहिता.
का. १. प्र. ८.
श्वतः । सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बधियां निर्ऋतिं पराचैः कुयन्ति । विश्वतः । "सोद्रेिति सोमा-रुद्रा । वीति । वृहतम् । विषूचीम् । अर्मीवा । या।नः। गर्यम् । आविवेशेत्या-विवेश । आरे । बाधेथाम् । निरतिमिति निः-ऋतिम् । पराचैः । कृतम् ।
लक्षणान् पुरुषान् उपक्षरन्ति । अपि च उपयन्ति विश्वतः सर्वाभ्यो दिग्भ्य उपागच्छन्ति ॥
15 यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सोमारौद्रं चकै निर्व पेत् ' * इत्यस्य पुरोनुवाक्या-सोमारुद्रा वि वृहतमिति त्रिष्टुप् ॥ हे सोमारुद्रा सोमारुद्रौ । पूर्ववदानङ्, आकारश्च । विवृहतम् । वृहू उद्यमने, तौदादिकः । विषूची विष्वग्गमनाम् । कामित्याहया अमीवा रोगस्तेजोहानिरूपः नोस्माकं गयं गृहं आविवेश । किञ्च-आरे दूरे बाधेयां गमयतं, गमयित्वा नाशयतं, निति निकृष्टां गतिं निकृष्टगमनहेतुं पापम् । 'पातौ च ' इति गतेः प्रकृतिस्वरत्वम्, प्रादिसमासो वा । पराचैः परावृत्तिभिर्गमनैः । यथा पुनरस्मत्पार्श्व नागच्छति तथा बाधेथाम् । निपातोयं यथा उच्चैः नीचैः । एवादित्वादन्तोदात्तत्वम् । किञ्च-चेदर्थे चि
-
*सं. २.२.१..
क. घ. म-पाप्रपादित्वा.
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
भास्करभाष्योपेता.
च्छब्दः
अनु. २२.]
16
तं चि॒देन॒ प्रम॑मुक्तम॒स्मत् । सोमा॑रु॒द्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मुञ्चत॑ यन्नो॒ अस्ति त॒नूषु॑ ब॒द्धं कृ॒तमेनो अ॒स्मत् । सोमा॑पू॒षण॒ जन॑ना चि॒त । एन॑ः । प्रेति॑ । सुमुक्तम् । अस्मत् । "सोमा॑रु॒द्रेति॒ सोमा॑ रु॒द्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इर्त । विश्वा॑ । त॒नूषु॑ । भेष॒जानि॑ । धूत॒म् । अवेति॑ । स्य॒त॒म् । मुञ्चत॑म् । यत् । न॒ः । अस्ति॑ि । त॒नूषु॑ । बृद्धम् । कृ॒तम् । एन॑ः । अ॒स्मत् । "सोमा॑पू॒ष॒णेति॒ सोमः॑ पू॒षणा । जन॑ना ।
1
17
9.-
Acharya Shri Kailassagarsuri Gyanmandir
। एनः अस्माभिः कृतं चेदस्मदस्मत्तः अस्मत्सकाशात्प्रमुमुक्तं प्रकर्षेण मोचयतम् । शपश्श्लुः ॥
229
For Private And Personal Use Only
10 तंत्रैव याज्या - सोमारुद्रा युवमिति त्रिष्टुप् ॥ हें सोमारुद्रा युवं युवां एतानि भेषजानि यानि लोके सन्ति तानि विश्वा विश्वानि अस्मे अस्माकम् । 'सुपां सुलुक्' इति शे आदेशः । तनू पु शरीरेषु धत्तं स्थापयतं दत्तं वा । किञ्च— नः अस्माकं तनूषु बद्धं यदस्माभिः कृतं एनः पापमस्ति तत्प्रथमं तावदस्मत् अस्मत्तः मुञ्चतं विश्लेषयितम् । तिङः परत्वान्न निहन्यते । ततो मुक्ता तदवस्यतं अवसाययितं विनाशयितम् । न इत्यस्य प्रकृत्यान्तःपादम् ' इति प्रकृतिभावः ॥
6
17 यदि विभीयाश्चर्मा भविष्यामीति सोमापोष्णं चरुं निर्व
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
230
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८.
रय॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒प॑ दे॒वा अ॑कृ॒ण॒न्न॒मृत॑स्य॒ नाभि॑म् । इ॒मो॑ दे॒वौ जाय॑मानौ जुषन्त॒मौ
1
1
1
रयी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृथि॒व्याः । ऋ॒तौ । विश्व॑स्य । भुव॑नस्य । ग॒षौ । दे॒वाः । अ॒कृ॒ण्व॒न्न् । अ॒मृत॑स्य । नाभि॑म् । " इ॒मौ । दे॒वौ । जाय॑मानौ । जुष॒न्त॒ । इ॒मौ । तमासि ।
1
|
। गुहताम् ।
पेत् '* इत्यस्य पुरोनुवाक्या – सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । नामन्यतरस्यां ' इति नाम उदात्तत्वम् |
"
दिवश्च ष्टथिव्याश्च जनयितारौ । ' ऊडिदम्' इति दिवो विभ तिरुदात्ता । उदात्तयणः' इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । ईदृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभि नहनौ बन्धन ॥
For Private And Personal Use Only
" तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुपन्त अजुषन्त सेवितवन्तः सर्वे देव: । ' बहुलं छन्दस्यमाङ्योगेपिं' इत्यडभावः । किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । ' शेश्छन्दसि ' +तं - नदी.
*सं. २-२-१०.
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २२.]
भट्टभास्करभाष्योपेता.
231
तमा सि गूहतामजुष्टा । आभ्यामिन्द्रः पक्कमामास्वन्तस्सोमापूष
भ्यो जनदुस्रियांसु ॥ ४२ ॥ अर्जुष्टा । आभ्याम् । इन्द्रः । पक्कम् । आमासु । अन्तः । सोमापूषभ्यामिति सोमापूष-भ्याम् । जनत् । उस्रियासु ॥ ४२ ॥
बृहतशवसा रथः पपुरिं च दिवो
जनना पञ्चविशतिश्च ॥२२॥ अनुमत्या आग्नेयमैन्द्राग्नमग्नये सोमाय प्रतिपूरुषमैन्द्राग्नं धात्रे बारहस्पत्यमग्नयेथेतो देवीस्समिधः सोमस्येन्द्रस्य मित्र आग्नेय५ सद्य अग्नेि
इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितौ । पूर्ववदाकारः । गृहतामनाशयताम् । छान्दसो लिङ्, 'उदुपधाया गोहः ' । यद्वा-इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडथै लिङ्। किञ्च-आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, 'उडिदम्' इति विभक्तयुदात्तत्वमेव प्रवर्तते । आभ्यां सहेन्द्रः आमासु तरुणीषु उस्त्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, 'छन्दस्युभयथा' इति शप आर्धधातुकत्वाण्णि
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
232
'तैत्तिरीयसंहिता.
[का. १. प्र..
~
~
~
यांग्रेय स्वाही त्याग्नांविष्णू द्वाविशतिः॥२२॥ अनुमत्यै यथासंति देवीरापो मित्रोसि शूरॊ वा द्विचत्वारि शत् ॥ ४२ ॥ अनुमत्या स्रियसु ॥
॥ ॐ तत्सत् ॥
लोपः । ताविमावेवम्महानुभावौ अस्माकं दुश्चर्मतां नाशयतां शोभनानि दत्तामित्यर्थः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाप्ये ज्ञानयज्ञाख्ये
प्रथमे काण्डे अष्टमे प्रपाठके द्वाविंशोनुवाकः.
प्रपाठकस्समाप्तः, काण्डश्च.
हरिः ॐ.
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. 1.
भाभास्करभाष्योपेता
238
॥ हरिः ॐ॥ वायव्य श्वेतमा लभेत भूतिकामो
वायुर्वै क्षेपिष्ठा देवा वायुमेव स्वेन 'वायव्य॑म् । श्वेतम् । एति । लभेत । भूर्तिकाम इति भूति-कामः । वायुः । वै। क्षेर्पिष्ठा । देवता । वायुम् । एव । स्वेन । भागधे
हरिः ओम.
अथ द्वितीयकाण्डप्रारम्भः. 'अतः परं काम्याः पशवो विधीयन्ते काम्यप्रायाः, नैमित्तिकानां च मध्ये विधानात् । तेषां वेद्यादिनियमो नास्ति । वैश्वदेवकाण्डं-वायव्यं श्वेतमा लभेतेत्यादि ॥ तेषां च 'पीवोन्नां रयिवृधः', इत्यारभ्य षडचो याज्यानुवाक्याः ; वपायाः पुरोडाशस्य हविष इति हेढे । वायव्यं वायुदेवत्यं श्वेतं श्वेतवर्ण पशुमालभेत भूतिकामः । आलम्भनं नियोजनम् । भूतिः विभूतिः धनवत्ता । भूतिं कामयत इति ‘शीलिकामि' इत्यादिना णप्र. त्ययः, पूर्वपदप्रकृतिस्वरत्वं च । क्षेपिष्ठा क्षिप्रतमा । 'स्थूलदूर' इति यणादिलोपो गुणश्च । ननु भूतिं कामयमानं प्रति वायो तिहेतुत्वं वाच्यं, यथा “ऐन्द्र चळं निर्व पेत्पशुकाम ऐन्द्रा वै पशवः' इति तत्र । तद्वदस्य क्षेपिष्ठत्वप्रतिपादनेन क्षेपिष्ठत्वमप्ययं कामयत इति चेत् न ; ' स एवैनं क्षेपिष्ठत्वं भूतिं च गम*ग-तेषां न पर्वादितिथिनियमोस्सि.
ब्रा. २.८-१. ग-वक्ता च, क-पक्ता च.
Sसं. २-२-७.
2F
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
234
तैत्तिरीयसंहिता.
का. २. प्र. १.
भागधेयेनोपं धावति स एवैनं भूति
गमयति भवत्येवातिक्षिप्रा देवतेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । एनम् । भूतिम् । गमयति । भवति । एव । अतिक्षिप्रेत्यति-क्षिप्रा । देवता । इति । आहुः । सा। यति ' इति निगमनाभावात् । किञ्च-देवताग्रहणमप्यनर्थकम्, वायुर्वै क्षेपिष्ठा इत्येव वाच्यम् । अत्रोच्यते-भूप्णुतापटुत्वं क्षिप्रकारित्वं कार्याणां सर्वार्थसाधनभूत आत्मधर्मः । अत एव निगमयति ‘भवत्येव' इति । वायुश्चायं देवतानां मध्ये क्षिप्रकारितमः । निर्धारणश्रवणान्निर्धार्य र्धारण ?] करणस्याभिधानम् । यथा-'प्राची दिशां वसन्त ऋतूनामग्निर्देवता '* इति । तदर्थमेव देवताग्रहणम् । देवतान्तरापेक्षया चातिशायिनिकः प्रयुज्यते । यजमानश्चायं मनुष्याणां मध्ये क्षिप्रतमत्वलक्षणां भूति कामयते तस्माद्वायव्यमालभेतेति । यद्वा-भूतिर्विभूतिः, तस्या यक्षिप्रतमत्वं प्रदाने स देवताभावः प्रतिपाद्यते वायुरिति । भूतिहेतुत्वं तु वायोरप्रतिपादितमेव सामर्थ्यसिद्धमिति वेदितव्यम् । भतिहेतूनां देवतानां मध्ये वायुः क्षिप्रतमां भूतिं ददातीति भावः । स्वेनेति । वायोस्स्वभूतेन शुक्लेन पशुना भागधेयेन भागेन । 'भागरूपनामभ्यो धेयः' इति स्वार्थे धेयप्रत्ययः । उपधावति उपगच्छति । सर्तेः पाघ्रादिना धावादेशः वेगितायां गतौ । शीघ्रमुपगच्छति ; स्वभागधेयलाभात् । स एवेत्यादि गतम् ॥
अतिक्षिप्रेति ॥ प्रथम इतिकरणो हेतौ । यस्मादतिक्षिप्रत्वं देवतात्वं च वायोः तस्मादेनं यजमानं सा देवता प्रदहः प्रक
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १.]
भभास्करभाष्योपेता.
235
A
त्याहुस्सैनमीश्वरा प्रदह इत्येतमेव सन्त वायवे नियुत्वंत आ लभेत नयुद्दा अस्य धृतिघृत एव भूतिमु
पैत्यप्रदाहाय भवत्येव ॥१॥ वायवे एनम् । ईश्वरा । प्रदह इति प्र-दहः । इति । ए॒तम् । एव । सन्तम् । वायवै । नियुत्वत इति नि-युवते । एति । लभेत । नियुदिति नि-युत् । वै। अस्य । धृतिः । धृतः । एव । भूर्तिम् । उपेति । एति । अप्रैदाहायेत्यप्रं-दाहाय । भवति । एवं ॥ १ ॥'वायवै । नियुत्वत इति नि-युत्वते ।
पेण दग्धुमीश्वरा स्यात् । तस्मादत्र प्रतिविधेयमित्याहुः पुराविदः । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । वायोः प्रेरणविशेषादग्निर्जायते इति हेतुत्वम् । यथा ‘स हि सर्वत्रोद्भूतः '* इति 'वायोरमिः । इति च श्रुतिः । यद्वा-दाहेन विनाशो लक्ष्यते ॥
इदानी प्रतिविधानमाह-एतमेवेति ॥ सर्वत्रैव गुणविधानमित्येके । कर्मान्तरमित्यन्ये । एतं श्वेतमेव सन्तं एतं विभूतिमलंसन्तं नियुत्वते वायव आलभेत । 'तसौ मत्त्वर्थे ' इति भत्वम् । नियुट्ठा इति । ध्रियतेनयेति धृतिर्वाहनम् । एवं कते धृतः अविनष्ट एव भूतिमुपैति अप्रदाहाय सम्पद्यते, ततो भवत्येव यन. मानः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः ॥ ..
ग्रामकाम इति ॥ ग्रामो जनसमूहः । स विधेयो मे *का-स हि सपुत्रोसुग्भूत: (१)
उ. २...
-
-
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
236
तैत्तिरीयसंहिता.
[का. २. प्र. 1.
नियुत्वंत आ लभेत ग्रामकामो वायुर्वा इमाः प्र॒जा नस्योता नैनीयते वायुमेव नियुत्वन्तः स्वेन भागधेयेनोपं धावति स एवास्मै प्र॒जा नस्योता नि यच्छति ग्राम्यैव भव
ति नियुत्वते भवति ध्रुवा एवास्मा एति । लभेत । ग्रामकाम इति ग्राम-कामः। वायुः । वै । इमाः । प्र॒जा इति प्र-जाः। नस्योता इति नसि-ओताः । नेनीयते । वायुम् । एव । नियुत्वन्तमिति नि-युत्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपति । धावति । सः। एव । अस्मै । प्रजा इति प्र-जाः। नस्योता इति नसि
ओताः । नीति । यच्छति । ग्रामी । एव । भवति । नियुत्वत इति नि-युत्वते । भवति । ध्रुवाः।
स्यादिति कामयमानः । यद्वा-केनचिदपहृतं ग्रामं पुनः प्राप्तुकामः । नस्योता इति । नसि नासिकायां रज्ज्वेव ओताः आबद्धाः । आर्वाद्वेनस्सम्प्रसारणम्, 'पद्दन् ' इति नसादेशः, 'तत्पुरुषे कृति बहुलम् । इत्यलुक् , कदुत्तरपदप्रकृतिस्वरत्वम् । नेनीयते पुनःपुनर्नयति । नियच्छतीति, अस्मै यजमानाय नियमयति विधेयीकरोति । ध्रुवाः स्थिराः अनपगाः अनपरक्ताः ।।
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाक॑मः प्राणो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु वा ए॒तस्य॑ प्र॒जाः ॥ २ ॥ अर्प कामतो यो प्र॒जायै॒ सन्प्र॒जां न विन्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ स्वेन॑ भा
237
ए॒व । अ॒स्मै॒ । अन॑पगा॒ इत्यन॑प - गा॒ः । करोति॒ । वा॒यवे॑ । नि॒युत्व॑त॒ इति॑ नि-युत्व॑ते । एति॑ । उ॒ भ॒त॒ । प्र॒जाका॑म॒ इति॑ प्र॒जा - काम॒ः । प्रा॒ण इति॑ प्र - अ॒नः । वै । वायुः । अ॒पा॒न इत्य॑प - अ॒नः । नि॒ियुदिति॑ नि-युत् । प्रा॒णापा॒नाविति॑ि प्राण-अपा॒नौ । खल॑ । वै । ए॒तस्य॑ । प्र॒जाय॒ इति॑ प्रजायः ॥ २ ॥ अपेति॑ । क्रामतः । यः । अल॑म् । प्र॒जाय॒ इति॑ प्र - जायै । सन्न् । प्र॒जामिति॑ प्रजाम् । न वि॒न्दते॑ वा॒युम् । ए॒व । नि॒युत्व॑न्त॒ - मिति॑ नियुत्व॑न्तम् । स्वेन॑ । प्रा॒ग॒धेये॒नेति॑ भा
1
|
1
I
For Private And Personal Use Only
" प्रजाकाम इति ॥ प्रजां पुत्रादिकां कामयमानः । प्राण इति । उपर्यधोभावाभ्यां प्राणापानत्वमनयोः । प्राणापानौ खल्विति । अनयोरपक्रमणात्प्रजा नोत्पद्यते । योलमिति । सत्यामेव प्रजन
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
238
तैत्तिरीयसंहिता.
[का. २. प्र...
गधेयेनोपं धावति स एवास्मै प्राणापानाभ्यां प्र॒जां प्र जनयति विन्दते प्र॒जां वायवै नियुत्वत आ लभेत ज्योगामयावी प्राणो वै वायुरपानो नियुत्पाणापानौ खलु वा एतस्मादप
क्रामतो यस्य ज्योगामयंति वायुग-धेयैन । उपेति । धावति । सः । एव । अस्मै । प्राणापानाभ्यामिति प्राण-अपानाभ्याम् । प्रजामिति प्र-जाम् । प्रेत । जनयति । विन्दते । प्रजामिति प्र-जाम् । वायवै । नियुत्वत इति नि-युत्वते । एत । लभेत । ज्योगामयावीत ज्योक्-आमयावी । प्राण इति प्र-अनः । वें। वायुः । अपान इत्यप-अनः । नियुदिति नि-युत् । प्राणापानाविति प्राण-अपानौ । खलु । वै। एतस्मात् । अपेति । कामतः । यस्य॑ । ज्योक् । आमयति । वायुम् । एव । नियुत्वन्तमिति निनशक्तौ प्रजां न लभते ; प्राणापानाननुग्रहात् । स एवेति । नियुत्वान् वायुः प्राणापानरूपत्वेन प्रजां जनयति ॥ ज्योगामयावी दीर्घरोगः । प्राणापानावित्यादि गतम् । यस्येति ।
*सं. २-१-1..
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. १.]
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपेता.
मे॒व नि॒युत्व॑न्त॒ स्वेन॑ भाग॒धेये॒नोप॑ ॥ ३ ॥ धा॒व॒ति॒ स ए॒वास्मिन्प्राणापा॒ानौ द॑धात्यु॒त यदी॒ता सु॒र्भव॑ति॒ जी - व॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसीथ्कामयत प्र॒जाः प॒शूंथ्सृ॑ज॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ ग्नौ प्रागृ॑ह्णात्ततो॒जस्त॑प॒रस्सम॑भव॒त्तँ यु॒त्व॑न्तम् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ ॥ ३ ॥ धा॒व॒ति॒ । सः । ए॒व । अ॒स्मिन्न् । प्राणापानाविति प्राण - अपा॒नौ । धाति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒ीत - अ॒सुः । भव॑ति । जीव॑ति । ए॒व । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः । वै । इ॒दम् । एक॑ । आ॒सीत् । सः । अ॒काम॒यत॒ । प्र॒जा इति॑ प्र - जाः । प॒शून् । सृजेय॒ । इति॑ । सः । आ॒त्मनः॑ः 1 व॒पाम् । उदिति॑ । अ॒ख्खद॒त् । ताम् । अ॒ग्नौ । प्रेति॑ । अ॒गृ॒ह्णात् । तत॑ः । अ॒जः । तूप॒रः । समिति॑ि ।
।
1
I
I
।
239
' रुजार्थानाम् ' इति षष्ठी । उतेति । यद्यपि इतासुर्गतासुर्भवति, तथाप्यनेन कर्मणा जीवत्येव ॥
For Private And Personal Use Only
प्रजापतिर्वा इत्यादि ॥ इदं परिदृश्यमानं स्थावरजङ्गमात्मकं सर्वं जगत् प्रजापतिरेक एव प्रत्यस्तमितसमस्त विकार आसीत् ।
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
240
तैत्तिरीयसंहिता.
का. १. प्र. ..
स्वायै दे॒वाया आलभत ततो वै स प्र॒जाः पशूनसृजत यः प्र॒जाकामः ॥४॥ पशुकामस्स्याथ्स एतं प्राजापत्यमजं तूपरमा लभेत प्रजापतिमेव स्वेन भागधेयेनोपं धावति
स एवास्मै प्र॒जां पशून्प्र जनयति अभवत् । तम् । स्वाय । देवतायै । एति। अलभत । ततः । वै । सः। प्रजा इति प्र-जाः। पशून् । असृजत । यः। प्रजाकाम इति प्रजा-कामः ॥ ४ ॥ पशुकाम इति पशु-कामः । स्यात् । सः । एतम् । प्राजापत्यमिति प्राजा-पत्यम् । अजम् । तूपरम् । एति । लभेत । प्रजापतिमिति प्रजा-पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै। प्रजामिति प्र-जाम् । पशून् । प्रेत । जनयति । स प्रजापतिः प्रजाः पशृंश्च सृजेयेत्यकामयत । व्यत्ययेनात्मनेपदम् । उदक्खिदत् उद्धृतवान् । खिद परिघाते, छान्दसो वर्णोपजनः । व्यञ्जनद्वयादिरित्येके । तां वपामग्नेरुपरि होतुं प्रागृ. हात् अधारयत् । ततः प्रगृहीताया वपाया अजस्तूपरश्शृङ्गविहीनस्समभवत् । पुच्छविहीन इत्येके । अथ प्रजापतिः तमजं स्वायै देवतायै आत्मानमेव देवतां कृत्वा तस्यै आलभत । ततो वा इत्यादि । गतम् ॥
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपैता.
241
यच्छमश्रुणस्तत्पुरुषाणारूपं यत्तूंपरस्तदश्वानां यदन्यतौदन्तद्गवां यदव्या इव शफास्तदीनां यदजस्तदुजाना॑मे॒ताव॑न्तो वै ग्राम्याः पशव
स्तान ॥५॥ रूपेणैवाव॑ रुन्धे सो'यत् । श्मश्रुणः । तत् । पुरुषाणाम् । रूपम् । यत् । तूपरः । तत् । अश्वानाम् । यत् । अन्यतोदन्नित्यन्यतः-दन् । तत् । गाम् । यत् । अव्याः। इव । शफाः । तत् । अवीनाम् । यत् । अजः। तत् । अजानाम् । एतावन्तः । वै । ग्राम्याः । पशवः । तान् ॥ ५॥ रूपेणं । एव । अवेति । रुन्धे । सोमापौष्णमिति सोमा-पोष्णम् । चैतम् ।
'यदित्यादि ॥ पशुगणस्स्तूयते । श्मश्रुणत्वं पुरुषाणां रूपम् । पामादित्वान्नप्रत्ययः । तूपरत्वं अश्वानां रूपम् । अन्यतोदत्त्वं अन्यतरपार्श्वस्थितदन्तवत्त्वं गवां रूपम् । 'छन्दसि च ' इति दतभावः । यतः अव्या इव अस्य शफास्सन्ति तदवीनां रूपम् । अनत्वमेवाजानां रूपम् । एतावन्तो वै ग्राम्याः पशवः प्रधानाः; उष्ट्रगर्दभयोरसत्प्रायत्वात् । तानिति । तान् सर्वान् पशून् यस्यो पूर्वोक्तगुणं पशुमालभमानः रूपद्वारेणावरुन्धे ।।
तमिति ॥ त्रयाणां वत्सानां युगपज्जातानां यस्स त्रितः, तत्रभवस्त्रैतः । मध्यम एवेति केचित् । त्रयोप्यालभ्या इत्यपरे ।
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
242
तैत्तिरीयसंहिता.
का. २. प्र. १.
मापौष्णं चैतमा लभेत पशुकामा द्वौ वा अजायै स्तनौ नाव द्वाभि जायते ऊर्ज पुष्टि तृतीयस्सोमापूषवेव स्वेन भागधेयेनोपं धावति तावेवास्मै पशून्प्र जनयतस्सोमो
वै रैतोधाः पूषा पशूनां प्रेजनयता एति । लभेत । पशुकाम इति पशु-कामः। द्वौ । वै। अजायै । स्तनौ । नाना । एव । द्वौ। अभीति । जायते इति । ऊर्जम् । पुष्टिम् । तृतीयः । सोमापूषणाविति सोमा-पूषणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ। एव । अस्मै । पशून् । प्रेति । जनयतः । सोमः। वै। रेतोधा इति रेतः-धाः । पूषा ।
यस्तिस्त्रः पिबति स त्रैत इति केचित् । इदानी चैतस्य सोमापूषसम्बन्धं प्रतिपादयति-द्वौ वा इति । अजाया द्वौ स्तनौ क्षीरस्त्रवणौ । तयोः द्वयोरूनं रसं क्षीरलक्षणं अभि अभिलक्ष्य द्वौ वत्सौ जायेते नानैव पृथक्स्वभावौ अनियतस्तनपायिनौ जायेते । तृतीयस्तु वत्सः पुष्टिमभि जायते पुष्टयतिशयनिर्दिष्टत्वात्तस्य । एवं रसपुष्टिप्रसवत्वात् सोमापूष्णोः स्वो भागः चैतः । गतमन्यत् ॥
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु...]
भभास्करभाष्योपेता.
243
सोम एवास्मै रेतो दर्धाति पूषा पुशन्न जनयत्यौदुम्बरो यूपो भवत्यूर्वा उदुम्बर ऊर्पशव ऊर्जेवा
स्मा ऊजै पशूनव॑ रुन्धे ॥ ६ ॥ पशूनाम् । प्रजनयितति प्र-जनयिता । सोमः। एव । अस्मै । रेतः । दधाति । पूषा । पशून् । प्रेति । जनयति । औदुम्बरः । यूपः । भवति । ऊर्क । वै । उदुम्बरः। ऊ । पशवः। ऊर्जा । एव । अस्मै । ऊर्जम् । पशून् । अवेति । रुन्धे ॥६॥ ___ अप्रदाहाय भवत्येव प्र॒जायो आमयति वायुमेव नियुत्वन्तः स्वेन भागधेयेनोप॑ प्र॒जाकामस्तान यूपस्त्रयोदश च ॥३॥
किञ्चेत्याह-सोमो वा इति ॥ सिक्तस्य रेतसो धाता रे. तोधाः । 'आतो मनिन् ' इति विच् । पूषा तु सिक्तस्य रेतसः पशुत्वेन परिणमयिता ॥
औदुम्बर इति ॥ ‘अनुदात्तादेश्च' इत्यञ् । अर्वा इति । अन्नस्य क्षीरादित्वात्ताच्छन्द्यमुभयत्र । गतमन्यत् ॥
इति द्वितीयकाण्डे प्रथमप्रश्ने प्रथमोनुवाकः..
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
244
तैत्तिरीयसंहिता.
का. २. प्र. १.
प्र॒जाप॑तिः प्र॒जा असृजत ता अस्माथ्सृष्टाः पराचीराय॒न्ता वरुणमगच्छन्ता अन्वैत्ताः पुनरयाचत ता अस्मै न पुनरददार्थोऽब्रवीद्वरं वृणी
प्वार्थ मे पुर्नर्देहीति तासां वरमा'प्र॒जाप॑तिरिति प्र॒जा-पतिः । प्रजा इति प्रजाः । असृजत । ताः । अस्मात् । सृष्टाः । परांचीः । आयन्न् । ताः । वरुणम् । अगच्छन्न् । ताः। अन्विति । ऐत् । ताः । पुनः । अयाचत । ताः। अस्मै । न । पुनः । अददात् । सः । अब्रवीत् । वरम् । वृणीष्व । अर्थ । मे। पुनः । देहि । इति । तासाम् । वरम् । एति । अलअत । सः। कृष्णः।
'प्रजापतिरित्यादि ॥ प्रजापतिना सृष्टाः प्रजाः पराचीः पराच्यः अपरक्तचित्तास्सत्यः अस्मात्प्रजापतेरायन् आगच्छन् । ता वरुणमगच्छन् अभजन्त । अथ प्रजापतिः ताः प्रजाः पराचीर्यातीः अन्वैत् अन्वगच्छत् । ताश्च वरुणमयाचत । वरुणश्च ताः पुनःपुनर्याचितोपि नाददात् न दत्तवान् । अथाब्रवीत्प्रजापतिः, वरमभिमतं मत्तो वृणीष्व । अथानन्तरमिमाः प्रजाः वरलाभतुष्टो मे देहीति । अथैव*मुक्ता तासां प्रजानां मध्ये वरं वरिष्ठं पशु वरुणायालभत स्वयमेव वरदानमालम्भनेनाकरोत् । स च ततः
*ग-तथैव.
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
245
लभत स कृष्ण एकशितिपादभवयो वरुणगृहीतस्याथ्स एतं वारुणं कृष्णमेकशितिपादमालशेत वरुणम् ॥ ७ ॥ एव स्वेन भागधेयेनोप धावति स एवैनै वरुणपाशान्मुञ्चति
कृष्ण एकशितिपाद्भवति वारुणो एकशितिपादित्येक-शितिपात् । अभवत् । यः। वरुणगृहीत इति वरुण-गृहीतः । स्यात् । सः । ए॒तम् । वारुणम् । कृष्णम् । एकशितिपादमित्येकशितिपादम् । एति । लभेत । वरुणम् ॥ ७ ॥ एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपोर्त। धावति । सः। एव । एनम् । वरुणपाशादिति वरुण-पाशात् । मुञ्चति । कृष्णः । एकशितिपादित्येक-शितिपात् । भवति । वारुणः । हि ।
प्रमापितः कृष्ण एकशितिपादभवत् । एकश्शितिः श्वेतः पादो यस्येति त्रिपदो बहुव्रीहिः । यहा-शितिः पादो यस्येति शितिपात् । ‘पादस्य लोपः' इति समासान्तः । एकेन पादेन शितिपात् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् ॥
'वरुणगृहीतस्स्यादिति ॥ वरुणो महोदर इति व्याधिरित्येके ।
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
246
तैत्तिरीयसंहिता.
का. २. प्र...
देष देवतया समृदयै सुवर्भानुरासुरस्सूर्य तमसाविध्यत्तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्य यत्प्रथमं तमोपान्त्सा कृष्णाविरभवद्यद्वितीय सा फल्गुनी यत्तृतीय सा बलक्षी
यदध्यस्थादपान्तन्त्साविवशा॥८॥ ए॒षः । देवतया । समृद्दया इति सं-ऋयै। सुर्वर्भानुरिति सुवः-भानुः । आसुरः । सूर्यम् । तमसा । अविध्यत् । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन्न् । तस्य । यत् । प्रथमम् । तमः । अपाघ्नन्नित्यप-अनन्न । सा । कृष्णा । अविः । अभवत् । यत् । द्वितीयम् । सा । फल्गुनी । यत् । तृतीयम् । सा । बलक्षी । यत् । अध्यस्थादित्यधि-अस्थात् । अपान्तन्नित्यप-अकृन्तन्न् । सा । आविः । वशा ॥ ८॥ समिति । अभवत् । ते ।
अज्ञातरोग इत्यन्ये । 'तृतीयाकर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । गतमन्यत् ।। _ सुवर्भानुरिति ॥ सुवर्भानुर्नाम आसुरः असुरस्यापत्यम् । शिवादित्वादण् । तमसा अविध्यत् अबाधत । प्रायश्चित्तिः दोषनिर्घातार्थो यत्नः । अथ प्रथमं यत्तमोपानन्, सा कृष्णवर्णा
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता.
247
समभवत्ने देवा अब्रुवन्देवपशुर्वा अय५ समभूत्कस्मा इममा लफ्स्यामह इत्यथ वै तल्पिा पृथिव्यासीदाता ओषधयस्तामवि वशाादित्येभ्यः कामायालभन्त ततो वा
अप्रथत पृथिव्याय॒न्तोषधयो यः देवाः । अब्रुवन्न् । देवपशुरिति देव-पशुः । वै । अयम् । समिति । अभूत् । कस्मै । इमम् । एति । लप्स्यामहे । इति । अर्थ । वै । तरहि । अल्पा । पृथिवी । आसीत् । अजाताः । ओषधयः । ताम् । अविम् । वशाम् । आदित्येभ्यः । कामाय । एति । अलभन्त । ततः । वै । अप्रथत । पृथिवी । अजायन्त । ओषधयः । यः।
HHHHI
विरजायत । द्वितीयं यदपानन्, सा फल्गुनी नीलवर्णा* | यत्तृतीयमपानन्, सा बलक्षी शुक्लवर्णा । अन्यतो ङीष् । वबयोरेकत्वमिच्छन्ति । अथाध्यस्थात् अस्थिभ्यो यत्तमोपानन् अपाच्छिदन, सा वशा वन्ध्याविरजायत । अध्यस्थादिति विभक्त्यर्थेव्ययीभावः । 'छन्दस्यपि दृश्यते ' इत्यनादेशः, 'नपुंसकादन्यतरस्याम् ' इति टच्समासान्तः । अथ ते देवा अब्रुवन् । देवानां पशुः देवपशुः ; देवास्थिसम्भूतत्वात् । एवं महानुभावोयं
*क. ग-नील एव [लश्वेत] वर्णा.
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
248
तैत्तिरीयसंहिता.
[का. २. प्र. १.
क॒मये॑त॒ प्रर्थेय प॒शुभि॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒ताव॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य॒ ॥ ९ ॥ आ र्लभेतादि॒त्याने॒व काम॒ स्वेन॑ भाग॒धेये॒ - नोप॑ धावति॒ त ए॒वैन॑ प्र॒थय॑न्ति प॒शुभि॒ प्र प्र॒जया॑ जनयन्त्य॒कामये॑त । प्रर्थेय । प॒शुभि॒रिति॑ प॒शु - भिः॒ः । प्रेति॑ । प्र॒जयेति॑ प्र॒जया॑ । जाये॒य॒ । इति॑ । सः । ए॒ ताम् । अवि॑म् । व॒शाम् । आ॒दि॒त्येभ्य॑ः । कामा॑ ॥ ९ ॥ एत । लभेत । आ॒दि॒त्यान् । ए॒व । काम॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ । धा॒व॒ - ति । ते । एव । एनम् । प्र॒थय॑न्ति । प॒शुभि॒रिति॑ प॒शु - भिः॒ः । प्रेति॑ प्र॒जयेति॑ प्र॒जया॑ । ज॒नय॒न्ति॒ ।
I
I
I
1
Acharya Shri Kailassagarsuri Gyanmandir
पशुः वशात्मा, तमिमं कस्मै कामायालप्स्यामहे ? इति । अथ तर्हि तस्मिन् काले । ' अनद्यतने हिलन्यतरस्याम् ' इति । ष्टथिवी अल्पा सङ्कुचिता आसीत्, ओषधयश्च अजाता आसन् । अथ देवाः तां वशां आदित्येभ्यः कामाय चालभन्त, आदित्येभ्यः कामाय त्वा जुष्टमुपाकरोमीति । कस्मै कामाय ? प्रथतां पृथिवी, जायन्तामोषधयः इत्येवंरूपाय कामाय । सम्पादित्वात्ताच्छब्द्यम् । ततो वा इत्यादि । गतम् ॥
*कामसम्पत्तिहेतुत्वात् कामशब्द: आदित्येष्वित्यर्थः,
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. २.]
भभास्करमाध्योपैता.
249
VAAAAAA
सावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एता मल्हा आलभन्तानेयीं कृष्णग्रीवी५ सहितामैन्द्री५ श्वेतां बार्हस्पत्यां ताभिरेवास्मिन्रुचमदधुर्यो ब्रह्मवर्चसकामस्स्यात्तस्मा एता मल्हा आ लोत ॥ १० ॥ आग्नेयों कृष्णग्री
वी५ सहितामैन्द्री५ श्वेतां बारह'असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन्न् । तस्मै । एताः । मल्हाः । एति । अलभन्त । आग्नेयीम् । कृष्णग्रीवीमिति कृष्ण-ग्रीवीम् । स हितामिति सं-हिताम् । ऐन्द्रीम् । श्वेताम् । बार्हस्पत्याम् । ताभिः । एव । अस्मिन्न् । रुचम् । अदधुः । यः। ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । ए॒ताः । मल्हाः । एति । लभेत ॥ १० ॥ आग्नेयीम् । कृष्णग्रीवीमिति कृष्ण-ग्रीवीम् । स हितामिति सं-हिताम् । ऐन्द्रीम् । श्वेताम् ।
'असावादित्य इत्यादि ॥ मल्हा कण्ठावलम्बितस्तनयुग्मा कृष्णग्रीवी कृष्णबिन्दुलाञ्छितग्रीवा शुक्ला । 'स्वाङ्गाञ्चोपसर्जनात् '
21
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
250
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २.प्र. १.
स्व॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मिन्त्रह्मवच॒सं द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यों कृष्णग्रीवीमा ल॑भेत ग्रीष्मे म॒ध्यन्द॑िने सहि॒ताम॒न्द्री श॒रय॑पराह्ने श्वे॒तां बार्हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा
I
बार्ह॒स्प॒त्याम् । ए॒ताः । ए॒व । दे॒वता॑ः । स्वेन॑ । भाग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ताः । एव । अ॒स्मि॒न्नू । ब्र॒ह्मवर्च॒समिति॑ि ब्रह्म-वच॑सम् । दधति । ब्रह्मवर्चसीति ब्रह्म - वर्चसी । ए॒व । भ॑व॒ति॒ । व॒सन्ता॑ । प्रा॒तः । आ॒ग्ने॒यम् । कृष्णग्रीवीमिति॑ कृष्ण - ग्रीवीम् । एति॑ । लभेत् । ग्रीष्मे । म॒ध्यन्द॑ने । स॒हितामिति संहिताम् । ऐन्द्रीम् । श॒रदि॑ । अ॒पराह्न इत्य॑पर - अ॒ह्ने । श्वे॒ ताम् । ब॒र्ह॒स्प॒त्याम् । त्रीणि॑ । वै । आ॒दि॒त्यस्य॑ । तेजाश॑सि । व॒सन्ता॑ । प्रा॒तः । ग्रीष्मे । म॒ध्यन्दि॑ि
I
1
1
For Private And Personal Use Only
इति ङीष् । सतिशिष्टसमासान्तस्वरः । संहिता कृष्णश्वेत मिश्र देहा ॥ 'वसन्तेति ॥ ' सुपां सुलुक् 1 वसन्तशब्दात्सप्तम्या आकारः । अत्र ब्रह्मचर्यादिकं आरम्भप्रभृति यावत्संवत्सरं यजमानस्य केचि -
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
251
भभास्करभाष्योपैता.
mmmmmmmmmm
सि वसन्ता प्रातीष्मे मध्यन्दिने शरद्यपराह्ने यावन्त्येव तेजा सि तान्येव ॥ ११ ॥ अव॑ रुन्धे संवथ्सरं पर्यालभ्यन्ते संवथ्सरो वै ब्रह्मवर्चसस्य प्रदाता संवथ्सर एवास्मै ब्रह्मवर्चसं प्रयच्छति ब्रह्मवर्चस्यैव
भवति गर्भिणयो भवन्तीन्द्रियं वै ने । शरदि । अपराह्न इत्यपर-अह्ने । यावन्ति । एव । तेजा सि । तानि । एव ॥११॥ अवेति । रुन्धे । संवत्सरमिति सं-वत्सरम् । पर्यालभ्यन्त इति परि-आलभ्यन्ते । संवत्सर इति सं-वत्सरः । वै । ब्रह्मवर्चसस्यति ब्रह्म-वर्चसस्य । प्रदातेति प्र-दाता । संवत्सर इति सं-वत्सरः । एव। अस्मै । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । प्रेति । यच्छति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । गर्भिणयः । भवन्ति । इन्द्रियम् । वै। दिच्छन्ति । उपाकरणं वपाहोमो वा यथा प्रातरादिषु भवति । सर्वत्र मल्हा एव गतिकम् । पर्यालभ्यन्त इति । परितस्सर्वत्र *...यथा प्रातरादिषु भवति तथोपक्रमः. ग्रीष्मशरदोर्मध्याहापराह्णयोरेवोपक्रमः. सर्वत्र मल्हा एव । त्रीणि वा इत्यादि ॥ गतम्' इति पाठस्सम्भाव्यते.
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
252
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
गर्भं इन्द्रि॒यमे॒वास्मि॑न्दधति सार - स्व॒तों मे॒षीमा लभेत॒ य ई॑श्व॒रो वा॒चो वदि॑ति॒स्सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भागधेये॒नोप॑ धावति॒ सैवास्मन्न् ॥ १२ ॥ वाच॑ दधाति प्रवदि॒ता वाचो भ॑व॒त्य
[का. २. प्र. १.
1
गर्भः । इन्द्रि॒यम् । ए॒व । अ॒स्मि॒न् । द॒धाति॒ । 'सारस्वतीम् । मेषीम् । एति॑ । लभेत् । यः । ई॑श्व॒रः । वा॒चः । वदि॑तोः । सन्न् । वाच॑म् । न । वत् । वाक् । वै । सर॑स्वती । सर॑स्वतीम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ - ति॒ । सा । ए॒व । अ॒स्मि॒िन्न् ॥ १२ ॥ वाच॑म् । धाति॒ । प्र॒व॒दि॒तेति॑ प्रव॒दि॒ता । वाचः । भव॒ति॒ ।
1 I
I
I
संवत्सरे । यहा - संवत्सरसमाप्तेः प्राक् । गर्भिणयः । वर्णव्यत्ययेन जसि ह्रस्वत्वम् ॥
For Private And Personal Use Only
"मेषीमिति ॥ ' जातेरस्त्रीविषयात् ' इति ङीष् । य ईश्वर इत्यादि । वाचो वदितोः तां वाचं वदितुमीश्वरस्सम्पन्नसामग्रीकोपि वाचं न वदेत् वादित्वं न लभेत । ' ईश्वरे तोसुन्कसुनौ ' इति तोसुन् । प्रवदिता प्रवक्ता । यद्वा वाक्प्रसरणसमर्थोपि विरोधाद्वाचं वदितुं बिभेति, स यजेत । अपन्नदती अविपन्नदन्ता ।
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
253
पन्नदती भवति तस्मान्मनुष्यास्सर्वां वाचे वदन्त्याग्नेयं कृष्णीवमा लभेत सौम्यं बधं ज्योगामयाव्यग्निं वा एतस्य शरीरं गच्छति सोम रसो यस्य ज्योगामय॑त्य॒ग्नेरेवास्य
शरीरं निष्क्रीणाति सोमाद्रसमुत अपनढतीत्यपन-दती । भवति । तस्मात् । मनुप्याः । सर्वांम् । वाचम् । वदन्ति । 'आग्नेयम् । कृष्णग्रीवमिति कृष्ण-ग्रीवम् । एति । लभेत । सौम्यम् । बभ्रुम् ।ज्योगामयावीति ज्योक्-आमयावी । अग्निम् । वै । एतस्य । शरीरम् । गच्छति । सोम॑म् । रसः। यस्य॑ । ज्योक् । आमयति । अग्नेः । एव । अस्य । शरीरम् । निष्क्रीणातीति निः-क्रीणाति । सोमा॑त् । रसम् । उत । यदि ।
'छन्दसि च ' इति दद्भावः । तस्मादिति । तस्माद्दन्तविपत्तौ सर्वेषां वाचोप्रवृत्तेः, दन्तानां वाक्प्रवृत्तिहेतुत्वाच्च ॥ ___ 'आग्नेयमित्यादि ॥ बभ्रुः कपिलश्यामः । ज्योगामयावी दीर्घरोगः । यस्येति । 'रुनार्थानाम् ' इति षष्ठी । अग्नेरेवेत्यादि । अग्निना गृहीतमस्य शरीरं अग्नेनिष्क्रीणाति । सोम
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
254
तैत्तिरीयसंहिता.
का. २. प्र. १.
यदीतासुर्भवति जीवत्येव सौम्य बभ्रुमा लभेताग्नेयं कृष्णग्रीवं पूजाकामस्सोमः ॥ १३ ॥ वै रेतोधा अग्निः प्र॒जानी प्रजनयिता सोम एवास्मै रेतो दात्य॒ग्निः प्र॒जां प्र
जनयति विन्दते प्र॒जाममा॑ग्ने॒यं कुइतासुरितीत-असुः । भवति । जीवति । एव । 'सौम्यम् । बभ्रम् । एति । लभेत । आग्नेयम् । कृष्णीवमिति कृष्ण-ग्रीवम् । प्रजाकाम इति प्रजा-कामः । सोमः ॥१३॥ वै । रेतोधा इति रेतः-धाः । अग्निः । प्र॒जानामिति प्र-जानाम् । प्रजनयितेति प्र-जनयिता । सोमः । एव । अस्मै । रेतः । दर्धाति । अग्निः । प्रजामिति प्रजाम् । प्रेत । जनयति । विन्दते । प्रजामिति प्र-जाम् । आग्नेयम् । कुष्णीवमिति कृष्णगृहीतरसं सोमान्निष्क्रीणातीत्येव । एवञ्च कते यद्यपि गतासुवित्येव ॥
सौम्यमित्यादि ॥ गतम् ॥ 'विद्यामनूच्येति ॥ विद्यामर्नयित्वापि तदनुरूपं न विरोचते । यहा-अनुवचनम्, तत्कृत्वापि यो न विरोचेत विद्यानुरूपां
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भट्टभास्करभाष्योपेता.
255
प्णीवमा लभेत सौम्यं बधं यो ब्राह्मणो विद्यामनूच्य न विरोर्चेत यानेयो भवति तेज एवास्मिन्तेन दधाति यथ्सौम्यो ब्रह्मवर्चसं तेन कृष्णीव आग्नेयो भवति तम एवास्मादप हन्ति श्वेतो भवति॥१४॥ रुचमेवास्मिन्दधाति बभ्रुस्सौम्यो
भवति ब्रह्मवर्चसमेवास्मिन्त्विर्षि दग्रीवम् । एति । लभेत । सौम्यम् । बभ्रुम् । यः । ब्राह्मणः । विद्याम् । अनूच्येत्यनु-उज्य । न । विरोचतेति वि-रोचैत । यत् । आग्नेयः । भवति । तेजः। एव । अस्मिन्न् । तेन । दधाति । यत् । सौम्यः । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । तेन । कृष्णग्रीव इति कृष्ण-ग्रीवः । आग्नेयः । भवति। तमः। एव । अस्मात् । अपति । हन्ति । श्वेतः। भवति ॥ १४ ॥ रुचम् । एव । अस्मिन् । दधाति । बभ्रुः । सौम्यः । भवति । ब्रह्मवर्चसमिति
कीर्तिमारभेत [ति न ल त । ब्रह्मवर्चसं तेनेति । अस्मिन् दधा
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
256
www. kobatirth.org
तैत्तिरीय संहिता,
[का. २. प्र. १.
10
धात्याने॒यं कृ॒ष्णग्रव॒मा ल॑भेत स॒म्य॑ ब॒भ्रुमा॑ने॒यं कृ॒ष्णग्रीवं पुरोधाय॒ स्पर्ध॑मान आग्ने॒यो वै ब्रह्म॒णस्स॒म्यो रा॑ज॒न्यो॑भित॑स्स॒म्यमा॑ग्ने॒यौ भ॑वत॒स्तेज॑मे॒व ब्रह्म॑णोभूब्रह्म-वर्चसम् । एव । अ॒स्मि॒न् । त्विषि॑म् । द॒धा॒ाति॒ । "आ॒ग्ने॒यम् । कृ॒ष्णनी॑व॒मिति॑ कृ॒ष्ण - ग्रीव॒म् । एति॑ । ल॒भे । स॒म्यम् । ब॒भ्रुम् । आ॒ग्ने॒यम् । कृ॒ष्णव॒मति॑ कृ॒ष्ण - ग्रीव॒म् । पुरोधायामिति॑ पुरः - धार्याम् । स्पर्धमानः । आग्नेयः । वै । ब्राह्मणः । सौ॒म्यः । रा॒ज॒न्य॑ः । अ॒भित॑ः । स॒म्यम् । आ॒ग्ने॒यौ । भ॒वत॒ः । तेज॑सा । ए॒व । ब्रह्मणा । उ॒भ॒यत॑ः । रा॒ष्ट्रम् । परीति॑ । गृ॒ह्म॒ति॒ । एक॒धेत्ये॑
I
Į
1
1
Acharya Shri Kailassagarsuri Gyanmandir
तीत्येव । आग्नेयत्वात्तमोपघातहेतुभूतः । श्वेत इति । ग्रीवाका - मुक्ता । ब्रह्मवर्चसं ब्राह्मण्यम् । त्विषिर्दीप्तिः ॥
10.
"आग्नेयमित्यादि ॥ आग्नेययोर्मध्ये सौम्यम् । पुरोधायामिति । पुरोधानं प्राधान्यं पौरोहित्यम् । तत्र स्पर्धमानः 'अहमित्थं भूया - समन्यो माभूत्' इति । अभितस्सौम्यमिति । आदावन्ते च ।
6
अभितः परितस्समया' इति द्वितीया । तेजसेत्यादि । अनिब्राह्मणाभ्यामुभयतोवसि[स्थि] ताभ्यां मध्यस्थं राष्ट्रं विषयं परि
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.
भट्टभास्करभाष्योपैता.
257
यो राष्ट्रं परि गृह्णात्येकधा समावृक्के पुर एनं दधते ॥१५॥ देवासुरा एषु लोकेष्व॑स्पर्धन्त स ए॒तं विष्णुमिनर्मपश्यत्त५ स्वाय देव
ताया आलभत ततो वैस इमान्लोक-धा। समावृत इति सं-आवृक्त । पुरः। एनम् । दधते ॥ १५॥
लभेत वरुणं वशैतामवि वशामादित्येभ्यः काय मल्हा आ लभेत तान्येव सैवास्मिन्थ्सोमरश्वतो भवति त्रिचत्वारिशच ॥ २॥
'देवासुरा इति देव-असुराः । एषु । लोकेषु । अस्पर्धन्त । सः। एतम् । विष्णुः । वामनम् । अपश्यत् । तम् । स्वायै । देवतायै । एति । अलमत । ततः। वै । सः। इमान् । लोकान् । अभीगृह्णाति ५ सर्वतो गृह्णाति । ततश्चैकधा अद्वितीयं समावृते समावजयति । ततश्चै नमेव पुरोदधते प्राधान्ये स्थापयन्ति प्रजाः ॥
इति द्वितीये प्रथम द्वितीयोनुवाकः.
'देवासुरा इत्यादि ॥ स्पर्धा लोकविषयं परस्परमैश्वर्यासहनम् । वामनो द्वस्वाङ्गः । 'स्वायै देवतायै आत्मानमेव देवतां कृत्वा ।
21
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
258
तैत्तिरीयसंहिता.
[का. २. प्र..
कानभ्यजयद्वैष्णवं वामनमा लभेतस्पर्धमानो विष्णुरेव भूत्वेमान्लोकानभि जयति विषम आ लभेत विर्षमा इव हीमे लोकास्समृड्या इन्द्राय मन्युमते मनस्वते ललामै प्राशृङ्गमा लभेत सङ्ग्रामे ॥१६॥
संयत्त इन्द्रियेण वै मन्युना मनसा ति । अजयत् । वैष्णवम् । वामनम् । एति । लभेत । स्पर्धमानः । विष्णुः । एव । भूत्वा । इमान् । लोकान् । अभीति । जयति । विषम इति वि-समे । एति । लभेत । विर्षमा इति विसमाः । इव । हि । इमे । लोकाः। समृड्या इति सं-ऋयै । इन्द्राय । मन्युमत इति मन्यु-मते । मनस्वते । ललामम् । प्राशृङ्गम् । एति । लभेत सङ्गाम इति सं-ग्रामे ॥ १६ ॥ संयत्त इति संयत्ते । इन्द्रियेणं । वै।मन्युनो।मनसा । सङ्गाममितस्यै वामनमालभत । ततो वा इत्यादि । गतम् । स्पर्धमान इति स्पर्धाविषयसिद्ध्यै । विषम इति । निम्झोन्नतस्थले देवयजनभूते । विषमा इवेति । भोक्तभोग्यादिवैलक्षण्याद्वैषम्यं लोकानाम् ।। "इन्द्रायेत्यादि ॥ ललामः श्वेतपुण्डूलाञ्छितललाटः । मन्त्र
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३.]
www. kobatirth.org
भास्करभाष्योपेता.
सङ्ग्रामं ज॑य॒तीन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मन्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तँ स॑ङ्क्राममिन्द्राय म॒रुत्व॑ते॒ पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑
Acharya Shri Kailassagarsuri Gyanmandir
1
259
1
ति सं - ग्रामम् । जय॒ति॒ । इन्द्र॑म् । ए॒व । म॒न्युमन्त॒मति॑ मन्यु- मन्त॑म् । मन॑स्वन्त॒म् । स्वेन॑ । भाग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । एव । अ॒स्मि॒न्नू । इ॒न्द्रि॒यम् । म॒न्यु॒म् । मन॑ः । द॒धाति॒ । जय॑ति । तम् । सङ्क्राममिति सं-ग्रामम् । इन्द्रा॑य । म॒रुत्व॑ते । पृत॒क्थमिति॑ पृश्रि स॒क्थम् । एति॑ । ल॒मे॒त । ग्राम॑काम॒ इत
1
WAV
'
र्थीयो लुप्यते । प्राशृङ्गो लम्बितशृङ्गः, ' पिङ्गल* प्राशृङ्गो गौः ' । इति भरद्वाजवचनात् । इन्द्रियेणेत्यादि । इन्द्रियं वीर्यम् । इन्द्रि"त्रियं सङ्ग्रामजयश्रीहेतुः ॥
तु इति ॥ ' तसौ मत्वर्थे ' इति भत्वम् । सिक्थः "तोरुरित्येके श्वेतकटिप्रदेश इति । ' बहुव्रीहौ
For Private And Personal Use Only
षच् । यदृषभ इत्यादि । ऋषभस्य सेक्तृत्वान्य वायव्यत्वात्ष्टर्मा रुतत्वम् । समृद्ध्या इति ।
ग - पिङ्गलः पुङ्गवः इति माधवीये,
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
260
तैत्तिरीयसंहिता.
का. २, प्र. १.
काम इन्द्रमेव मुरुत्वन्तः स्वेन भागधेयेनोप धावति स एवास्मै सजातान्न यच्छति ग्राम्यैव भवति यदृषभस्तेन ॥ १७ ॥ ऐन्द्रो यत्पभिस्तेनं मारुतस्समृद्ध्यै पश्चात्पृभिसक्थो भवति पश्चादन्ववसायि
नीमेवास्मै विश करोति सौम्य ग्राम-कामः । इन्द्रम् । एव । मरुत्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । सजातानिति स-जातान् । प्रेत । यच्छति । ग्रामी । एव । भवति । यत् । ऋषभः । तेन ॥ १७ ॥ ऐन्द्रः । यत् । पृभिः । तेन । मारुतः । समृड्या इति सं-ऋढ्यै । पश्चात् । पृश्निसक्थ इति पृश्नि-सक्थः । भवति । पश्चादन्ववसायिनीमिति पश्चात्-अन्ववसायिनीम्। एव । अस्मै । विशम् । करोति । सौमग सदृशस्सम्बन्धस्समृद्धिः । पश्चादिति । सक्थः पश्च यस्य स तथोक्तः । पश्चादन्ववसायिनी पश्चा लां विशं प्रजां करोति ॥ _ 'सौम्यमित्यादि ॥ बभ्रुः कपिलश्यामः । दयशीलत्वाद्वध्रुरिति ॥
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता.
261
बभ्रमा लभेतान्नकामस्सौम्यं वा अन्न सोममेव स्वेन भागधेयेनोपं धावति स एवास्मा अन्नं प्रयच्छत्यनाद एव भवति बभ्रर्भवत्येतदा अन्नस्य रूप समृद्धयै सैम्यं बभ्रुमा लभेत यमलम् ॥१८॥ राज्याय
सन्त राज्यं नोपनमैथ्सौम्यं वै राबभ्रम् । एति । लभेत । अनकाम इत्यत्र-कामः। सौम्यम् । वै । अनम् । सोम॑म् । एव । स्वेनं । भागधे नेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । अन्नम् । प्रेत । यच्छति । अनाद इत्यन-अदः । एव । भवति । बभ्रुः । भवति । एतत् । वै । अन्नस्य । रूपम् । सम
या इति सं-ऋद्ध्यै । सौम्यम् । बभ्रुम् । एति। लभेत । यम् । अलम् ॥ १८॥ राज्याय । सप। राज्यम् । न । उपनमे दित्युप-नमैत् । 'वै । राज्यम् । सोम॑म् । एव । स्वेन । र योग्यमपि राज्यं राजन्यं* वा यन्नोपनमेत् तः कर्म राज्यम् । पुरोहितादित्वात् यत् ॥
*क-राज्यमराजन्यं.
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
262
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒ त्युपैन राज्यं न॑मति ब॒भ्रुर्भवत्ये॒तद्वै सोम॑स्य रू॒पश् समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒ तुरें ललामै प्राशृङ्गमा लभेत गुतश्रः प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं
I
भा॒ग॒धेये॒नेति॑ भाग — धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मै॒ । रा॒ज्यम् । प्रेति॑ । य॒च्छ॒ति॒ । उपेति॑ । न॒म् । राज्यम् । न॒म॒त । ब॒भ्रुः । भ॒व॒ति॒ । ए॒तत् । वै । सोम॑स्य । रू॒पम् । समृ॑द्ध्या इति॒ सं - ऋ॒द्ध्यै । 'इन्द्रा॑य । वृत्र॒तुर् इति॑ वृ॒त्रतु॒रै । ल॒लाम॑म् । प्रा॒शृङ्गम् । एति॑ । उ॒भे । ग॒तीरिति॑ ग॒त - श्रीः । प्रति॒ष्ठाका॑म॒ इति॑ प्रति॒ ष्ठा – म॒ः । पा॒प्मान॑म् । एव । वृत्रम् | तीर्त्वा ।
1
For Private And Personal Use Only
"वृत्रतुर इति ॥ वृत्रस्य वा पापादेव हिंसिता वृत्रतूः हिंसायाम्, क्विपू । ललामं प्राशृङ्गमिति व्याख्यातम् * केचिदाहुः शुश्रुवान् ग्रामणी राजन्यो वेति येन प्रतिष्ठा निरुद्ध्यते । वृत्रं वारकम् ॥
*सं. २-१-३.३
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भट्टभास्करभाष्योपैता.
263
तीा प्रतिष्ठां गच्छतीन्द्रायाभिमातिघ्ने ललाम प्राशृङ्गमा ॥ १९ ॥ लभेत यः पाप्मना गृहीतस्स्यात्पाप्मा वा अभिमातिरिन्द्रमेवाभिमातिहन स्वेन भागधेयेनोपं धावति स एवास्मात्पाप्मानमभिमांति प्र
[दत इन्द्राय वजिणे ललाम प्राप्रतिष्ठामिति प्रति-स्थाम् । गच्छति । 'इन्द्राय ।
अभिमातिन इत्यभिमाति-घ्ने । ललामम् । प्राशगम्। एति ॥१९॥ लभेत । यः। पाप्मना। गृहीतः । स्यात् । पाप्मा । वै । अभिमातिरित्यभि-मातिः । इन्द्रम् । एव । अभिमातिहमित्यभिमाति-हनम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मात् । पाप्मानम् । अभिमातिमित्यभि-मातिम् । प्रेति । नुद्• 'इन्द्राय । वजिणे । ललामम् । प्राशङ्गम् । निघ्न इति ॥ अभिमातिः पाप्मा तस्या हन्त्रे । विप् । रेण विभक्तेरुदात्तत्वम् । गतमन्यत्* ॥ । राज्यप्राप्तियोग्यां दीप्तिं करोतीति । नि इन्धी
*सं. २.१.३.
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
264
www. kobatirth.org
"तत्तिरीयसंहिता.
[का. २. प्र. १.
1
शृङ्गमा ल॑भेत॒ यमल रा॒ज्याय सन्तरं॑ रा॒ज्य॑ नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्जि - ण॒ स्वेन॑ भाग॒धेये॒नोप॑ धाव॑ति॒ सए॒वास्मै॒ वज्रं प्र य॑च्छाति॒ स ए॑नं॒ वज्रो भू॒त्या॑ इन्ध॒ उप॑न राज्यं नंमति ल॒लाम॑ः प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य॒ रू॒पश् समृ॑द्ध्यै ॥ २० ॥ एति॑ । लभेत् । यम् । अल॑म् । रा॒ज्याय॑ । सन्त॑म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्युप - नमे॑त् । इन्द्र॑म् । ए॒व । वृ॒जन॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒दति । सः । एव । अ॒स्मै । वज्र॑म् । प्रेति॑ य॒च्छ॒ति॒ । सः । ए॒न॒म् । वज्ज॑ः । भूत्यै 1 । इ॒न्धे॒ । उपेति॑ । ए॒न॒म् । राज्यम् । नम॒त । ल॒लाम॑ । प्रा॒शृङ्गः । भ॒व॒ति॒ । ए॒तत् । वै स्य । रू॒पम् । समृ॑द्ध्या इति॒ि सं - ऋद्ध्यै ॥ स॒ङ्ग्रामे तेनाल॑मभिमाति॒घ्ने ल॒लाम॑ माशृङ्गमैनं पञ्चदश च ॥ ३"
I
1
1
। वज्ज॑
२० ॥
इति द्वितीये प्रथमे तृतीयोनुवाक
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.
भट्टभास्करभाष्योपेता.
265
असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एतां दशर्षभामालभन्त तयैवास्मिर्चमदधुर्यो ब्रह्मवर्चसकोमस्स्यात्तस्मा एतां दर्शामा लभेताम मेवादित्यडू स्वेनं भागधेयेनोपं धावति स
असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः। प्रायश्चित्तिम् । ऐच्छन्न् । तस्मै । एताम् । दशर्षभामिति दर्श-ऋषभाम् । एति । अलभन्त । तम् । एव । अस्मिन्न् । रुचम् । अधुः। यः । ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । एताम् । दर्षामिति दर्श-ऋषभाम् । एति । लभेत । अमुम् । एव । आदित्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मिन् । ब्रह्मवर्चसमिति _ 'असावादित्य इत्यादि ॥ दशानामृषभानां समाहारो दशर्षभा । 'आकारान्तोत्तरपदो द्विगुस्त्रियामिष्यते' इति त्रिफलादिवदनादित्वात् 'द्विगोः' इति ङीबभावः । 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । अनिगन्तेपि व्यत्ययेन प्रवर्तते । बहुव्रीहिर्वा ; समष्टिर्वाच्या । दशर्षभेति कर्मनाम, जातिरिति केचित् ॥
2K
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
266
तैत्तिरीयसंहिता,
[का. २. प्र. १.
एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्यैव भवति वसन्ता प्रातस्त्रीन्ललामाना लभेत ग्रीष्मे मध्यन्दिने ॥ २१ ॥ त्रीश्रुिति पृष्ठाचुरद्यपराह्ने त्रीचितिवारान्त्रीणि वा आदित्यस्य तेजासि वसन्ता प्रातीष्मे
मध्यन्दिने अ॒रय॑पराह्ने यावन्त्येव ब्रह्म-वर्चसम् । दधाति । ब्रह्मवर्चसीत ब्रह्म-वर्चसी । एव । भवति । वसन्ता । प्रातः । त्रीन् । ललामान । एति । लभेत । ग्रीष्मे । मध्यन्दिने ॥ २१ ॥ त्रीन् । शितिपृष्ठानिति शिति-पृष्ठान् । शरद । अपराह्न इत्यपर-अह्ने । त्रीन् । शितिवारानिति शिति-वारान् । त्रीणि । वै। आदित्यस्य । तेजा सि । वसन्ता । प्रातः । ग्रीष्मे । मध्यन्दिने । शरदि । अपराह्न इत्यपर-अह्ने । यावन्ति । एव । तेजा सि । तानि । एव । अवे
"वसन्तेति ॥ पूर्ववत्सप्तम्या डादेशः । वसन्ते चतुर्दश्यां प्रक्रमः । प्रातःकाले उपाकरणं वपाहोमोभयं यथा स्यात्तथोपक्रमः । ग्रीष्मशरदोर्मध्याह्नापराह्रयोरेवोपक्रमः । सर्वत्र संवत्सरे
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
267
तेजासि तान्येवाव॑ रुन्धे त्रयस्त्रय आ लभ्यन्तेभिपूर्वमेवास्मिन्तेजो दधाति संवथ्सरं पर्यालभ्यन्ते संवथ्सरो वै ब्रह्मवर्चसस्य॑ प्रदाता संव
थ्सर एवास्मै ब्रह्मवर्चसं प्रयच्छति ति । रुन्धे । त्रय॑स्त्रय इति त्रयः-त्रयः । एति । लभ्यन्ते । अभिपूर्वमित्यभि-पूर्वम् । एव । अस्मिन्न् । तेजः। दधाति । संवत्सरमिति सं-वत्सरम् । पर्यालभ्यन्त इति परि-आलभ्यन्ते । संवत्सर इति सं-वत्सरः । वै । ब्रह्मवर्चसस्योत ब्रह्म-वर्चसस्य । प्रदातेति प्र-दाता । संवत्सर इति सं-वत्सरः । एव । अस्मै । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । प्रेति । यच्छति । ब्रह्मवर्चसीर्ति ब्रह्म-चर्चसी । एव । भवति । संवत्सरस्येति सं
ब्रह्मचर्यादि यजमानस्य केचिदिच्छन्ति । ललामा उक्ताः । शितिष्ष्टाश्शितिवाराः श्वेतवालाः । उभयत्रापि 'शितर्नित्याबह्वच ' इत्युत्तरपदप्रकृतिस्वरत्वम् । अभिपूर्वमिति । अनुक्रमेण त्रिभिः पशुभिः त्रीणि तेजांस्यस्मिन् दधाति । संवत्सरमित्यादि । गतम् ॥ 'संवत्सरस्येति ॥ यस्मिन्नारभ्यते पर्वाण दशर्षभा ततः प्रभृति *सं. २-१-३.2
सिं. २-१..२७
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
268
तैत्तिरीयसंहिता.
का. २. प्र. १.
ब्रह्मवर्चस्येव भवति संवत्सरस्य पुरस्तात्प्राजापत्यं कद्रुम् ॥ २२ ॥ आ लभेत प्रजापतिस्सवी देवता देवतास्वेव प्रति तिष्ठति यदि बिभीयाहुश्चर्मा भविष्यामीति सोमापौष्ण५ श्याममा लभेत सौम्यो वै
देवतया पुरुषः पौष्णाः पशवस्स्वयैवत्सरस्य । पुरस्तात् । प्राजापत्यमिति प्राजापत्यम् । कद्रुम् ॥ २२ ॥ एति । लभेत । प्रजापतिरिति प्रजा-पतिः । सर्वाः । देवताः । देवासु। एव । प्रतीति । तिष्ठति । 'यदि । बिभीयात् । दुश्चर्मेति दुः-चर्मा । भविष्यामि । इति । सोमापौष्णमिति सोमा-पौष्णम् । श्यामम् । एति। लोत। सौम्यः । वै। देवतया । पुरुषः। पौष्णाः। पशवः । स्वया । एव । अस्मै । देवतया । पशुद्वादशमु द्वादशसु पौर्णमासीषु* द्वादशामावास्यासु चातीतासु त्रयोदशे पर्वणि सङ्कल्पः । कर्बु पक्वबदरवर्णम् ॥
'यदीत्यादि ॥ दुश्चर्मा कुष्टी । 'परादिश्छन्दसि ' इत्युत्तरपदाधुदात्तत्वम् । कुष्ठादित्वग्दोषो मे भविप्यतीति यदि कथंचि
*तं-प्रभृति द्वादशसु पौर्णमासीषु.
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
265
वास्मै देवतया पशुभिस्त्वचै करोत न दुश्ची भवति देवाश्च वै यमश्वास्मिन्लोकेस्पर्धन्त स यमो देवानामिन्द्रियं वीर्यमयुवत तद्यमस्य ॥ २३ ॥ यमत्वं ते देवा अमन्यन्त यमो वा इदमभूद्यद्वय५ स्म इति
ते प्रजापतिमुपाधावन्थ्स एतौ प्रजाभिरिति पशु-भिः । त्वचम् । करोति । न । दुश्चमेति दुः-चर्मा । भवति । देवाः। च । वै। यमः। च । अस्मिन्न् । लोके । अस्पर्धन्त । सः । यमः। देवानाम् । इन्द्रियम् । वीर्यम् । अयुवत । तत् । यमस्य ॥२३॥ यमत्वमिति यम-त्वम् । ते । दे॒वाः । अमन्यन्त । यमः। वै । इदम् । अभूत् । यत् । वयम् । स्मः । इति । ते । प्रजापतिमिति
ल्लिङ्गाद्विभीयादिति । स्वयेति । देवतया पशुभिश्च सहकारेभिः त्वचं शोभनां करोति ॥
देवाश्चेत्यादि ॥ अस्मिन् लोके एतल्लोकनिमित्तमस्पर्धन्त अस्माकमेवायं लोक इति देवाः, ममैवायमिति यमः । स इत्यादि। देवानामिन्द्रियं वीर्य चायुवत देवेभ्यः पृथकृतवान् अपहृतवान् । व्यत्ययेन शप् , आत्मेनपदं च । तदिति । यवनाद्यमः । यौतेः
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
तैत्तिरीयसंहिता.
[का. २. प्र. १.
पतिरात्मन उक्षवशौ निरमिमीत ते देवा वैष्णावरुणीं वशामालभन्तैन्द्रमुक्षाण तं वरुणेनैव ग्राहयत्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणेवास्येन्द्रियमवृञ्जत यो भ्रातृव्यवा
न्थस्याथ्स स्पर्धमानो वैष्णावरु॑णीम् प्र॒जा-पतिम् । उपेति । अधावन्न् । सः । ए॒तौ । प्रजापतिरिति प्रजा-पतिः। आत्मनः । उक्षवशावित्युक्ष-वशौ । निरिति । अमिमीत। ते । देवाः। वैष्णावरुणीमिति वैष्णा-वरुणीम् । वृशाम् । एति । अलअन्त । ऐन्द्रम् । उक्षाणम् । तम् । वरुणेन । एव । ग्राहयित्वा । विष्णुना । यज्ञेन । प्रेति । अनुदन्त । ऐन्द्रेणं । एव । अस्य। इन्द्रियम्। अवृञ्जत । यः। भ्रातृव्यवानिति भ्रातृव्य-वान्। स्यात् । सः । स्पर्धमानः। वैष्णावरुणीमिति वै
पचाद्यचि अन्त्यविकारश्चान्दसः । यमो वा इति । यमो वा इदं विश्वमभूत् यमेश्वरमभूत् यद्वयं स्मः यदस्मदधीनं पूर्वमा सीत् । त इति । तथा मन्यमाना देवाः प्रजापतिमुपसम्प्राप्ताः इत्थं स्मः अत्र प्रतिकर्तुमर्हसीति । स चात्मनः शरीरादुक्षवशौं
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
271
॥ २४ ॥ वशामा लभेतेन्द्रमुक्षाणं वरुणेनैव भ्रातृव्यं ग्राहयित्वा विप्णुंना यज्ञेन प्रणुदत ऐन्द्रेणैवास्यन्द्रियं वृक्त भवत्यात्मना परांस्य भ्रातृव्यो भवतीन्द्रो वृत्रमहन्तं वृ
त्रो हुतष्पोडशनि गैरसिनात्तस्य ष्णा-वरुणीम् ॥ २४ ॥ वशाम् । एति । लभेत। ऐन्द्रम् । उक्षाणम्। वरुणेन। एव। भ्रातृव्यम् । ग्राहयित्वा । विष्णुना । यज्ञेन । प्रेति । नुदते । ऐन्द्रेथे । एव । अस्य । इन्द्रियम् । वृक्ते । भवति । आत्मना । परेति । अस्य । भ्रातृव्यः । भवति । 'इन्द्रः। वृत्रम् । अहुन् । तम् । वृत्रः । हुतः । षोड़शभिरिति पोडश-भिः । भोगैः । असिनात् । तस्य । वृत्रस्य । शीर् पतः । गावः । उदिति । आयन् । ताः । वैदेह्यः । अभवन् । तासाम् । निरमिमीत निर्माय दत्तवान् । उक्षा च वशा चोक्षवशौ, व्यत्ययेन पूर्ववल्लिङ्गता । उक्षा सेक्ता वशा वन्ध्या । ते इत्यादि । गतम् ॥
इन्द्रो वृत्रमहन्नित्यादि ॥ षोडशभिर्भो गैः शरीरदेशैः इन्द्रमसिनात् अवघ्नात् । पिञ् बन्धने । वैदेह्यो गोविशेषाः । केचि
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
272
तैत्तिरीयसंहिता.
[का. २. प्र. १.
वृत्रस्य शीर्षतो गाव उौयन्ता वैदेद्योभवन्ताामृषभो जघनेनदैतमिन्द्रः ॥ २५ ॥ अचायथ्सौमन्यत यो वा इममालभैत मुच्यतास्मात्पाप्मन इति स आग्नेयं कृष्णग्रीवमालभतेन्द्रमृषभं तस्याग्निरेव
स्वेन भागधेयेनोप॑सृतष्षोडशधा वृऋषभः। जघनै । अनु । उदिति । ऐत् । तम्। इन्द्रः। ॥२५॥ अचायत्। सः।अमन्यत । यः। वै। इमम्। आलभेतेत्या-लभैत।मुच्यत। अस्मात् । पाप्मनः। इति । सः । आग्नेयम् । कृष्णग्रीवमिति कृष्णग्रीवम् । एति । अलभत । ऐन्द्रम् । ऋषभम्। तस्या अग्निः । एव । स्वेन। भागधेयेनेति भाग-धेयैन । उपसृत इत्युपं -सृतः । षोडशधेति षोडश-धा। वृत्रस्य । भोगान् । अपीति । अदहत् । ऐन्द्रेण । इन्द्रियम् । आत्मन्न् । अधत्त । यः । पाप्मना ।
दाहुः-विदेहा एव वैदेह्यः अशरीरा गावोभवन् । 'उदात्तस्वरितयोः' इति विभक्तिस्वयते । अथ तासां गवां जघने पश्चात् ऋषभोनूदैत् अनूदतः, तमिन्द्रश्श्रुतवान् । अस्मादिति । सर्व
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
273
NNN
त्रस्य भोगानप्यदहदैन्द्रेणेन्द्रियमात्मन्नधत्त यः पाप्मना गृहीतस्स्याथ्स
आग्नेयं कृष्णीवमा लभतेन्द्रमृषभमग्निरेवास्यस्वेन भागधेयेनोपंसृतः॥ पाप्मानमपि दहत्येन्द्रेणेन्द्रियमात्म
न्धत्ते मुच्यते पाप्मनो भवत्येव यागृहीतः । स्यात् । सः। आग्नेयम् । कृष्ण ग्रीवमिति कृष्ण-ग्रीवम् । एति । लभेत । ऐन्द्रम् । ऋषभम् । अग्निः । एव । अस्य । स्वेनं । भागधेयेनेति भाग-धेयैन । उपसृत इत्युप-सृतः॥२६॥ पाप्मानम् । अपीति । दहति । ऐन्द्रेण । इन्द्रियम्। आत्मन्न् । धत्ते । मुच्यते । पाप्मनः । भवति । एव । द्यावापृथिव्यामिति द्यावा-पृथिव्याम् । धेलोकप्रसिद्धात्, न तु प्रकृतात्, अत एवान्वादेशाभावान्निघाताभावः । 'उडिदम्' इति विभक्तेरुदात्तत्वम् । अथैवं जानन्निन्द्रः स्वयं तावदाग्नेयं कृष्णग्रीवमालभत ऐन्द्रमृषभम् । एथक् स्वेन भागधेयेनोपसृतोग्निरस्येन्द्रस्य बाधकान् वृत्रभोगान् षोडशधा स्थितानप्यदहत् यथाकाममदहत् । यद्वा-पोडशधा स्थितान्सर्वानप्यदहत् । ऐन्द्रेणात्मनीन्द्रियमधत्तेन्द्रः [गतमन्यत् ] ।।
'द्यावाष्टथिव्यामिति ॥ ' द्यावापृथिवीशुनासीर ' इति यत् । ज्योगपरुद्धः दीर्घकालं दुर्गतः । राष्ट्रान्निर्वासित इत्येके । द्यावा
2r
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
274
तैत्तिरीयसंहिता.
[का. २. प्र...
वापृथिव्यां धेनुमा लभेत ज्योगपरुद्वोनयोर्हि वा एषोप्रतिष्ठितोऽधैष ज्योगपरुद्धो द्यावापृथिवी एव स्वेने भागधेयेनोपं धावति ते एवैन प्रतिष्ठां गमयतः प्रत्येव तिष्ठति प
र्यारिणी भवति पर्यारीव य॑तस्य नुम् । एति । लभेत । ज्योगपरुद्ध इति ज्योक्अपरुद्धः । अनयोः । हि । वै । एषः। अप्रतिष्ठित इत्यप्रति-स्थितः । अर्थ । एषः। ज्योक् । अबरुद्ध इत्यर्प-रुहः । द्यावापृथिवी इति द्यावा-पृथिवी । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेत । धावति । ते इति । एव । एनम् । प्रतिष्ठामिति प्रति-स्थाम् । गमयतः । प्रतीति । एव । तिष्ठति । पर्यारिणी । भवति । पर्यारि । इव । हि । एतस्य। राष्ट्रम् । यः । ज्योगपरुद्ध इति ज्योक्-अपरुद्धः।
पृथिव्योरप्रतिष्ठितत्वादेष ज्योगपरुद्धो भवति । पर्यारिणी प्रसवकालमतीत्य कृतप्रसवा । केचिदाहुः-प्रजननकालमतीत्य प्रजायतः [....तीत्य या प्रजातेति । ] ज्योगपरुद्धस्य हि राष्ट्रं परि भवति दीर्घकालातिक्रमेण प्राप्तत्वात् । तस्मात्सदृशयोगस्समृद्ध्यै भवति ॥
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपे.
275
राष्ट्र यो ज्योगपरुहस्तमृदयै वायव्यम् ॥ २७ ॥ वत्समा लभेत वायुर्वा अनोवत्स इमे वा एतस्मै लोका अपंशुष्का विडपशुष्कार्येष ज्योगपरुद्धो वायुमेव स्वेनं भागधे
येनोपं धावति स एवास्मा इमासमृद्ध्या इति सं-ऋद्धयै । 'वायव्य॑म् ॥ २७ ॥ वत्सम् । एति । लभेत । वायुः । वै । अनयोः । वत्सः । इमे । वै । एतस्मै । लोकाः । अशुष्का इत्यप-शुष्काः । विट् । अपशुष्कत्यप-शुष्का । अर्थ । एषः । ज्योक् । अपरुद्ध इत्यप-रुद्धः । वायुम् । एव । स्वेन ।भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । इमान् ।
अथ वायव्यो वत्सोऽपरुद्धस्यैव विधीयते--तस्या एव धेनोावाप्रथिव्योः हि वत्सो वायुः । इमे च शुप्रभृतयो लोकाः एतस्मै पुरुषायापशुष्काः अपरक्ता अस्मिन् भवन्ति । विश्व प्रना चापशुष्का भवति । अथेष ज्योगपरुद्धो भवति । प्रदापयतीति । अपरं* हित्वा यथास्मै वसूनि ददाति विश्व तथा करोति वायुः, ततश्चास्मै इमे लोकाः प्रस्नुवन्ति वसस्नेहः।
*क. ग.-अपरां. .
कि, ग.-वसुस्नेहः.
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
276
तैत्तिरीयसंहिता.
का. २. प्र. 1.
न्लोकान् विशं प्र दापयति प्रास्मा इमे लोकास्स्नुवन्ति भुञ्जत्यैनं विडुप तिष्ठते ॥ २८॥
इन्द्रो वलस्य बिलमपौर्णोत्स य लोकान् । विशम् । प्रेति । दापयति । प्रेति । अस्मै । इमे । लोकाः । स्नुवन्ति । भुञ्जती । एनम् । विट् । उपेति । तिष्ठते ॥२८॥
मध्यन्दिने कद्वै यमस्य स्पर्धमानो वैष्णावरुणीं तमिन्द्रौस्य स्वन भागधेयेनोप॑सृतो वायव्य द्विचत्वारिशच ॥ ४॥ 'इन्द्रः । वलस्य । बिलम् । अपेति । औत् ।
[सस्नेहं] वसूनि दुहन्ति, विट्च एनमुपतिष्ठते सङ्गच्छते इति । सङ्गतिकरण आत्मनेपदम्, कीदृशा भूत्वा-भुञ्जति सर्वदा एनं परिपालयन्ति । 'भुनोऽनवने' इत्यात्मनेपदाभावात् 'शतुरनुमः' इति नद्या उदात्तत्वम् ॥
द्वितीये प्रथम चतुर्थः.
-
'इन्द्रो वलस्येत्यादि ॥ अपौर्णोत् अपावृतद्वारमकरोत् । स इति । 'सुपां सुलुक्' इति सप्तम्यास्स्वादेशः । तत्र बिले
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.)
भास्करभाष्योपेता.
277
उत्तमः पशुरासीत्तं पृष्ठं प्रति सङ्घह्योदक्खिदत्त सहस्रं पशवोनूदायन्स्थ उन्नतोभवद्यः पशुकांमस्स्यात्स एतमैन्द्रमुत्तमा लभेतेन्द्रमेव
स्वेन भागधेयेनोपं धावति स एवासः । यः । उत्तम इत्युत्-तमः । पशुः । आसीत् । तम् । पृष्टम् । प्रतीति । सङ्गृह्येति सं-गृह्य । उदिति । अख्खिदत् । तम् । सहस्रम् । पशवः । अनु । उदिति । आयन्न् । सः। उन्नत इत्युत्नतः । अभवत् । यः। पशुकाम इति पशु-कामः । स्यात् । सः। एतम् । ऐन्द्रम् । उन्नतमित्युत्-नतम् । एति । लभेत । इन्द्रम् । एव । स्वेने। भागधेयेनेति भाग-धेयैन । उपेति । धावति। सः । एव । अस्मै । पशून् । प्रेत । यच्छति ।
वसतां पशूनाम्मध्ये य उत्तमः पशुरासीत्, तं पृष्ठं प्रतिसङ्गह्य पृष्ठे गृहीत्वा उदक्खिदत् उत्क्षिप्तवान् । छान्दसो वर्णोपजनः । उत्तमशब्द उञ्छादिषु निपात्यते, तेनान्तोदात्तः । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् । तमनु सहस्रं पशव उदायन् उदगच्छन् । स उत्तमः पशुरुन्नतोभवत् । उन्नतं पृष्ठभागेस्यास्तीति लक्षणया
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
278
तैत्तिरीयसंहिता.
का. २. प्र. १.
M
स्मै पशून्प्र यच्छति पशुमानेव भवत्युनतः॥ २९ ॥ भवति साहस्री वा एषा लक्ष्मी यदुन्नतो लक्ष्मियव पशूनव॑ रुन्धे यदा सहस्र पशूप्राप्नुयादर्थ वैष्णवं वामनमा लभे
तैतस्मिन्वैतत्स॒हस्रमध्य॑तिष्ठत्तस्मापशुमानित पशु-मान् । एव । भवति । उन्नत इत्युत्-नतः ॥२९॥भवति । साहस्री। वै। एषा। लक्ष्मी । यत् । उन्नत इत्युत्-नतः । लक्ष्मियो । एव । पशून् । अवेति । रुन्धे । यदा । सहस्रम् । पशून् । प्राप्नुयादिति प्र-आप्नुयात् । अर्थ । वैष्णवम् । वामनम् । एति । लभेत । एतस्मिन्न् । वै। तत् । सहस्रम् । अधीति । अतिष्ठत् । तस्मात् । एषः। वामनः । समीषित इति सं-ईषितः । प
तहानुच्यते, मत्वर्थीयो लुप्यते । यत्र गृहीतपेसवः [....हीतपशोः] ककुदाख्य उन्नतोऽभवत् ।।
"साहस्त्रीति ॥ सहस्त्रस्य निमित्तभूता । 'शतमानविंशतिक' इत्यण् । लक्ष्मी लक्षणम् । 'सुपां सुलुक्' इति सोलुक् । यदेत्यादि । गतम् । समीषितस्सम्यगीषितः । अहोरात्राण्येवेति ।
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ५. ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्ट भास्करभाष्योपैता
दे॒ष व॑म॒नस्समषितः प॒शु॒भ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ कौर्हति स॒हस्र॑ प॒शून्प्राप्तुमित्या॑हु॒रहोरा॒त्रा
सम्पाद्या लभेत
ण्ये॒व स॒हस्र प॒शवः॑ः ॥ ३० ॥ वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठां ग॑मय॒त्यो - ष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जा -
279
। ।
शुभ्य॒ इति॑ प॒शुभ्य॒ः । ए॒व । प्रजा॑तेभ्य॒ इति॒ प्र - जातेभ्य॒ः । प्रति॒ष्ठामिति॑ प्रति - स्थाम् । धा॒ति॒ । कः । अ॒र्हति॒ । स॒हस्र॑म् । प॒शून् । प्राप्तुमिति॒ि प्र - आ॒प्तु॒म् । इति॑ । आ॒हुः । अ॒होरा॒त्राणीत्य॑हः - रा॒त्रा - नि॑ । ए॒व । स॒हस्र॑म् । स॒म्पाद्येति॑सं पाद्ये । एति॑ । ल॒भेत॒ । प॒शवः॑ ॥ ३० ॥ वै । अ॒होरा॒त्राणीत्य॑हःT रा॒त्राणि॑ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र जा॒ता॒न् । प्रति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒मय॒ति॒ । 'ओष॑धीभ्यु
I
For Private And Personal Use Only
-
अहोरात्राणां च पशूनां सहस्त्रत्वात् प्रजाताः पशवः प्रतिष्ठिता भवन्ति । 'हेमन्तशिशिरावहोरात्रे च' इति पूर्ववलिङ्गता । पशुबन्धान्तरमिदम् । पशूनां सहस्त्रं प्राप्याहोरात्राणां सहस्रं स्थित्वा - वैष्णवं वामनमालभेत ||
" ओषधीभ्य इत्यादि ॥ ' ओषधेश्य ' इति दीर्घत्वम् । वेहत्
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
280
तैत्तिरीयसंहिता.
[का. २. प्र. १.
म ओषधयो वा एतं प्रजायै परि बाधन्ते योल प्रजायै सन्जां न विन्दत ओषधयः खलु वा ए॒तस्यै सूतुमपि नन्ति या वेहद्भवत्योषधीरेव स्वेन भागधेयेनोपं धावति ता
ए॒वास्मै स्वाद्योनेः प्र॒जां प्र जनयइत्योषधि-भ्यः। वेहतम् । एति। लभेत। प्रजाकाम इति प्रजा-कामः।ओषधयः। वै। एतम्। प्रजाया इतिप्र-जाय । परीति । बाधन्ते। यः।अलम् । प्र॒जाया इति प्र-जायै । सन्न् । प्रजामिति प्र-जाम् । न। विन्दते । ओषधयः । खलु । वै। एतस्यै । सतुम्। अपीत । म्रन्ति । या। वेहत् ।भवति । ओषधीः। एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ताः । एव । अस्मै । स्वात् । योनैः । प्रजामिति प्र-जाम् । प्रेति । जनयन्ति । विन्दते ॥ गर्भनाशिनी । ओषधयः खल्विति । एतस्या वेहतस्सू तुं सोतव्यं गर्भम् । औणादिकस्तुन्प्रत्ययः । अपिघ्नन्ति यथेष्टं घन्ति । आपो वा इति । तद्धेतुत्वात्ताच्छब्द्यम्, व्यापिन्यो वा* । असदिति । अव्यक्तावस्यं करणरूपी पुरुषः । तस्मादोषधीनामपि
ti-कारणरूपं.
... *तं-व्यापित्याद्वा.
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपैता.
281
न्ति विन्दते ॥ ३१ ॥ प्र॒जामापो वा ओषधयोसत्पुरुष आप एवास्मा असंतस्सदति तस्मादाहुर्य
चैवं वेद यश्च नापस्त्वावासतस्सहदतीत्येन्द्री५ सूतवंशामा लभेत भू
तिकामोऽजातो वा एष योलं भूत्यै ॥ ३१ ॥ प्रजामिति प्र-जाम् । आपः । वै । ओषधयः । असत् । पुरुषः । आपः । एव । अस्मै । असंतः। सत् । ददति । तस्मात् । आहुः। यः । च । एवम् । वेद । यः । च । न । आपः । तु । वाव । असंतः । सत् । ददति । इति । 'ऐन्द्रीम् । सूतवंशामिति सूत-वशाम् । एति । लभेत । भूतिकाम इति भूति-कामः । अजातः । वै। एषः । यः। अलम् । भूत्यै । सन्न् । भूतिम् । हेतुभूता आप एव असतोऽव्यक्तात् सहयक्तं प्रजालक्षणं ददति अस्मै यजमानाय ओषधीभ्यो वेहतमालभमानाय । तस्मादाहुरिति । यश्चैवमपां हेतुत्वं वेद, यश्च न वेद लौकिकः, ते सर्वे आपः खल्वसतस्सद्ददतीत्याहुः अप्संसर्गा देव सर्वबीजाकुरोत्पत्तिं पश्यन्तः । 'तुनुपूर्व उदातयोर्वकारः' इति वकारो लुप्यते । __ ऐन्द्रीमित्यादि ॥ सूतवशा सकृत्प्रसूता वन्ध्या । अजातो
*तै. प्रा. ५-१३.
2M
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
282
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
सन्भूतं न प्राप्नोतीन्द्रं खलु वा एषा सूत्वा व॒शाऽभवत् ॥ ३२ ॥ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं भूति॑ गमयति॒ भव॑त्ये॒व यः सूत्वा व॒शा स्यात्तमैन्द्रमे॒वा ल॑भेनै॒तद्वाव तर्दन्द्रिय साक्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रानं
1
I
न । प्रा॒प्नोतीति॑ि प्र - आ॒नोति॑ । इन्द्र॑म् । खलुं । वै । एषा । सूत्वा । वृशा । अ॒भव॒त् ।। ३२ ।। इन्द्र॑म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेतं । धा॒व॒ति॒ । सः । ए॒व । एन॒म् । भूति॑म् । गमय॒ति॒ । भव॑ति । ए॒व । यम् । सू॒त्वा । वृशा । स्यात् । तम् । ऐन्द्रम् । एव । एति । लभेत । ए॒तत् । वाव । तत् । इन्द्रियम् । साक्षादिति स - अ॒क्षात् । ए॒व । इ॒न्द्रि॒यम् । अवेति॑ । श॒न्धे॒ । ऐन्द्रा॒ग्नमित्यैन्द्र - अ॒नम् ।
For Private And Personal Use Only
,
वा इति । अजातकल्पत्वात् । इन्द्रं खल्विति । प्रथमं सूतवशा इन्द्रं सूत्वा जनयित्वा ततो वशाऽभवत् तस्मादैन्द्रीमालभेतेति । यमित्यादि । इन्द्रियकामस्य यं सूवा वशा स्यात् तत्प्रथमवत्सं इन्द्रायालभतेति । एतदिति प्रजाम् ॥
'ऐन्द्रानमिति ॥ पुनरुत्सृष्टं जीर्णो गालितवृषणः । पुङ्गवः
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपैता.
283
पुनरुत्सृष्टमा लभेत य आ तृतीयात्पुरुषात्सोमं न पिबेद्विच्छिनो वा एतस्य सोमपीथो यो ब्राह्मणस्सन्ना ॥ ३३ ॥ तृतीयात्पुरुषात्सोमं न पितीन्द्वानी एव स्वेन भागधेयेनोप धावति तावेवास्मै सोमपीथं प्र य
च्छत उपैन५ सोमपीथो नमति यपुनरुत्सृष्टमिति पुनः-उत्सृष्टम् । एति । लभेत । यः। एति । तृतीयात् । पुरुषात् । सोमम् । न । पिबैत् । विच्छिन्न इति वि-छिन्नः । वै । एतस्य । सोमपीथ इति सोम-पीथः । यः । ब्राह्मणः । सन्न् । एति ॥ ३३ ॥ तृतीयात् । पुरुषात् । सोमम् । न । पिबति । इन्द्रानी इतीन्द्र-अग्नी । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । तौ । ए॒व ! अस्मै । सोमपीथमिति सोम-पीथम् । प्रेति । यच्छतः । उपेति । एनम्। सोमपीथ इति सोम-पीथः । नमति । यत् । महर्षभार्थं गोषु मुक्त इत्येके । 'पुनरुत्सृष्टः छागः' इति भरद्वाजमतम् । आ तृतीयादिति । अभिविवासकार इत्येके । तृतीयमपि गृहीत्वा इत्यन्ये । सोमपीथस्सोमपानम् । औणादिक
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
284
तैत्तिरीयसंहिता.
का. २. प्र. १.
दैन्द्रो भवतीन्द्रियं वै सोमपीथ ईन्द्रियमेव सोमपीथम रुन्धे यदानेयो भवत्याग्नेयो वै ब्राह्मणस्स्वामेव देवतामनु संतनोति पुनरुत्सृष्टोभवति पुनरुत्सृष्ट ईव ह्येतस्य ॥ ३४॥
सोमपीथस्सम॑यै ब्राह्मणस्पत्यं ऐन्द्रः । भवति । इन्द्रियम् । वै । सोमपीथ इति सोम-पीथः । इन्द्रियम् । एव । सोमपीथमिति सोम-पीथम् । अवेति । रुन्धे । यत् । आग्नेयः । भवति । आग्नेयः । वै । ब्राह्मणः । स्वाम् । एव । दे॒वाम् । अनु । समिति । तनोति । पुनरुत्सृष्ट इति पुनः-उत्सृष्टः । भवति । पुनरुत्सृष्ट इति पुनः-उत्सृष्टः । इव ।हि । एतस्य॑ ॥३४॥ सोमपीथ इति सोम-पीथः । सम॒ढ्या इति सं-ऋयै । 'ब्राह्मणस्पत्यमिति ब्राह्मणः-पत्यम्।तूपरम् । एति। स्थक्प्रत्ययः । इन्द्रियं वा इति । तद्धेतुत्वात्ताच्छब्धम् । आ
यो वा इति । अग्निर्देवता अस्येति सर्वत्र ‘अग्निकलिम्यां' इति ढक् ॥
'ब्राह्मणस्पत्यमिति ॥ ब्रह्म परिबृढं यज्ञाख्यं कर्म तस्य पालकोग्निः ब्रह्मणस्पतिः । तूपरश्शृङ्गहीनः । पुच्छहीन इत्येके ।
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भट्टभास्करभाष्योपेता.
285
तपरमालभेताऽभिचरन्ब्रह्मणस्पतिमेव स्वेन भागधेयेनोपंधावति तस्मा एवैनमा वश्चति ताजगार्तिमार्छति तूपुरोभवति क्षुरप॑विर्वा एषा लक्ष्मी यतूंपरस्समृद्धयै स्फ्यो यूपो भवति व
जो वै स्फ्यो वज्रमेवास्मै प्रहरति शलभेत । अभिचरन्नित्य॑भि-चरन्न् । ब्रह्मणः। पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । तस्मै । एव । एनम् । एति । वृश्चति । ताजक्। आतिम् । एति। ऋच्छति। तूपरः । भवति । क्षुरपविरिति क्षुर-पविः । वै । एषा । लक्ष्मी । यत् । तपरः । समृया इति सं-ऋढ्यै । 'स्फ्यः। यूपः । भवति । वजः । वै । स्फ्यः । वर्जम् । एव । अस्मै । प्रेति । हरति । शरमयमिति शरअभिचरन् मारयन् शत्रून् । ब्रह्मणः छान्दसो लुक् । 'षष्ठयाः पतिपुत्र' इति सत्वम् । एनमिति । अभिचर्यमाणं तस्मै ब्रह्मणस्पतये आभिमुख्येन वृश्चति । ताजक् तदानीमेव आति प्राप्नोति । 'उपसर्गादति धातौ' इति वृद्धिः । क्षुरपविरिति । क्षुरत्वे छेदनसामर्थ्य स्थितं पवित्वं वचत्वं यस्यास्सा तथोक्ता शीघच्छेदिनी, लक्ष्मी लक्षणम् ॥ 'स्फ्य इति ॥ स्फ्याकृति'पः कार्यः स्फ्य एव वा यूपः
For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
286
तैत्तिरीयसंहिता.
[का. २. प्र. १.
रमय बहिश्शृणात्येवैनं वैभीदक इध्मो भिनत्त्येवैनम् ॥ ३५॥
बार्हस्पत्य शितिपृष्ठमा लभेत मयम् । बहिः । शृणाति । एव । एनम् । वैभीदकः । इध्मः । भिनत्ति । एव । एनम् ॥ ३५ ॥
भवत्युनतः पशवों जनयन्ति विन्दतै
भवत्सनैतस्येमस्त्रीणि च ॥५॥ बार हस्पत्यम् । शितिपृष्ठमिति शिति-पृष्ठम्। एति । लभेत । ग्रामैकाम इति ग्राम-कामः । यः। कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् । शरमयमिति । 'नित्यं वृद्धशरादिभ्यः' इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्गमयं* भवति । श्रू हिंसायाम्, 'पुंसि संज्ञायां घः'। वैभीदक इति । ‘पलाशादिभ्यो वा' इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वादीर्वत्वम् ॥
___ इति द्वितीये प्रथमे पञ्चमोनुवाकः ॥
'बार्हस्पत्यमित्यादि ॥ उक्तश्शितिष्टष्ठः, स्वरश्च । पृष्ठं प्रधान एकोधिकार इति । राधान्तकर्मण्यधिकार इति केचित् ।। *ग-तन्म.
सिं. १८.९
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता.
287
ग्रामकामो यः कामयैत पृष्ठ समानाना स्यामिति बृहस्पर्तिमेव स्वेने भागधेयेनोपं धावति स एवैन पृष्ठ५ समानानी करोति ग्राम्यव भवति शितिपृष्ठो भवति बारहस्पत्यो ढेष देवतया समृद्ध्यै पोष्ण श्याममा लभेताऽनकामोऽनं वै पूषा
पूषर्णमेव स्वेन भागधेयेनोपं धावति कामयैत । पृष्ठम् । समानानाम् । स्याम् । इति । बृहस्पतिम् । एव। स्वेन । भागधेयेनेति भाग-धेयन । उपेति । धावति । सः । एव । एनम् । पृष्ठम् । समानानाम् । करोति । ग्रामी। एव । भवति । शितिपृष्ठ इति शिति-पृष्ठः । भवति । बारहस्पत्यः । हिं । ए॒षः । देवतया । समृद्वया इति सं-ऋद्धयै । पौष्णम् । श्यामम् । एति । लभेत। अन्नकाम इत्यन-कामः । अन्नम् । वै । पूषा। पूषणम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । सः । एव । अस्मै ॥३६॥
-
पौष्णमित्यादि ॥ गतम् ॥
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
288
तैत्तिरीयसंहिता,
का. २. प्र. १.
स एवास्मै ॥ ३६ ॥ अन्नं प्रयच्छत्यनाद एव भवति श्यामो भवत्येतहा अनस्य रूप५ समृद्धयै मारुतं पृश्निमा लभेताऽनकामोऽनं वै मरुतो मरुत एव स्वेन भागधेयेनोप धावत त एवास्मा अन्नं प्रयच्छन्त्यनाद एव भवति पृश्निवत्येतद्वा अनस्य
रूप समृदया ऐन्द्रमरुणमा लभेअन्नम् । प्रेति । यच्छति । अन्नाद इत्यन-अदः। एव । भवति । श्यामः । भवति । एतत् । वै। अनस्य । रूपम् । समृद्धया इति सं-ऋद्रयै । मारुतम् । पृश्निम् । एति । लभेत । अन्नकाम इत्य
-कामः। अन्नम्। वै। मरुतः।मरुतः। एव।स्वेन। भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते। एव । अस्मै । अन्नम् । प्रेति । यच्छन्ति । अन्नाद इत्यन्न-अदः । एव । भवति । पृश्निः । भवति। एतत् । वै । अन्नस्य । रूपम् । समृद्धया इति संऋद्धथै । 'ऐन्द्रम् । अरुणम्। एति । लभेत । इन्द्रि"अन्नं वा इत्यादि ॥ तहेतुत्वा ताच्छब्धम् ।। 'अरुण इत्यादि ॥ भ्रूमान् महाभ्रः ।।
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भटभास्करभाष्योपेता.
289
तेन्द्रियकाम इन्द्रमेव ॥ ३७ ॥ स्वेन भागधेयेनोपं धावति स एवास्मिन्निन्द्रियं दधातीन्द्रियाव्यैव भवत्यरुणो भ्रूमान्भवत्येतद्वा इन्द्रस्य रूप समृद्ध्यै सावित्रमुपध्वस्तमा लभेत सनिकामस्सविता वै प्रेसवा
नामीशे सवितार व स्वेन भागयाम इतीन्द्रिय-कामः । इन्द्रम् । एव ॥३७॥ स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मिन्न् । इन्द्रियम् । धाति। इन्द्रियावी । एव । भवति । अरुणः । भूमानित भ्रू-मान् । भवति । एतत् । वै । इन्द्रस्य । रूपम् । समृद्धया इति सं-ऋद्धयै । सावित्रम् । उपध्वस्तमित्युप-ध्वस्तम् । एति । लभेत । सनिकाम इति सनि-कामः । सविता । वै। प्रप्तवानामिति प्र- सवानाम् । ईशे । सवितारम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः।
'उपध्वस्तः विभिन्नवर्णः बहुबिन्दुचितशरीरः । सनिकाम इति । याच्या लब्धं धनं सनिः । प्रसुवति अनुजा नाति ॥
2N
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
290
www. kobatirth.org
तैत्तिरीयसंहिता.
धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒नं प्र सु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः ॥ ३८ ॥ दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हु॒रूपमा ल॑मे॒ताऽन्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त एवास्मा
Acharya Shri Kailassagarsuri Gyanmandir
I
6
ए॒व । अ॒स्मै॒ । स॒निम् । प्रेति॑ । सुव॒ति॒ । दान॑कामा॒ इति॒ दान॑ आ॒मा॒ः । अ॒स्मै॒ । प्र॒जा इति प्रजाः । भवन्ति । उपध्वस्त इत्यु॑प - ध्वस्तः । भ॒व॒ति॒ । सावित्रः । हि । एषः ॥ ३८ ॥ दे॒वत॑या । समृ॑धा॒ इति॒ सं ऋद्ध्यै । वैश्व॒दे॒वमि॑ति॑ वैश्व–दे॒वम् । ब॒हु॒रू॒पति॑ ब॒हु-रू॒पम् । एति॑ । ल॒भे । अन्नकाम॒ इत्यन्त्र॑ म॒ः । वैश्वदे॒वमति॑ वैश्व - दे॒वम् । वै । अन्नम् । विश्वा॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न॑म् । प्रेति॑ । य॒च्छ॒न्ति॒ ।
I
I
1
,
[का. २. प्र. १.
"
" बहुरूपः नानारूपः । बहोर्नञ्वत्' इति नञ्वद्भावः,
"
नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ६. ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अन्नं॒ प्र य॑च्छन्त्यन्ना॒ाद ए॒व भ॑वति बहुरूपो भ॑वति बहुरूप न समृद्ध्यै वैश्वदे॒वं बहुरूपमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ ॥ ३९ ॥ सजातान्प्र य॑च्छन्ति ग्राम्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो॑३ ह्ये॑ष समृद्ध्यै
For Private And Personal Use Only
291
1
अ॒न्ना॒ाद इत्य॑न्न – अ॒दः । ए॒व । भवति । ब॒हुरूप इति॑ ब॒हु - रूपः । भ॒व॒ति॒ । ब॒हुरूपमिति॑ बहु- रूपम् । हि । अन्न॑म् । समृ॑द्ध्या इति॒ सं - क्रुद्ध्यै । 'वैश्व॒दे॒वमति॑ वैश्व - दे॒वम् । ब॒हुहूपमिर्ति बहु-रुप । एति॑ । उ॒भे । ग्राम॑काम॒ इति॒ ग्राम॑-कास॒ः । दे॒श्वदे॒वा इति॑ वैश्व - दे॒वाः । वै । सजाता इति स - जाताः । विश्वान् । ए॒व । दे॒वान् । स्वेन॑ भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । एव । अ॒स्मै ॥ ३९ ॥ सुजातानिति स - जातान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रामी । एव । भवति । बहुरूप
।
1
T
1
इति॑ बहु - रू॒पः । भव॑ति॒ । ब॒हुवे॒व॒त्य॑ इति॑ बहु - दे॒व॒
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
292
तैत्तिरीयसंहिता.
का. २. प्र. १.
wwwnwww
प्राजापत्यं तूंपुरमा लभेत यस्याऽनोज्ञातमिव ज्योगामयत्प्राजापत्यो वै पुरुषः प्र॒जाप॑तिः खलु वै तस्य वेद यस्याऽनाज्ञातमिव ज्योगामयति प्र॒जाप॑तिमेव स्वेन भाग
धेयेनोप धावति स एवैनं तस्मात्स्रात्यः । हि । एषः । समृड्या इति सं-ऋयै । 'प्राजापत्यमिति प्राजा-पत्यम् । तूपरम् । एति । लभेत । यस्य । अज्ञातमित्यना-जातम्। इव । ज्योक। आमयेत् । प्राजापत्य इति प्राजा-पत्यः। वै । पुरुषः । प्रजापतिरिति पूजा-पतिः । खलु । वै। तस्य । वेद । यस्य । अज्ञातमित्यना-जातम् । इव । ज्योक् । आमयति । प्रजापतिमिति प्रजा-पतिम् । एव । स्वेन । भागधेयेनेति भागधेयैन । उपेति । धावति । सः। एव । एनम् । तस्मात् । स्रामात् । मुञ्चति । तूपरः । भवति ।
'यस्यानाज्ञातमिति ॥ ज्योगामयेदिति । अज्ञातविशेष यं ना[षः यमा]मय आमयेत् दीर्घकालम् । 'रुजार्थानाम् ' इति षष्ठी । तस्य वेदेति । कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ।
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
भास्करभाष्योपेताः
Acharya Shri Kailassagarsuri Gyanmandir
293
मा॑न्मुञ्चति तूप॒रो भ॑वति प्राजापत्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ ४० ॥ व॒ष॒ङ्कारो वै गा॑यत्रि॒यै शिरो॑ ऽच्छिन॒त्तस्यै॒ रस॒ः परा॑ऽपत॒त्तं॑ बृह॒स्पति॒रुपा॑प्र॒जाप॒त्य इति॑ प्राजा - प॒त्यः । हि । ए॒षः । दे॒वत॑ - या । समृ॑द्ध्या इति॒ सं - ऋद्ध्यै ॥ ४० ॥
अ॒स्मा॒ इन्द्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वा - न्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ प्राजाप॒त्यो हि त्रीणि॑ च ॥ ६ ॥
। य॒त्रि॒यै ।
'वृषद्वार इति वषट् - कारः । वै शिर॑ः । अ॒च्छ॒न॒त् । तस्यै । रस॑ः । परेति॑ । अ॒
1
1 1
त॒त् । तम् । बृह॒स्पत॑ः । उपेति॑ ।
I
अ॒गृ॒मा॒त् ।
For Private And Personal Use Only
स्वामादिति रोगनाम । यद्वा वामं मन्त्रेण परलोक आह्नानं मरणमेव ॥
इति द्वितीये प्रयने नुवाकः ॥
' वषट्कार इत्यादि ॥ रसः शरीरस्थं जलम् । शितिष्टष्टादिवशान्तानामुत्पत्तिरुच्यते । शितिष्टष्टा । उक्तमुत्तरपदप्रकृतिस्वरत्वम् * । यो द्वितीयः परापतदिति । ' यद्वृत्तान्नित्यम्' इति निघाते प्रति**. 9-6-31.
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
294
तैत्तिरीयसंहिता.
[का. २. प्र. १.
ऽगृह्णात्सा शितिपृष्ठा वशाऽभवद्यो द्वितीयः परोऽपतत्तं मित्रावरुणावुपाऽगृह्णीता सा द्विरूपा वशाऽभववस्तृतीयः पराऽपतत्तं विश्वे देवा उागृह्णन्थ्सा बहुरूपा वशाऽभवद्यश्चतुर्थः परापतत्स पथिवीं प्राऽवि
शनं बृहस्पतिरभि ॥ ११ ॥ असा। शितिपृष्ठेति शिति-पृष्ठा । वशा। अभवत् । यः। द्वितीयः । परापतदिति परा-अर्पतत् । तम्। मित्रावरुणाविति मित्रा-वरुणौ । उपेति । अगढीताम् । सा । द्विरूपेति द्वि-रूपा । वशा । अभवत् । यः। तृतीयः। परापतदिति परा-अपतत् । तम् । विश्व । देवाः । उपेति । अगृह्णन् । सा । बहुरूपति बहु-रूपा । दशा । अभवत् । यः । चतुथः । पुरापतदिति परा-अपतत् । सः । पृथिवीम् । प्रेति । अविशत् । तम् । बृहस्पतिः। अभीति ॥४१॥ अगृह्णात् । अस्तु । एव । अयम् । पिढे, 'उदात्तवता तिङा' इति समासः । द्विरूपा शुक्लकृष्णा वेष्णैवे]ति केचित् । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । बहु. रूपा । 'बहोर्नञ्चत् ' इत्युत्तरपदान्तोदात्तत्वम् । अभ्यगृह्णादिति ।
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
295
गृह्णादस्त्वे॒वाऽयं भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तं पु॒राप॑त॒त्तहृद्र उपऽगृह्णात्सा रौद्री रोहिणी व॒शाऽभ॑व॒ह्वार्हस्प॒त्याँ शितिपुष्ठामा लभेत ब्रह्मवर्चसका॑मो॒ बृ' । इति॑ । सः । उ॒क्षव॒श इत्यु॑क्ष - व॒शः । `। अ॒भ॒व॒त् । यत् । लोहि॑तम् । प॒राप॑त॒दिति॑ तत् । तत् । रु॒द्रः । उपेति । अगृह्णात् । सा । रौद्री । रोहि॑णी । वृशा । अभवत् । 'बारह॒स्प॒त्याम् । शि॒ति॒ष्पृ॒ष्ठामि शिति - पृष्ठाम् । एति॑ । लभेत । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒सकाम॒ः । बृह॒स्पति॑म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑
T
2
For Private And Personal Use Only
पल एवं ग्रहणमुपग्रहणम् । निर्गत्य भूमौ प्रविष्टस्य नरग्रहणमभिग्रहणम् । अस्त्वेवेति । अयं मम भोगायैवास्तु वृधा भूमौ सङ्क्रान्तो मा भूदिति । उक्षवश इति । उक्षा चासौ वश - श्वेत्युक्षवशः । यथेष्टचारी वशः । मोघरेता इत्यन्ये । प्रजननाशक्त* इत्यन्ये । या गर्भं ध्वंसयन्ती । स्वैरं चरति सा वशा । रोहिणी लोहितवर्णा । ' वर्णादनुदात्तात् ' इति ङीप् ॥
'अथ शितिष्टष्ठादीनां विधानं बार्हस्पत्यामिति ॥ गायत्र्या स्सर्वछन्दोयोनित्वात् छन्दसामित्युक्तम् । रस इवेति । आस्वादन - *क- प्रजननागर्भ. +क- शब्द ध्वंसयन्ती - शबडवंसयन्ती.
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
296
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
ह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धा - ति ब्रह्मवर्च॒स्यैव भ॑वति॒ छन्द॑सा॒ वा ए॒ष रसो यद॒शा रस॑ इव॒ खलुं ॥ ४२ ॥ वै ब्रह्मवर्च॒सं छन्द॑सामे॒व रमे॑न॒ रस॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरुणीं द्विरुपामा ल॑भेत् वृष्टिकामो मैत्रं वा अह॑र्वारुणी रा
[ का. २. प्र. १.
I
1
भाग- धेर्येन । उपेति॑ धा॒व॒ति॒ । सः । ए॒व । अस्मि॒िन्न् । ब्र॒ह्मवर्च॒समिति॑ ब्रह्म - वर्च॒सम् । धाति॒ । ब्रह्मवर्चसीत ब्रह्म - वर्च॒सी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रस॑ः । यत् । व॒शा । र• इ॒व॒ । खल॑ ॥ ४२ ॥ वै । ब्र॒ह्मवर्च॒समिति॑ व॒र्च॒सम् । छन्द॑साम् । ए॒व । रसैन । रस॑म् । त्र॒हा॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अवेति॑ रु॒न्वे॒ । मैत्रावरुणीमिति मैत्रा - वरुणीम् । द्विरूपामिति द्वि- रू॒पाम् । एति॑ । लभेत । वृष्टि॑िकाम॒ इति॒ वृष्टिं -
I
1
I
|
For Private And Personal Use Only
1
हेतुत्वात् । गतमन्यत् । वश इति । वश इन्द्रियसंयमः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भास्करभाष्योपेता.
त्रिरहोरात्राभ्यां खलु वै प॒र्जन्य वर्षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरात्राभ्यां॑ प॒र्जन्य॑ वर्षयत॒श्छन्द॑सां वा एष रसो यद्दशा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसैन ॥ ४३ ॥ रसं॒ वृष्टि॒मव॑ रुन्धे मैत्रावरुणीं द्विरुपामा लभेत प्र॒जाक
For Private And Personal Use Only
297
I |
I
1
1
1
काम॒ः । मै॒त्रम् । वै । अह॑ः । वा॒रु॒णी । रात्रैः । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः—रा॒त्राभ्या॑म् । खलुं । वै । प॒र्जन्य॑ः । व॒ष॒ति॒ । मि॒त्रावरु॑णा॒ाविति॑ मि॒त्रावरु॑णौ । ए॒व । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अस्मै । अहोरात्राभ्या॒मित्य॑हः– रा॒त्राभ्या॑म् । प॒र्जन्य॑म् । व॒र्॒षय॑त॒ः । छन्द॑साम् । वै । ए॒षः । रस॑ः । यत् । व॒शा । रस॑ः । इ॒व॒ । खल॑ । वै । वृष्टि॑िः । छन्द॑साम् । ए॒व । रसैन ॥ ४३ ॥ रस॑म् । वृष्टिम् । अवेति॑ । रु॒न्वे॒ । मैत्रावरुणीमिति मैत्रा - वरुणीम् । द्विरूपामिति द्वि- रू॒पाम् । एति॑ । लभेत् । प्र॒जाका॑म॒ इति॑ प्र॒
I
I 1
1
20
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
298
तैत्तिरीयसंहिता.
[का. २. प्र...
मो मैत्रं वा अहर्वारुणी रात्रिरहोरात्राभ्यां खलु वै प्र॒जाः प्रजायन्ते मित्रावरुणावेव स्वेन भागधेयेनोपं धावति तावेवास्मा अहोरात्राभ्यां जांप्र जनयतश्छन्दसां वा एष रसो यदृशा रस इव खलु वै प्रजा छन्दसामेव रसैन रसै प्रजा
म ॥ ४४ ॥ रुन्धे वैश्वदेवीं बहुजा-कामः । मैत्रम् । वै । अहः । वारुणी । रात्रिः। अहोरात्राभ्यामित्यहः-रात्राभ्याम् । खलु। वै। प्रजा इति प्र-जाः। प्रेति । जायन्ते । मित्रावरुणाविति मित्रा-वरुणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मै अहोरात्राभ्यामित्यह:-रात्राभ्याम् । प्रजामिति प्र-जाम् । प्रेति । जनयतः । छन्दसाम् । वै। एषः। रसः । यत् । क्शा । रसः। इव । खलु । वै । जति प्र-जा । छन्दसाम् । एव । रसैन । रसम् । प्रजामिति प्र-जाम् । अवेति ॥४४॥ रुन्धे । वैश्वदेवीमिति वैश्व-देवीम्। बहुरूपामिति बहु-रूपाम् । एति । लभेत । अन्न
hoan
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता.
299
रूपामा लभेताऽनकामो वैश्वदेवं वा अन्न विश्वानेव देवान्थ्स्वेन भागधेयेनोपं धावति त एवास्मा अन्न प्र यच्छन्त्यन्नाद एव भवति छन्दसा वा एष रसो यदशा रस इव खलु वा अन्नं छन्दसा मेव रसैन रसम
म रुन्धे वैश्वदेवीं बहुरूपामा ल
भेत ग्रामैकामो वैश्वदेवा वै ॥४५॥ काम इत्यन-कामः । वैश्वदेवमिति वैश्व-देवम् । वै। अनम् । विश्वान् । एव । देवान् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते। एव । अस्मै । अनम् । प्रेति । यच्छन्ति । अन्नाद इत्यन-अदः। एव। भवति। छन्दसाम्। वै। एषः। रसः। यत् । क्शा । रसः । इव । खलु । वै। अन्नम् । छन्दसाम् । एव । रसैन । रसम् । अनम् । अवेति । रुन्धे । वैश्वदेवीमिति वैश्व-देवीम् । बहुरूपामिति बहु-रूपाम् । एति । लभेत।ग्रामकाम इति ग्राम-कामः । वैश्वदेवा इति वैश्व-देवाः । वै॥ ४५ ॥ सजाता इति स-जा
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
300
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
सुजाता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजातान्प्र य॑च्छन्ति ग्राम्यैव भ॑वति॒ छन्द॑सां वा एष रसो यशा रस॑ इव॒ खलु वै स॑जा॒ताञ्छन्द॑सामे॒व रमे॑न॒ रस सजा॒तानव॑ रुन्धे बार्हस्पत्यमु॑व॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
1
}
1
ताः । विश्वा॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेनेति॑ भाग -धेन । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । सृ॒जा॒तानिति॑ स - जा॒तान् । प्रेति॑ । य॒च्छ॒न्ति । ग्रामी । ए॒व । भव॒ति॒ । छन्द॑साम् । वै ।
I I
1
For Private And Personal Use Only
ए॒षः । रस॑ः । यत् । व॒शा । रस॑ः । इ॒व॒ । खल॑ । । । । । I
वै । सजा॒ता इति॑ स - जा॒ताः । छन्द॑साम् । ए॒व । रसैन । रस॑म् । स॒जा॒तानिति॑ स - जा॒तान् । अवे - ति॑ । श॒न्धे॒ । ब॒र्ह॒स्प॒त्यम् । उ॒क्षव॒शमित्यु॑क्ष - - शम् । एति॑ । ल॒मे॒त॒ । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स- काम॒ः । बृह॒स्पति॑म् । ए॒व । स्वेन॑ । भा॒ग॒घेयेनेति भाग- धेयैन । उपेति॑ । धा॒व॒ति॒ । सः ।
1
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता.
301
धावति स एवास्मिन्ब्रह्मवर्चसम्॥ ॥४६॥दधाति ब्रह्मवर्चस्यैव भवति वशं वा एष चरति यदुक्षा वशं इव खलु वै ब्रह्मवर्चसं वशेनैव वौ ब्रह्मवर्चसमव॑ रुन्धे रौद्री रोहिणीमा लभताभचरबुद्रमेव स्वेन भागधेये
नोप॑ धावति तस्मा एवैनमा वृश्चति एव । अस्मिन्न् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् ॥ ४६॥ दधाति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । वशम् । वै । एषः। चरति । यत्। उक्षा । वर्शः। इव । खलु । वै । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । वशेन । एव । वशम् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । अवेति । रुन्धे । रौद्रीम् । रोहिणीम् । एति । लभेत् । अभिचरन्नित्यभिचरन् । रुद्रम् । एव । स्वेन । भागधेयेनेति भागधेयैन । उपेति । धावति । तस्मै । एव । एनम् । एति । वृश्चति । ताजक् । आतिम् । एति । ऋ
रौद्रीमित्यादि ॥ गतम् ॥
*सं. २-१-५.
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
302
तैत्तिरीयसंहिता.
का. २. प्र. १.
ताजगार्तिमार्छति रोहिणी भवति रौद्री येषा देवतया समृद्वये स्फ्यो यूपो भवति वजो वै स्फ्यो वजमेवास्मै प्र हरति शरमय बहिश्शृणात्येवैनं वैभीदक इध्मो भिनत्त्ये
वैनम् ॥ ४७ ॥ च्छति । रोहिणी । भवति । रौद्री। हि । एषा। देवतया । समृड्या इति सं-ऋद्धयै । 'स्फ्यः। यूपः । भवति । वजः । वै । स्फ्यः । वज्रम् । एव । अस्मै । प्रेति । हरति । शरमयमिति शरमयम् । बहिः । शृणाति । एव । एनम् । वैभीदकः। इध्मः । भिनत्ति । एव । एनम् ॥ ४७ ॥ अभि खलु वृष्टिश्छन्दसामेव रसैन प्र॒जामर्व वैश्वदेवा वै ब्रह्मवर्चसं यूप
एकान्न विशतिश्च ॥ ७ ॥
'स्फ्य इत्यादि ॥ व्याख्यातम् ॥
इति द्वितीये प्रथमे सप्तमोनुवाकः.
*सं. २-१-५.
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपेता.
303
असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एता सौरी श्वेतां वशामालभन्त तयैवास्मिनुचमदधुर्यो ब्रह्मवर्चसकामस्स्यात्तस्मां एता सौरी श्वेतांवशामा लभेताऽमुमेवादित्यडू स्वेन भागधेयेनोपं धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्यैव भ'असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन् । तस्मै । एताम् । सौरीम् । श्वेताम् । वशाम् । एति । अलभन्त । तया । एव । अस्मिन् । रुच॑म् । अदधुः। यः। ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । एताम् । सौरीम् । श्वेताम् । वशाम् । एति । लभेत । अमुम् । एव । आदित्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । दधाति । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव। भवति।
असावादित्य इत्यादि ॥ सौरीमिति । —सूर्यतिष्यागत्स्य' इति यलोपः ॥
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
304
तैत्तिरीयसंहिता.
का. २. प्र. 1.
वति बैल्वो यूपो भवत्यसौ ॥४८॥ वा आदित्यो यतोऽजायत ततो बिल्वं उदतिष्ठत्सयोन्येव ब्रह्मवर्चसमर्व रुन्धे ब्राह्मणस्पत्यां बभ्रुकर्णीमा लभेताऽभिचरन्वारुणं दर्शकपालं पुरस्तानिपेदरुणेनैव भ्रातृव्यं ग्राह
यित्वा ब्रह्मणा स्तृणुते बभ्रुकर्णी बैलवः। यूपः। भवति। असौ ॥४८॥ वै। आदित्यः। यतः । अजायत । ततः । बिल्वः । उदिति । अतिष्ठत् । सयोनीति स-योनि । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । अवेति । रुन्धे । ब्राह्मणस्पत्यामिति ब्राह्मणः-पत्याम् । बभ्रुकर्णीमिति बभ्रु-कर्णीम् । एत । लभेत । अभिचरन्नित्य॑भिचरन्न् । वारुणम् । दर्शकपालमिति दर्श-कपालम्। पुरस्तात् । निरिति । वपेत् । वरुणेन । एव । भ्रातृव्यम् । ग्राहयित्वा । ब्रह्मणा । स्तृणुते । बभ्रुकर्णी
'बभ्रुकर्णी कपिलश्यामकर्णी । 'नासिकोदर' इत्यादिना ङीष् , सतिशिष्टत्वात्तेन बहुव्रीहिस्वरो बाध्यते । ब्रह्मणा कर्मणा स्तृणुते छादयति हिनस्तीत्यर्थः ॥
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ८.]
भभास्करभाष्योपेता.
305
भवत्येतद्वै ब्रह्मणो रूप५ समृद्ध्यै स्फ्यो यूपो भवति वो वै स्फ्यो वज्रमेवास्मै प्र हरति शरमय बर्हिश्शृणाति ॥४९॥ एवैनं वैश्रीदक इध्मो भिनत्त्येवैनं वैष्णवं वामनमा लभेत यं यज्ञो नोपनमेद्विष्णुर्वै यज्ञो
विष्णुमेव स्वेन भागधेयेनोपं धावति बभ्रु-कर्णी। भवति । एतत् ।वै। ब्रह्मणः।रूपम्। सद्या इति सं-ऋडयै। स्फ्यः। यूपः । भवति। वजः। वै । स्फ्यः । वज्रम् । एव । अस्मै । प्रेति । हरति ।शरमयमिति शर-मयम् । बहिः। शृणाति। ॥४९॥ एव। एनम् । वैदिकः । इध्मः। भिननि। एव । एनम् । 'वैष्णवम् । वामनम् । एति । लक्षेत । यम् । यज्ञः । न । उपनमेदित्युपनमैत् । विष्णुः । वै । यज्ञः । विष्णुम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति ।
स्फ्य इत्यादि ॥ व्याख्यातम् ॥ 'वामनो द्वस्वाङ्गः । यं यज्ञ इति ॥ अनुष्ठातुं शक्तो न भवतीति । यज्ञो नित्यः यज्ञफलं वा यन्नोपगच्छति ॥
*सं. २-१-५.१
2p
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
306
www. kobatirth.org
तैत्तिरीयसंहिता.
ति॒ स ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्यु॑पैनं य॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्णवो ह्येष दे॒वत॑या॒ समृ॑द्ध्य त्वा॒ष्ट्रं व॑ह॒वमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शूनां मि॑थु॒नाना॑म् ॥ ५० ॥ प्र॒जनयि॒ता त्वष्टा॑र॒मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धाव॑ति॒ स ए॒वास्मै॑ प॒शून्मथु॒नान्प्र ज॑नय
CMP
Acharya Shri Kailassagarsuri Gyanmandir
1
धावति । सः । एव । अ॒स्मै॒ । य॒ज्ञम् । प्रेति॑ य॒च्छ॒ति॒ । उपेति॑ । ए॒न॒म् । य॒ज्ञः । नम॒ति । वाम॒नः । भवति । वैष्ण॒वः । हि। ए॒षः । दे॒वत॑या । समृ॑
1
5
या इति सं-ऋद्ध्यै । 'त्वा॒ष्ट्रम् । व॒ड॒वम् । एति॑ । लभेत् । प॒शुका॑म॒ इति॑ि प॒शु काम॒ः । त्वष्टा॑ । वै । - । I प॒शूनाम् | मिथु॒नाना॑म् ॥ ५० ॥ प्र॒ज॒न॒तेति॑ प्रज॒नय॒ता । त्वष्टा॒रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग- धेर्येन । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अस्मै॒ । प॒शून् । मि॑थु॒नान् । प्रेति॑ । ज॒नय॒ति॒ । प्र॒
I
1
I
I
1
1
[का. २. प्र. १.
For Private And Personal Use Only
"वडवमिति ॥ यं पुमांसं सन्तमारोहन्ति बडवामिव [सः ]अविद्यमानस्त्रीगुणो वडवः । पशूनां तन्मिथुनानां च त्वष्टा प्रजनयिता । प्रजा हीति । प्रजाश्च पशवश्च एतस्मिन् प्रविष्टाः सूक्ष्मरूपेण
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. . ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
ति प्र॒जा हि वा ए॒तस्मि॑िन्प॒शव॒ः प्रवि॑ष्टा॒ अत्रै॒ष पुमान्थ्सन्व॑इ॒वस्ता॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मैत्र ँ श्वे॒तमा ल॑भेत सङ्ग्रामे संय॑ते॒ सम॒ यमो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति ॥
307
1
I
जेति प्र - जा । हि । वै । एतस्मिन्नं॑ । प॒शवः॑ः । प्रवि॑ष्टा॒ इति॒ प्र - वि॒िष्टाः । अर्थ। ए॒षः । पुमान् । सन् । व॒वः । साक्षादिति॑ स - अ॒क्षात् । एव । प्र॒जामिति प्र - जाम् । प॒शून् । अवेति॑ । रु॒न्वे॒ । मै॒त्रम् । श्वे॒ तम् । एति॑ । उ॒भेत॒ । स॒ङ्ग्राम इति॑ सं- प्रा॒मे । संय॑त॒ इति॒ सं - य॒त्ते॒ । स॒म॒यमा॑म॒ इति॑ सम॒य-काम॒ः । मि॒त्रम् । ए॒व । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भागधेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । एनम् । मि॒त्रेण॑ । समिति॑ । नय॒ति॒ ॥ ५१ ॥ वि॒शाल इति॑
1
1
यदैवम् । अथैवं सति एषोऽश्वः पुमान् सन् वडवो भवति तस्माद्वडबस्यालम्भनेन साक्षात् अव्यवधानेनैव प्रजाः पशूंचावरुन्धे ॥
For Private And Personal Use Only
"समयकाम इति ॥ आर्थीयैस्सुहृद्भिरैकमत्यं समयः । शत्रुभिस्सन्धिरित्यन्ये । सन्नयति संश्लेषयति । विशाल इति । विक
-
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
308
'तैत्तिरीयसंहिता.
का. २. प्र. १.
॥५१॥ विशालो भवति व्यवसाययत्येवैनं प्राजापत्यं कृष्णमा लभेत वृष्टिकामः प्रजापति वृष्टया ईशे प्रजापतिमेव स्वेन भागधेयेनोपं धावति स एवास्मै पर्जन्य वर्षयति कृष्णो भवत्येतद्वै वृष्टय
रूप रूपेणैव वृष्टिमव॑ रुन्धे शबवि-गालः। भवति ।व्यवसाययतीति वि-अवसाययति । एव । एनम् । 'प्राजापत्यमिति प्राजापत्यम् । कृष्णम् । एति । लभेत । वृष्टिंकाम इति वृष्टि-कामः । प्रजापतिरिति पूजा-पतिः । वै । वृष्टयाः । ईशे । प्रजापतिमिति पूजा-पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । पर्जन्यम् । वर्षयति । कृष्णः । भवति । एतत् । वै। वृष्टय । रूपम् । रूपेण । एव । वृष्टिम् । अवैति । रुन्धे । शबलः । भवति । विद्युतमिति वि-द्युतम् । टशृङ्गः । 'वेश्शालच्छङ्कटचौ ' इति शालच् । व्यवसाययत्येवेति मित्रलाभेन कृतोद्योगमेनं करोति ॥ 'ईशे इति ॥ ' लोपस्त आत्मनेपदेषु' इति तलोपः ॥ शबलो हरितवर्णः । कृष्णश्वेतवर्ण इत्येके । अवाशृङ्गः
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
भनु s.]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टभास्करभाष्योपेता.
लॊ भवति वि॒द्युत॑मे॒वास्मै॑ जनय॒ - त्वाव॑रू॒षयत्यवाशृङ्गो भ॑वति॒ वृष्टिमे॒वास्मै॒ नि य॑च्छति ॥ ५२ ॥ वरु॑णः सुषुव॒र्ये॑णम॒न्नाद्य॑ नोपा॑नम॒त्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम॑पश्य॒त्ता५स्वायै॑ दे॒वता॑या॒ आर्लभत त
309
ए॒व । अ॒स्मै॑ । ज॒न॒यि॒त्वा । व॒र्षीय॒ति॒ । अ॒वाशृङ्गः । भ॒व॒ति॒ । वृष्टि॑िम् । ए॒व । अ॒स्मै॒ । नीति॑ । य॒च्छ॒ति॒ ॥ ५२ ॥
अ॒सौ शृ॒णाति॑ मिथु॒नाना॑ नयति यच्छति ॥८॥ 'वरु॑णम् । सुषुव॒णम् । अ॒न्नाद्य॒मित्य॑न्न – अय॑म् ।
I
।
न । उपेति॑ । अ॒न॒म॒त् । सः । एताम् । वारुणीम् । । । कृ॒ष्णाम् । व॒शाम् । अ॒प॒श्य॒त् । ताम् । स्वायै॑ । दे॒वता॑यै । एति॑ । अलभूत॒ । तत॑ः । वै । तम् ।
I
1
1
अवनतशृङ्गः । छान्दसं दीर्घत्वम् | यहा - अवाक्यङ्गः । छान्दसो वर्णलोपः, निरुदकादिर्द्रष्टव्यः । नियच्छति न्यपातयति ॥
इति द्वितीये प्रथमे अष्टमोनुवाकः.
For Private And Personal Use Only
'वरुणं सुषुवाणमित्यादि ॥ सुषुवाणं सुतवन्तम् । सुनोते
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
310 wwmommmmm
तैत्तिरीयसंहिता.
[का. २. प्र. १.
तो वै तमन्नाद्यमुपानमद्यमलमन्नाद्याय सन्तमन्नाद्यं नोपनमे॒त्स एतां वारुणीं कृष्णां वशामा लभेत वरुणमेव स्वेन भागधेयेनोपं धावति स एवास्मा अनं प्रयच्छत्यन्नादः॥५३॥ एव भवति कृष्णा भवति वारुणी
येषा देवतया समृद्ध्यै मैत्र श्वेअन्नाद्यमित्यन्न-अद्यम् । उपेति । अनमत् । यम्। अलम् । अन्नाद्यायेत्यन-अद्याय। सन्तम् । अन्नाद्यमित्यन्न-अद्यम् । न । उपनमेदित्युप-नमैत् । सः । एताम् । वारुणीम् । कृष्णाम् । वृशाम् । एति । लभेत । वरुणम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । अन्नम् । प्रेति । यच्छति । अन्नाद इत्यन-अदः॥५३॥ एव । भवति । कृष्णा। भवति। वारुणी। हि। ए॒षा । देवतया। समृद्दया इति सं-ऋ
यै। मैत्रम्।श्वेतमाएतिालभेतावारुणम्। कृष्णम्। लिटः कानजादेशः । अन्नस्यादनमन्नाद्यम् । बहुलवचनाद्यत् । स्वाया इति । आत्मने देवताया इति ॥ "सन्धाविति ॥ प्रावृष्ट्रदोर्मध्ये । पर्वणीत्येके । नदीकेदारमध्ये
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ९.]
भभास्करभाष्योपेता.
311
तमा लभेत वारुणं कृष्णमपां चौपंधीनां च सन्धावत्रकामो मैत्री ओषधयो वारुणीरापोऽपां च खलु वा ओषधीनां च रसमुपं जीवामो मित्रावरुणावेव स्वेन भागधेयेनोप धावति तावेवास्मा अन्नं प्र यच्छ
तोऽवाद एव भवति ॥ ५४ ॥ अषां अपाम् । च । ओषधीनाम् । च । सन्धाविति संधौ। अन्नकाम इत्यन-कामः। मैत्रीः। वै। ओषधयः । वारुणीः । आपः । अपाम् । च । खलु। वै । ओषधीनाम् । च । रसम् । उपेति । जीवामः। मित्रावरुणाविति मित्रा-वरुणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । तौ। एव । अस्मै । अन्नम् । प्रेत । यच्छतः । अनाद इत्य॑न्न-अदः । एव । भवति ॥ ५४ ॥ अपाम् ।
इत्यन्ये । मैत्रीर्वा इति । मित्रावरुणसम्बन्धिनीनामपामोषधीनां च सन्धौ मैत्रावरुणयोरालम्भात् अपामोषधीनां रसस्यान्नलक्षणस्य लाभादन्नादो भवति । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । उभयस्येति । द्विप्रकारस्य रसस्य । विशाखः शाखाद्वयात्मा ।
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
312
www. kobatirth.org
'तैत्तिरीय संहिता,
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. १.
चौष॑धीनां च स॒न्धावा लभत उभय॒स्याव॑रुध्यै॒ विशो॑वो॒ यूपो॑ भवति॒ द्वे ह्येते दे॒वते॒ समृ॑द्ध्यै मै॒त्रेतमा लभेत वारुणं कृष्णं ज्योगमयावी॒ यन्मै॒त्रो भव॑ति मित्रेणैवास्मै॒ वरु॑णः शमयति॒ यद्वा॑रु॒णस्सा
1
I
3
च॒ । ओष॑धीनाम् । च॒ । स॒न्धाविति॑ सं-धौ । एति॑ । ल॑भ॒ते॒ । उ॒भय॑स्य । अव॑रुध्या॒ इत्यव॑ रु॒ध्यै । विशा॑ख॒इति॒ वि शाखः । यू॒प॑ः । भ॒व॒ति॒ । द्वे इति॑ । हि । ए॒ते इति॑ दे॒वते॒ इति॑ । समृ॑द्ध्या इति॒ सं - ऋद्ध्यै । मै॒त्रम् । श्वे॒तम् । एति॑ । उ॒भेत् । वारुणम् । कृष्णम् । ज्योमा॑मया॒वीति॒ ज्योक् - आमयावी । यत् । मैत्रः । भव॑ति । मि॒त्रेण॑ । ए॒व । अ॒स्मै॒ । वरु॑णम् । श॒म॒यति । यत् । वारुणः । सा॒क्षादिति॑ स - अ॒क्षात् । एव । एनम् । वरुणपाशादिति॑ि वरुण - पा॒शात् ।
I
1
For Private And Personal Use Only
उक्तमाचार्येण यदूर्ध्वं रशनायास्तद्विशाखं यद्वोपरात्* उभे शाखे अष्टाश्री सचषाले स्याताम् इति ॥
'
'ज्योगामयावी । उक्तः । मित्रेणैवेति । मित्रेण मित्रद्वारा
*तं यद्वोपराक्
+ सं. २-१-१६
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपेता.
313
Naa
क्षादेवैनै वरुणपाशान्मुञ्चत्युत यदीतासुर्भवति जीवत्येव देवा वै पुष्टिं नाविन्दन् ॥ ५५ ॥ तां मिथुनेऽपश्यन्तस्यां न समराधयन्तावृश्चिना
वतामावयोर्वा एषा मैतस्यां वदमुञ्चति । उत । यदि । इतासुरितीत-असुः । भवति । जीवति । एव । 'देवाः । वै । पुष्टिम् । न । अविन्दन्न् ॥ ५५ ॥ ताम् । मिथुने । अपश्यन्न् । तस्याम् । न । समिति । अराधयन्न् । तौ । अश्विनौ । अबूताम् । आवयोः । वै । एषा । मा। ए॒तस्याम् । वध्वम् । इति । सा । अश्विनोः ।
वरुणस्य शान्तिः वरुणेन साक्षाद्वरुणस्य शान्तिः । ततश्च वरुणपाशाद्दी_मयरूपात् मुक्तः इतासुरपि गतासुरपि जीवत्येव ॥
'देवा वा इति ॥ पुष्टिं प्रजातिमलभमाना देवा मिथुनीभाव एव तामपश्यन् मिथुनीभाव एव पुष्टिर्भवतीत्यपश्यन् । ततो मिथुनेनापि तस्यां न समराधयन् पुष्टिसंसिद्धिर्नाभिजाता नावर्धन्तेति यावत् । अथाश्विनौ देवानब्रूतां ; आवयोरेवैषा पुष्टिः, आवामेव पुष्टिहेतुः ; तस्मादावाभ्यां विना यूयमेतस्यां मा विदध्वं पुष्टिविषयं किञ्चिदपि विदितुं नार्हथ । 'भासन' इत्यादिना भासने आत्मनेपदम् । ततस्सा पुष्टिरश्विनोरेवाभवत् तद्धेतुकैवाभवत् ॥
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
314
www. kobatirth.org
तैत्तिरीय संहिता,
Acharya Shri Kailassagarsuri Gyanmandir
ध्व॒मिति॒ साऽश्विनो॑ दे॒वाऽभ॑व॒द्यः पुष्टकाम॒स्स्यात्स ए॒तामा॑श्व॒नीं य॒मीं व॒शामा ल॑ता॒ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न्पुष्टं धत्त॒ः पुष्य॑ति प्र॒जया॑ प॒शुभि॑ः ॥५६॥
[का. २. प्र. १.
1
ए॒व । अभवत् । यः । पुष्टिकाम॒ इति॒ पुष्ट- का मः । स्यात् । सः । ए॒ताम् । आश्विनीम् । यमीम् । व॒शाम् । एति॑ । उ॒भे । अ॒श्विनो॑ । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेर्येन । उपेति । धाव॒ति॒ तौ । ए॒व । अ॒स्मि॒िन्न् । पुष्टि॑म् । ध॒त्तः । पुष्य॑ति । प्र॒जयेति॑ प्र॒जया॑ । प॒शुभि॒रिति॑ प॒शुभि॒ः ॥ ५६ ॥
Į
1
अ॒न्नार्दोन्ना॒ाद ए॒व भ॑वत्यविन्द॒न्पञ्च॑चत्वारिशञ्च ॥ ९ ॥
"यमीमिति ॥ सहजातौ यमौ । तयोस्त्री यमी । गौरादित्वात्
ङीष् ॥
इति द्वितीये प्रथमे नवमोनुवाकः.
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता.
315
आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणस्सोमं पिपासेदश्विनौ वै देवानामसोमपावास्तां तौ पश्चा सोमपीथं प्राप्नुतामश्विनावेतस्य॑ देवता यो दुर्ब्राह्मणस्सोमं पिपास
त्यश्विनावेव स्वेन भागधेयेनोपंधा'आश्विनम् । धूम्रललाममिति धूम्र-ललामम् । एति । लभेत । यः। दुर्ब्राह्मण इति दुःब्राह्मणः । सोम॑म् । पिपासेत् । अश्विनौ । वै। देवानाम् । असोमपावित्यसौम-पौ । आस्ताम् । तौ । पश्वा । सोमपीथमिति सोम-पीथम् । प्रति। आप्लुताम् । अश्विनौ । एतस्य । देवता । यः। दुर्ब्राह्मण इति दुः-ब्राह्मणः। सोमम् । पिपासति । अश्विनौ । एव । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । तौ। एव । अस्मै । __ 'आश्विनमित्यादि ॥ धूम्रललामः धूम्रवर्णललामाञ्चितललाटः । दुर्ब्राह्मण इति । त्रिपुरुषं वेदवेदिविच्छेदादुर्ब्राह्मणः । यथा
यस्य वेदश्च वेदी च विच्छिद्यते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नाम यश्चैव वृषळीपतिः* ॥ इति । न नियतीपासनिकस्य दौर्ब्राह्मण्यमित्याचार्यः । पश्चेति । 'पश्च
-
*बोधा.
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
316
तैत्तिरीयसंहिता.
का. २. प्र. 1.
वति तावेवास्मै सोमपीथं प्र य॑च्छत उपैन५ सोमपीथो नमति॒ यद्धूम्रो भवति धूम्रमाणमेवास्मादपं हन्ति ललामः ॥ ५७ ॥ भवति मुखत एवास्मिन्तेजो दधाति वायव्य गो
मृगमा लभेत यमनिवार समसोमपीथमिति सोम-पीथम् । प्रेति । यच्छतः। उपेति । एनम् । सोमपीथ इति सोम-पीथः। नमति । यत् । धूम्रः । भवति । धूम्रमाणम् । एव । अस्मात् । अपति । हन्ति । ललामः । ॥ ५७ ॥ भवति । मुखतः । एव । अस्मिन् । तेजः । दधाति । वायव्यम् । गोमृगमिति गोमृगम् । एति । लभेत । यम् । अनिवा५ सम् । पश्चाच्च' इति निपात्यते । पश्चादित्यर्थः । धूम्रिमाणमिति । धूम्रत्वं मलिनत्वम् । 'वर्णदृढादिभ्यः' इतीमनिच् । ललाम इति मत्वर्थीयो लुप्यते ॥ __गोमृगमिति ॥ प्राणिनो बाधमानश्चरन् ग्राम्यः पुङ्गवो गोमृगः। यमिति । गवादिवधमकृतवन्तं यमभिशंसेयुः तत्पापं त्वयैव कृतमिति । मिथ्यापापसंयोजनमभिशंसनम् । अपूतत्यादि । गतम् । नैष इति । हिंस्रत्वान्न ग्राम्यत्वं युज्यते, ग्रामचरत्वादारण्यत्वं न घटते । नेवैष इति । अभिशस्तत्वादामे वस्तुं नार्हति, मनुष्य
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १०.
भभास्करभाष्योपेता.
311
भिशसेयुरप्ता वा एतं वागच्छति यमर्जनिवा५ समभिश सन्ति नैष ग्राभ्यः पशुारण्यो यद्गौमृगो नेवैष प्रामे नारण्ये यम निवासमभश सन्ति वायु देवानी पवित्र वायुमेव स्वेन भागधेयेनोपं धावति
स एव ॥५८॥ एनं पवयति पराअभिश५ सैयुरित्यभि-श५ सैयुः । अपूता । वै। ए॒तम् । वाक् । ऋच्छति । यम् । अनिवारसम् । अभिश सन्तीत्यभि-श५ सन्ति । न । ए॒षः। ग्राम्यः । पशुः । न । आरण्यः । यत् । गोमृग इति गो-मृगः । न । इव । एषः। ग्राम। न। अरण्ये । यम् । अनिवा५ सम् । अभिश५सन्तीत्यभि-शसन्ति । वायुः । वै । देवानाम् । पवित्रम् । वायुम् । एव । स्वेन । भागधेयेनेत भाग-धेयेन । उपेति । धावति । सः। एव । ॥ ५८ ॥ एनम् । पयति । परांची । वै । एतत्वान्नारण्ये । पवयतीति । छान्दसो वृद्ध्यभावः । केचिद्धात्वन्तरं पवयति छान्दसमाहुः ॥ *पराचीत्यादि ॥ पराची परामखी व्युच्छन्ती उषा अस्मै
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
318
तैत्तिरीयसंहिता.
का. २. प्र. १.
rammwww
ची वा ए॒तस्मै व्युच्छन्ती व्युच्छति तमः पाप्मानं प्रविशति यस्याश्चिने शस्याने सूर्यो नाविर्भवति सौये बहुरूपमा लभेतामुमे॒वाढत्य स्वेन भागधेयेनोपं धावति स एवाऽ
स्मात्तमः पाप्मानमर्प हन्ति प्रतीस्मै । व्युच्छन्तीति वि-उच्छन्ती । वीति । उच्छति । तमः । पाप्मानम् । प्रेति । विशति । यस्य । आश्विने । शस्यमाने । सूर्यः । न । आविः । भवति । सौर्यम् । बहुरूपमिति बहु-रूपम् । एति। लोत । अमुम् । एव । आदित्यम् । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । सः । एव । अस्मात् । तमः । पाप्मानम् । अपेति । हन्ति । प्रतीची । अस्मै । व्युच्छन्तीति वि
व्युच्छति भाति अस्याभ्युदये व्युष्टिः प्रातिकूल्यं प्रतिपद्यते । ततश्चायं तमः पाप्मानं तमोरूपं महत्पापं वा प्रविशति । क इत्याह-यस्येत्यादि । आश्विनं नाम परस्सहस्रं शस्त्रम् । सौर्यमित्यादि । गतम् । प्रतीचीति । प्रतीची प्रत्यगञ्चना । एत मेव प्रति एतदभ्युदयाभिमुख्येन व्युच्छन्ती । व्युच्छतीति ।
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपेता.
319
व्य॑स्मै व्युच्छन्ती व्युच्छत्यपु तमः पाप्मान हते ॥ ५९॥
इन्द्र वो विश्वतस्परीन्द्रं नरो उच्छन्ती । वीति । उच्छति । अपेति । तमः। पाप्मानम् । हते ॥ ५९ ॥
ललामस्स एव षट्चैत्वारि शञ्च ॥ १० ॥ 'इन्द्रम् । वः। विश्वतः। परीति । इन्द्रम् । नरः।
ततश्च तमः पाप्मानमपहते अपहन्ति । व्यत्ययेनात्मनेपदम् । उच्छी विवासे, 'छे च' इति तुक् ॥
इति द्वितीये प्रथमे दशमोनुवाकः
अथ याज्याकाण्डं वैश्वदेवमेव । तत्र 'ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः'* इत्यस्य द्विहविष इष्टरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या-इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, 'इन्द्रं वो विश्वतस्परि हवामहे ' इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् । हे ऋत्विग्यजमानाः वः युष्मदर्थ विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥
तत्रैव याज्या-इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं *सं. २-२-११,
सं. १-६-१२,1-2
For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
320
तैत्तिरीयसंहिता.
का. २. प्र. १.
मरुतो यह वो दिवो या वाम।भ'मरुतः । यत् । हु । वः । दिवः । 'या। वः । शर्मं । भरैषु । इन्द्रम् । सुहवमिति सु-हहवन्ते आह्वायन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ' यत्सर्वेपामर्धमिन्द्रः प्रति' इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकान. स्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रने गोष्ठे आभज स्थापयेति ॥ __ अथ मारुतस्य सप्तकपालस्य पुरोनुवाक्या-मरुतो यह व इति गायत्री ॥ इयमपि 'वैश्वानरो नः। इत्यत्र व्याख्याता । इह तु प्रतीकग्रहणम् । हे मरुतः वः युष्मान् सुम्नायन्तः मुखमिच्छन्तो वयं यद्यस्मादिवो द्युलोकात् हवामहे आह्वयामः तस्मादस्मान् शीघ्रमुपगन्तन उपगच्छतेति ॥ _ 'तत्रैव याज्या-या वश्शर्मेति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता। । प्रतीकग्रहणमिहास्याः । हे मरुतः युप्माकं यानियानि शर्माणि सुखानि शशमानाय युप्मान् वृषणः वर्षितारः कामानामस्मभ्यं सुवीरं शोभनपुत्रादिकं रयिं धनं धत्तेति ॥
ऐन्द्रमेकादशकपालं निर्व पेद्वैश्वदेवं द्वादशकपालं ग्रामकामः इत्यस्याः पुरोनुवाक्या-भरेविन्द्रमिति जगती ॥ भरेषु सङ्ग्रामेषु इन्द्रं सुहवं स्वाहानं आह्वानप्रयोजनस्य शीघ्रं कर्तारम् । प्रत्ययोत्पत्तेः प्रागेव 'बहुलं छन्दसि' इति सम्प्रसारणे अकारान्तल
*सं. ५-४-८.
सं. १-५-११.15--16
सं. २-२-११.
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
321
रेष्विन्द्र सुहव हवामहेऽ५ होमच सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुण सातये भगं द्यावापृथिवी
मरुतस्स्वस्तये । ममर्नु नः परिवम् । हवामहे । अहोमुचमित्य हः-मुचम् । सुकृतमिति सु-कृतम् । दैव्य॑म् । जनम् । अग्निम् । मित्रम् । वरुणम् । सातये । अर्गम् । द्यावापृथिवी इति द्यावा-पृथिवी । मरुतः । स्वस्तयै । ममर्नु । नः। परिज्मेति परि-ज्मा । वस. क्षणस्याचाप्रसङ्गात्, 'ईषदुस्सुषु' इति खलू , कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । हवामहे आह्वयामः पूर्ववत्सम्प्रसारणम् । यहासुहवं सुयुद्धं युद्धे नेतृत्वात्, । 'भावेनुपसर्गस्य ' इति द्वयतेरप्प्रत्यये सम्प्रसारणम्, तेनैव बहुव्रीहौ, 'आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अंहोमुचं पापेभ्यो मोचयितारं सुकृतं सुष्टु कर्तारम् । 'सुकर्मपाप' इति करोतेः विप् । दैव्यं दिवि भवम् । 'देवाद्यौ ' इति यञ् । जनमन्यमपि धुलोके जातम् । एकैकत्वेन तमाचष्टे-अग्निं मित्रं वरुणं सातये । 'उतियूति' इत्यादिना सनेः क्तिन्प्रत्ययो निपात्यते । भगं द्यावापृथिवी मरुतश्च, एतानप्याह्वयामः । किमर्थम् ? सातये लाभाय अभिमतानि नो दद्युरिति । किञ्च-स्वस्तये ग्रामस्य चाविनाशार्थम् ॥
अथ तत्रैव याज्या-ममत्तु न इति त्रिष्टुप् ॥ ममत्तु तृप्यतु
2R.
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
322
'तैत्तिरीयसंहिता.
का. २. प्र. १.
ANNA
ज्मा वसहा ममत्तु वातौ अपां वृघण्वान् । शिशीतमिन्द्रापर्वता युवं
नस्तन्नो विश्वै वरिवस्यन्तु दे॒वाः । रे । ममर्नु । वातः । अपाम् । वृषण्वानिति वृषण्ण-वान् । शिशीतम् । इन्द्रापर्वतेतीन्द्रा-पर्वता। युवम् । नः । तत् । नः । विश्व । वरिवस्यन्तु ।
नः अस्मदर्थं अस्मान्वा अभिमतप्रदानेन तर्पयतु । परिज्मा परितस्सर्वतः भक्षयिता । 'श्वन्नुक्षन्' इत्यादिना जनेः कनिन्प्रत्ययो निपात्यते । अनेर्वा निनातेर्वा अग्निरुच्यते । वसीं अग्निहोत्रशरणाभिमुखस्थानार्हा वसनारे । नाशब्दो लुप्यते, दृषोदरादिः, 'सुपां सुलुक्' इति सोराकारः । यहा-वसितॄणां छादयितृणां काष्ठादीनां हन्ता । छान्दसो रेफोपजनः । वस्तेः पचाद्यचि हन्तेः विप् । कश्चिदाह-वासरस्य हन्ता गमयिता वसर्हा । वर्णविकारलोपौ छान्दसौ । आदित्य उच्यते । वातो वायुश्च ममत्तु । अपां वृषा वर्षिता पर्जन्यः तद्वान् तत्सहितो वातः । अनो नुट् । हे इन्द्रापर्वता इन्द्रापर्वतौ । पर्वतस्संवत्सर इत्येके । युवामपि नोस्मान् शिशीतं तनू कुरुतं निर्मलीकुरुतम् । श्यतेः 'बहुलं छन्दसि' इति शपनुः, ईत्वं च । तत्तस्माद्विश्वेपि देवाः अन्येपि जनाः नः अस्मभ्यं वरिवस्यन्तु अन्नं दातुमिच्छन्तु ; वरिवोन्नम् । 'छन्दसि परेच्छायाम्' इति क्यच ॥
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपेता.
323
प्रिया वो नाम ॥ ६० ॥ हुवे तुराणाम्।आ यत्तृपन्म॑रुतो वावशानाः।
श्रियसे के भानुभिस्स मिमिक्षिरे देवाः। 'प्रिया । वः । नाम ॥६०॥ हुवे । तुराणाम् । एति । यत् । तृपत् । मरुतः । वावशानाः । श्रियसै । कम् । भानुभिरित भानु-भिः। समिति । मिमिक्षिरे । ते । रश्मिभिरिति रश्मि
"पृश्नियै दुग्धे प्रैयङ्गवं चकै निर्वपेन्मरुद्भयो ग्रामकामः'* इत्यस्याः पुरोनुवाक्या-प्रिया वो नामेति द्विपदा त्रिष्टुप् ॥ हे मरुतः वः युष्माकं प्रिया प्रियाणि नाम नामानि । 'सुपां सुलुक्' इति लुक् । तुराणां कार्यं प्रति त्वरमाणानां हुवे आह्वयामि । पूर्ववत्सम्प्रसारणम् । आ इति आङ्दश्रवणाद्योग्यं क्रियापदमध्याहार्यम् । आगच्छतेत्यर्थः । आगमनं विशिनष्टियत् यस्मिन्नागमने वावशाना प्रामादिकं कामयमानाः यजमानाः तृपन् तृपेयुरिति । लेटि वचनव्यत्ययः, तृपतिस्तौदादिकः । यद्वातृप्तिस्तृपन् औणादिकोनिप्रत्ययः । यद्यस्माद्यूयं तृप्तिं वावशानाः कामयमानास्स्थ, तस्मादागच्छतेति, यजमानस्य वा तृप्तिं वावशानाः यस्मात्तस्मादागच्छतेति । वशेर्यलगन्ताद्व्यत्ययेनात्मनेपदम् । 'न वशः' इति सम्प्रसारणाभावः ॥ तत्रैव याज्या-श्रियस इति चतुष्पदा जगती । विद्र
*सं. २-२-११.
For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
324
तैत्तिरीयसंहिता.
[का. २. प्र. १.
ते रश्मिभिस्त ऋक्कभिस्सुखादयः। ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः । अग्निः प्रथमो वसुभिनों अव्यात्सो
मौ रुद्रेभिरभि रक्षतु त्मना । इन्द्रो भिः। ते । ऋकरित्युक्त-भः । सुखादय इतिसु-खादयः । ते। वाशीमन्त इति वाशि-मन्तः। इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः। अग्निः। प्रथमः । वसुभिरिति वसु-भिः। नः। अव्यात् । सोमः। रुद्रेभिः। अभीति। रक्षतु । त्मना । इन्द्रः । मरुद्भिरित मरुत्-भिः।
इति चतुर्थपादादिः ॥ हे मरुतः श्रियसे सेवितुं कं जलं वृष्टयर्थम् । तुमर्थे असेप्रत्ययः । भानुभिः भानवद्भिः भानशीतैर्वा रश्मिभिः सूर्यस्य रश्मिभिः करैः सम्मिमिक्षिरे सङ्गच्छन्ते । मिक्षतिर्गतिकर्मा छान्दसः । यहा—लोके जलं श्रयितुं रश्मिभिस्सह मिमिक्षिरे मेढुमिच्छन्ति वृष्टया पृथिवी सेक्तुमिच्छन्ति ते मरुतः सुखादयः सुखादनाः । खादतेरौणादिक इप्रत्ययः । सुष्टु हविषां भक्षयितारो भूत्वा ऋत्विग्भिः सङ्गच्छन्ते । ऋक्वन्तो मन्त्रवन्तः ऋत्विज इत्यर्थः । 'छन्दसीवनिपौ' इति वनिप् , अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाजश्त्वाभावः । ऋत्विग्भिस्संयुज्य हवींषि भक्षयन्तीत्यर्थः । ते मरुतो वाशीमन्तः शब्दवन्तः इप्मिणः
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु ११.]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
325
म॒रुद्भि॑र् ऋतुधा कृ॑णोत्वादि॒त्यैर्नो ऋ॒तुधेत्य॑तु॒ धा । कृ॒णोतु । आ॒दि॒त्यैः । नः ।
गमनवन्तः अभीरवः भयरहिताः प्रियस्य सर्वाभिमतस्य मारुतस्य धाम्नः मरुतां सम्बन्धिनस्स्थानविशेषस्य विद्रे लब्धवन्तः सर्वोपकारकत्वात् हविषस्सम्बन्धितया च विशिष्टं पदं प्राप्ताः । पूर्ववत्कर्मण सम्प्रदानत्वाच्चतुर्थ्यर्थे पष्ठी । विन्दतेर्लिटि द्विर्वचनाभावश्छान्दसः, ' इरयो रे' इति रेभावः । यद्वा - लटि वचनव्यत्ययेनैकवचनम्, 'बहुलं छन्दसि' इति विकरणस्य लुक्, 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'बहुलं छन्दसि' इति रुटू, पादादित्वान्न निहन्यते ||
For Private And Personal Use Only
-
" यस्समानैर्मिथो विप्रियस्स्यात्तमेतया संज्ञान्या याजयेदमये वसुमते पुरोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चरुमिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुम् ' * इत्यस्याः पुरोनुवाक्या — अग्निः प्रथम इति त्रिष्टुप् ॥ अग्निः प्रथमः प्रधानः आद्यो वा वसुभिस्सहास्मानव्यात् रक्षतु । रुद्रेभी रुद्रैस्सह सोमोस्मानभिरक्षतु त्मना आत्मना आत्मनैव अन्यनिरपेक्षः । 'मन्त्रेप्वाङयादेरात्मनः' इत्याकारलोपः । इन्द्रो मरुद्भिस्सह ऋतुधा ऋतावृतौ तद्धर्मान् कृणोतु करोतु तयातया विधया प्रवर्तयतु । धाप्रत्ययश्छान्दसः । आदित्यैस्सह वरुणोस्मान् संशिशातु संशितव्रतान् करोतु निर्मलीकरोतु । श्यतेर्लोटि शपश्लुः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् ॥
*सं. २-२-११.
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
326
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
वरु॑ण॒स्सः शि॑शातु॒ । सं नो॑ दे॒वो वसु॑भिर॒ग्निस्तम् ॥ ६१ ॥ सोम॑स्त॒भीं रुद्रियाभिः । समिन्द्रो म॒रुद्भय॒ज्ञियै॒स्समा॑दि॒त्यैनो॒ वरु॑णो अजिज्ञिपत् । यथा॑दि॒त्या वसु॑भिस्सम्ब
[का. २. प्र. १.
1
I
I
वरु॑णः । समिति॑ । श॒श॒ातु । "समति॑ । न॒ः । दे॒वः । वसु॑भि॒रिति॒ वसु॑भिः॒ । अ॒ग्निः । समिति॑ ॥ ६१ ॥ सोम॑ः । त॒नूभि॑ः । रु॒द्रया॑भिः । समिति॑ । इन्द्र॑ः । म॒रुद्भि॑रिति॑ म॒रुत्- भिः॒ः । य॒ज्ञियैः । समिति॑ । आ॒दि॒त्यैः । न॒ः । वरु॑णः । अ॒जि॒ज्ञत् । "यथा॑ । आ॒दि॒त्याः । वसु॑भि॒रिति॒ वसु॑भिः॒ः ।
1
I
10.
.
" अथ याज्या - सं न इति त्रिष्टुप् पङ्क्तिप्रकारो वा ॥ नोरमानग्निर्देवः वसुभिस्सह समजिज्ञिपत् सम्यक् ज्ञापयतु सम्यगभ्युपगच्छतु । ज्ञापयतेः छान्दसो लुङ् छान्दसो वर्णविकारः । सोमोपि रुद्रियाभिः रुद्रार्हाभिस्तनूभिश्शरीरैः एकादशधा स्थिताभिरस्मान्समजिज्ञिपत् । इन्द्रश्च यज्ञियैर्यज्ञार्मरुद्भिस्सहास्मान्समजिज्ञिपत् । वरु - णश्चादित्यैस्सहास्मान् समजिज्ञिपत् ॥
For Private And Personal Use Only
"अथ याज्याविकल्पः– यथेति त्रिष्टुप् ॥ यथा वसुभिस्सहादित्यास्सम्बभूवुः एकीबभूवुः, यथा वा मरुद्भिस्सह रुद्रा अभिसमजानत आभिमुख्येन सङ्गताः । एवा एवम् | 'सुपां सुलु'
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपेता.
327
भूवुर्मरुनी रुद्रास्समजानताभि । एवा त्रिणामनहृणीयमाना विश्व देवास्सम॑नसो भवन्तु । कुत्रा चि
द्यस्य समृतौ रण्वा नरौ नृषर्दने। सम्बभूवुरित सं-बभूवुः । मुरुद्भिरित मरुत्भिः । रुद्राः । समानतेति सं-अजानत । अभि । एवा । त्रिणामन्निति त्रि-नामन् । अहणीयमानाः । विश्वे । देवाः । समनस इति स-मनसः। भवन्तु । कुत्र । चित् । यस्य॑ । सम॑ताविति सं-ऋतौ । रणाः । नरैः । नृपदन इति नृसर्दने । अर्हन्तः । चित् । यम् । इन्धते । सञ्जन
इति डादेशः । हे त्रिणामन् त्रीणि नामानि गुह्यप्रकाशसोमनिमित्तानि यस्य स तथोक्तः । पूर्वपदात्संज्ञायामगः' इति णत्वम् । अग्मियजमानयोरभेद उपचर्यते अहणीयमानाः अहीयमानाः वि[....यमा विभूतयः । हृणिः कण्डादिः । ईदृशा विश्वे देवाः परस्परमभिसमनसो भवन्तु समानमनसो भवन्तु । ' समानस्य छन्दसि' इति सभावः ॥
अथ कुत्रा चिदित्यनयोरनुष्टुभोः कुत्र चिद्विनियोगो द्रष्टव्यः केचिदाहुः---अत्रैव स्विष्टकृतः पुरोनुवाक्या याज्या चेति ॥ कुत्रा चित् कुत्र चिदपि सर्वत्रापीति यावत् । यस्य समृतौ सम्प्राप्तौं
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
328
तैत्तिरीयसंहिता.
का. २. प्र. १.
अर्हन्तश्चिद्यमिन्धते सञ्जनयन्ति जन्तवः। सं यदिषो वामहे स५ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥ ६२ ॥ ऋतस्य रश्मिमादेदे । "यज्ञो देवानां प्रत्येति सुम्न
मादित्यासो भवंता मृडयन्तः। आ यन्तीति सं-जनयन्ति । जन्तवः । समिति । यत् । इषः। वनामहे । समिति । हव्या । मानुषाणाम् । उत । द्युम्नस्य । शव॑सः ॥ ६२ ॥ ऋतस्य । रश्मिम् । एति । दे । यज्ञः । देवानाम् । प्रतीति । एति । सुम्नम् । आदित्यासः । भवत । मुड़यन्तः । एति । वः । अर्वाची । सुमतिरिति सु
नरो मनुष्याः रण्वा रमणा भवन्ति । रणनवन्तो वा, गतिमन्तो वा । रवि गतौ, इदित्त्वान्नुम्, पचाद्यच् । नृषदने नरास्सीदन्ति यत्रयत्र सर्वत्र प्रदेशे । किञ्च-यमेवाग्निं अर्हन्तो महान्तः पूजयन्तो वा मनुष्याः इन्धते दीपयन्ति । किञ्च-यमग्निं जन्तवो मनुष्याः सञ्जनयन्ति आधानादिना सम्यगुत्पादयन्ति । सोस्माकमस्य ऋतस्य सत्यस्य रश्मिमिममनिमाददे आददीमहे । वचनव्यत्ययः । आश्रयामह इत्यर्थः ।। 13 आदित्येभ्यो भुवद्यश्चकै निर्वद्भतिकामः' इत्यस्याः पुरो
*सं. २-३-१,
-
-
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भाभास्करभाष्योपेता.
329
वोऽर्वाची सुमतिवृत्याद होश्चिद्या वरिवोवित्तराऽसत् । शुचिरपस्सूयवसा अदब्ध उप क्षेति वृद्धवयास्सु
वीरः । नकिष्टं २ घ्नन्त्यन्तितो न मतिः। ववृत्यात् । अहोः । चित् । या । वरिवोवित्तरेति वरिवोवित्-तरा । अर्सत् । “शुचिः । अपः । सूयसा इति सु-यवसाः । अदब्धः । उपेति । क्षेति । वृद्धवया इति वृद्ध-वयाः। सुवीर इति सु-वीरः । नकिः । तम् । नन्ति । अन्तितः। न । दूरात् । यः । आदित्यानाम् । भवति । नुवाक्या-यज्ञो देवानामिति त्रिष्टुप् ॥ ग्रहेषु व्याख्याता ‘कदा चन' * इत्यत्र । अयमस्मदीयो यज्ञः देवानां सुनं सुखं प्रत्येति गच्छतु । किञ्च-हे आदित्याः यूयमप्यस्मान् मृडयन्तो भवत किञ्च-युप्माकं सुमतिश्शोभनानुग्रहात्मिका बुद्धिरर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । किञ्च-अंहोः ज्ञातुरिव ज्ञातृष्विव या मतिः वरिवोवित्तरा धनस्य लम्भयित्री भवेदिति ॥ ___तत्रैव याज्या---शुचिरिति त्रिष्टुप् ॥ शुचिश्शुद्धो भूत्वा अपः कर्माणि कर्मफलानि वा उपक्षेति उपगच्छति । क्षि निवासगत्योः, 'बहुलं छन्दसि' इति शपो लुक् । सूयवसाः शोभनयवसाः शोभनांशुकाः । 'अन्येषामपि दृश्यते' इति दीर्घत्वम्, 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अदब्धः केन चिदप्य
*सं. १-४-२२.३
2s
For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
330
तैत्तिरीय संहिता.
[का. २. प्र. १.
दूराद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ । धा॒रय॑न्त आ॒दि॒त्यासो॒ जगत्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गोपाः । प्रणी॑ता॒विति॒ प्र - नतौ । "धा॒रय॑न्तः । आ॒दि॒त्यास॑ः । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गोपा इर्त गो - पाः । दीर्घाधय॒ इति॑ दीर्घ - हिंसितः वृद्धवयाः प्रभूतान्नतमः सुवीरः शोभनपुत्रपौत्रादिकः । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । किञ्च — केचिदपि तं नकिः नन्ति हन्तुं समर्था भवन्ति । ' युष्मत्तत्ततक्षुषु' इति त्वम् । अन्तितः अन्तिकेपि स्थिताः न च दूराद्दूरेपि स्थिताः । 'कादिलोपो बहुलम्' इत्यन्तिकस्य लोपः । कस्यैतदेवं भवतीत्याह--य आदित्यानामादित्यार्थं प्रणीतौ परिचरणे भवति वर्तते ॥
Acharya Shri Kailassagarsuri Gyanmandir
15 आदित्येभ्यो धारयद्वद्रयश्चरुं निर्वपेदपरुद्धो वाऽपरुद्धयमानो वा' इत्यस्याः पुरोनुवाक्या — धारयन्त इति त्रिष्टुप् ॥ जगद्धारयन्तस्स्थापयन्तः आदित्यासः आदित्याः स्था: स्थास्त्रवः 'क्विप्च ' इति क्विपू । देवाः देवनशीलाः विश्वस्य भुवनस्य भूतजातस्य गोपाः पोषकाः दीर्घाधियः दीर्घाण्यविच्छिन्नानि धियः कर्माणि उदयास्तम्यलक्षणानि बुद्धयो वा येषान्ते दीर्घाधियः । छान्दसं पूर्वपदस्य दीर्घत्वम् । असुर्य असुरमर्हतीति । ' छन्दसि च' इति यः । असुस्थानीयमुदकं ददातीत्यसुरो मेघः । तेन धार्यमुदकं रक्षमाणा रक्षन्तः ऋतावान सत्यवन्तः यज्ञवन्तो वा । पूर्ववद्वनिप् दीर्घत्वं च चयमानाः चाययन्तः गमयन्तः । चय गतौ, अनु
J
*सं. २-३-१.
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपेता.
331
vvvvran
दीर्घाधियो रक्षमाणाः ॥ ६३ ॥ असुर्यमृतानिश्चय॑माना ऋणानि ।
तस्रो भूमर्धािरयन्त्रीरुत यून्त्रीधियः । रक्षमाणाः ॥ ६३ ॥ असुर्यम् । ऋतावान इत्यृत-वानः। चर्यमानाः । ऋणानि । “तिस्रः। भूमीः । धारयन्न् । त्रीन् । उत । द्यून् । त्रीणि । दात्तेत्, भौवादिकः । ऋणानि दिव्यानि मानुषाणि ; वृष्टया हि सस्योत्पत्तौ यजमानस्य सर्वाणि ऋणान्यपाक्रियन्ते इति । क्रियापदाभावाद्योग्यं पदमध्याहियते । ईदृशा आदित्या इमं यजमानमनपरुद्धं कुर्वन्त्विति ॥
"तत्रैव याज्या-तिस्त्र इति त्रिष्टुप् ॥ तिस्रो भूमीः पृथिवीपाताळनागलोकान् पृथिव्यन्तरिक्षधुलोकान्वा । ये इत्यध्याहियते । ये धारयन् धारयन्ति । धारयतेश्छान्दसो लङ् , 'बहुलं छन्दस्यमाङचोगेपि' इत्यडभावः । उत अपि च त्रीन् द्यून दिवः परान् द्युतिमतो लोकान् । रुत्वानुनासिको पूर्ववत् । किञ्चत्रीणि व्रतानि कर्माणि लोकत्रयगोचराणि त्रीणि व्रतानि । एषां लोकानां अन्तः मध्ये सर्वलोकधारणानि रसादानधारणमध्यस्थानायनलक्षणानि च कर्माणि ये धारयन्ति आदित्या विदथे यज्ञे यज्ञार्थं, उपलक्षणत्वात् सर्वव्यापारार्थं, इत्थं कुर्वन्त्येते आदित्याः यद्वा-धारयन्तीति वचनव्यत्ययेनैकवचनम् । हे धारयन्तः आदित्याः किं तिस्रो भूमीः त्रीश्च द्यून् येषां च मध्ये त्रीण व्रतानि यज्ञार्थं धारयन्तः हे आदित्याः वः युष्माकं महित्वं महत्वं माहात्म्यं, महि महत् तत्तादृशं यथोक्तलक्षणं चारु शोभनं
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
332
तैत्तिरीयसंहिता.
[का. २. प्र. १.
णि व्रता विदथै अन्तरेषाम् । ऋतेनादित्या महि वो महित्वं तदर्यमवरुण मित्र चारु । त्यान्नु क्षत्रिया अब
आदित्यान् याचिषामहे । सुमृडीका व्रता । विदथे । अन्तः । एषाम् । ऋतेने । आदित्याः । महि । वः । महित्वमिति महि-त्वम् । तत् । अर्यमन्न् । वरुण । मित्र । चारूं । "त्यान् । नु । क्षत्रियानं । अवः । आदित्यान् । याचिषामहे । सुमृडीकानिति सु-मृडीकान् । अभिष्टये । चायनीयं वा ऋतेन सत्येन नात्र कार्या विचारणेति । इदानीमादित्यानेकैकत्वेनामन्त्रयते-अर्थमन्वरुण मित्रेति । प्रदर्शनं चैतदन्येषामपि ॥
1यः परस्तादाम्यवादी स्यात्तस्य गृहाहीहीना हरेच्छुक्लांश्च कृष्णांश्च वि चिनुयाये शुक्लारस्युस्तमादित्यं चरुं निर्वपेत् ' * इत्यस्याः पुरोनुवाक्या-त्यानिति गायत्री ॥ त्यांस्तान् नु प्राक्तनान् क्षत्रियान् बलवतः-आदित्यान् अवः रक्षणं याचिषामहे याचामहे । 'सिब्बहुलं लेटि' 'लेटोडाटौ' इत्यडागमः । सुमृडीकान् सुष्टु सुखयितॄन् । 'मृडीकादयश्च' इति निपात्यते । शोभनम्मृडीकत्वं येषामिति बहुव्रीही 'नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्, उञ्छादिर्वा द्रष्टव्यः ; पूर्ववद्रुत्वानुनासिकौ । अभिष्टये आभिमुख्येन तानेव यष्टुम् । अन्वादित्वात्पररूपत्वम् । यद्वा-अभिष्टयो यागस्तन्निमित्तम् । छान्दसो वर्णविकारः ॥
*सं. २.३.१.
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
333
अभिष्टये। न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत
पश्चा। पाक्या चिद्वसवो धीयाँ चित् "न । दक्षिणा । वीति । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्वा । पाक्यो । चित् । वसवः । धीर्यां । चित् ॥ ६४ ॥ __ "तत्रैव याज्या-न दक्षिणेति त्रिष्टुप् ॥ दक्षिणा दक्षिणं सव्या सव्यम्, उभयत्रापि 'सुपां सुलुक' इत्याडादेशः । दक्षिणं सव्यं च न विचिकिते न विजानामि विशेषेण न जानामि, दक्षिणसव्यविभागज्ञानमपि मे नास्तीत्यर्थः । किततेश्छान्दसो लिट् । हे आदित्याः प्राचीनं प्राक् । 'विभाषाञ्चरदिस्त्रियाम्' इति खः । पश्चा पश्चात् । ‘पश्च पश्चाच्च' इति निपात्यते । प्राक्पश्चाच्च न विचिकिते इति, प्राक्प्रत्यग्विभागज्ञानमपि मे नास्तीति । यस्मादेवं तस्मादहं पाक्याचित् पाकयितव्यः, अपरिपक्वः पाक्यः बालः । 'ऋहलोर्ण्यत्' 'तित्स्वरितम्' इति स्वरितत्वम् । हे वसवः वासहेतवः धीर्या चित् धीरयितव्यः, धीर्यः कातरः इति । तत्करोति इति णिजन्ताण्ण्यत् , पूर्ववदाकारः । यथा बालाः कातराश्च स्वयं किञ्चिद्धिताहितमजानन्तः अन्यैहिताहितकारिभिः देवेन वा नीयमाना भवन्ति, एवमहमपि युष्माभिधतः युष्माभिस्समिद्धते [....भिरस्मद्धिते]* पथि प्रवर्तमानः । वर्णविकारश्चान्दसः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्, विकृतत्वादनवग्रहः । अभयं ज्योतिर्ज्ञानं विडवगमलक्षणमश्यां प्रामुयाम् । 'बहुलं छन्द
*ख-स्समिद्धन्ते. ग-सामिद्धते.
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
334
'तैत्तिरीयसंहिता.
का. २. प्र. १.
॥ ६४ ॥ युष्मानीतो अयं ज्योतिरश्याम् । आदित्यानामव॑सा नूतनेन सक्षीमहि शर्मणा शन्तमेन। अनागास्त्वे अदितित्वे तुरासं इमं
यज्ञं दधतु श्रोषमाणाः । इमं मै युष्मानीतः । अयम् । ज्योतिः । अश्याम् । "आदित्यानाम् । अव॑सा । नूतनेन । सक्षीमहि । शर्मणा । शन्तमेनेति शं-तमेन । अनागास्त्व इत्यनागाः-त्वे।अदितित्व इत्यदिति-त्वे।तुरासः। इमम् । यज्ञम् । धतु । श्रोषमाणाः । "इमम् । सि' इति शपो लुक् । यहा–युप्मत्प्रसादेन अभयं अपुनरावृत्तिभयं परं ज्योतिरश्याम् , किम्पुनर्विडवगमादीति ॥ ___1°अथ तत्रैव याज्या विकल्प्यते-आदित्यानामिति त्रिष्टुप् ॥ आदित्यानामवसा नूतनेन अभिनवेन सक्षीमहि युक्ता भूयास्म, केन ? शर्मणा सुखेन शन्तमेन सुखतमेन शान्ततमेन वा । किञ्च-अनागास्त्वे निरपराधित्वे अदितित्वे खण्डनरहितत्वे च इममस्मदीयं यज्ञं दधतु स्थापयन्तु तुरासस्त्वरमाणाः । तुर त्वरासम्भ्रमयोः, 'इगुपधात्कः' 'आजसेरसुक्' । श्रोषमाणाः अस्माकं स्तुतीश्शृण्वन्तः । शृणोतेर्विकरणौ सिप्शपौ लेटो वा व्यत्ययेन शानच् । श्रोषतिर्वा धात्वन्तरं द्रष्टव्यम् ।। 2 अथ 'ये कृष्णास्स्युस्तं वारुणं चरुं निर्व पेत् '* इत्यस्याः
*सं, २-३-१.
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपेता.
335
वरुण श्रुधी हवमद्या च मृडय। त्वाम॑व॒स्युरा चके । तत्त्वां यामि ब्रह्मणा वन्दमानस्तदा शास्ते यज
मानो हविभिः । अहैडमानो वरुमे । वरुण । श्रुधि । हव॑म् । अद्य । च । मृडय । त्वाम् । अवस्युः । एति । चके । "तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । एति । शास्ते । यजमानः । विभिरिति हविः-भिः। अहैडमानः । वरुण । इह । बोधि । उहायसेत्युरुपुरोनुवाक्या-इमं म इति गायत्री । श्रुधीति प्रथमपादान्तः ॥ हे वरुण इममस्मदीयं हवमाह्वानं श्रुधि शृणु । 'बहुलं छन्दसि' इति शपो लुक् । 'श्रुशृणुप्रकृवृभ्यः' इति धिभावः । श्रुत्वा चाद्यैव मां मृडय सुखय । यस्मादहं त्वामवस्युः रक्षणमात्मन इच्छन् । 'क्याच्छन्दसि ' इत्युप्रत्ययः । आचके आभिमुख्येन शब्दयामि प्रार्थये । के गै शब्दे ॥
"तत्रैव याज्या-तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भने । यहा—तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविभिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्मणि अहेडमानः अक्रुद्धचन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक , 'हुझल्भयो हेधिः', 'वा छन्दसि'
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
336
तैत्तिरीयसंहिता.
[का. २. प्र. १.
णेह बोध्युरुशस मा न आयुः प्र
मोषीः ॥ ६५ ॥ शस । मा। नः। आयुः। प्रेति । मोषीः ॥६५॥
नामाग्निस्स५ शवसो रक्षमाणा धी
- चिदेकान पञ्चाशच ॥ ११ ॥ वायव्य प्रजापतिस्ता वरुणं देवासुरा एवंसावादित्यो दशर्षभामिन्द्रो वलस्य बार्हस्पत्यं वषट्कारोऽसौ सौरी वरुणमाश्विनमिन्द्र वो नर एकादश ॥ ११ ॥ वायव्यमानेयी कृष्णग्रीवीमसावादित्यो वा अहोरात्राणि वषट्कारः प्रजनयिता हुवे तुराणां पञ्चषष्टिः॥६५॥ वायव्य प्र मोषीः॥
हरिः ॐ तत्सत् ॥ इत्यपित्वादेव ङित्वाभावाद्गुणः, अन्त्यलोपश्चान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह-नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा* राष्ट्रं चावगमयेति भावः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाप्ये द्वितीये काण्डे प्रथमप्रपाठके एकादशोनुवाकः.
समाप्तश्च प्रपाठकः.
*ग-विशं खरा
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भष्टभास्करभाष्योपेता.
337
॥ हरिः ॐ॥ प्र॒जाप॑तिः प्र॒जा असृजत तास्सृष्टा इन्द्राग्नी अागूहतार सौचायत्मजापतिरिन्द्राग्नी वै में प्र॒जा अपघुक्षतामिति स एतमैन्द्राममेकादशक
पालमपश्यत्तं निर्रवपत्तावस्मै प्र॒जाः 'प्र॒जाप॑तिरिति प्रजा-पतिः । प्रजा इति प्र-जाः। असृजत । ताः । सृष्टाः । इन्द्राग्री इतीन्द्र-अग्नी । अपेति । अगृहताम् । सः । अचायत् । प्र॒जाप॑तिरिति प्रजा-पतिः । इन्द्रानी इतीन्द्र-अग्नी । वै । मे । प्र॒जा इति प्र-जाः । अपेति । अधुक्षताम् । इति । सः। एतम् । ऐन्द्राममित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादशकपालम् । अपश्यत् । तम् । निरिति । अवपत् ।
अथ द्वितीयः प्रपाठकः. 'अथ काम्या इष्टयो विधीयन्ते । अत्रापि प्रायिकत्वात्काम्या उच्यन्ते, नैमित्तिकानामपि जातेष्टयादीनां मध्ये विधानात् । तासु न पर्वादिनियमः । 'उभा वामिन्द्राग्नी' * इत्यारभ्य यथापूर्व याज्यानुवाक्या आम्नायन्ते; वैश्वदेवमेव काण्डम् । प्रजापतिरित्यादि ॥ एतास्ताः प्रजापतिना सृष्टाः प्रजाः इन्द्रानो अपागूहताम् । 'ऊदु
*सं. १-१-१४.1
-
27
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
338
'तैत्तिरीयसंहिता.
का. २. प्र. २.
ve
प्राधियतामिन्द्राग्नी वा ए॒तस्य॑ प्रजामपं गहतो योऽलै प्रजायै सन्प्रजां न विन्दत ऐन्द्राममेकादशकपालं निर्वपेत्प्र॒जाकाम इन्द्राग्नी ॥ १ ॥
एव स्वेने भागधेयेनोपं धावति तातौ । अस्मै । प्रजा इति प्र-जाः । प्रेत । असाधयताम् । इन्द्राग्नी इतीन्द्र-अग्नी । वै। एतस्य । प्रजामिति प्र-जाम् । अपति । गृहतः । यः। अलम् । प्रजाया इति प्र-जाय । सन्न् । प्रजामिति प्र-जाम् । न । विन्दते । ऐन्द्राग्नमित्येन्द्रअग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । प्र॒जाकाम इति प्रजा-कामः । इन्द्राग्नी इतीन्द्र-अग्नी ॥ १ ॥ एव । स्वेन ।
पधाया गोहः' इत्यूकारः । इन्द्राग्निशब्दे 'नोत्तरपदेनुदात्तादौ' इति उभयपदप्रकृतिस्वरत्वे प्रतिषिद्धे समासान्तोदात्तत्वमेव । स च प्रजापतिः तदचायत् अशृणोत् । अघुक्षतामिति । उदित्वादि. डभावे 'शल इगुपधादनिटः क्सः' । स इत्यादि गतम् । एकादशसु कपालेषु संस्कृतः पुरोडाशः इति तद्धितार्थे 'द्विगोल्गनपत्ये' इति लुक् , 'इगन्तकालकपाल' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्यापि सङ्खया' इति पूर्वपदप्रकृतिस्वरत्वम् । एकशब्दः
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. 1.
भभास्करभाष्योपेता.
339
वेवास्मै प्रजा प्रसाधयतो विन्दते प्रजामैन्द्राममेकादशकपालं निर्वस्पर्धमानः क्षेत्र वा सजातेषु वेन्द्राग्नी एव स्वेन भागधेयेनोपं धा
वति ताभ्यामेवेन्द्रियं वीय भ्रातृव्यभागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ। एव । अस्मै । प्रजामिति प्र-जाम् । प्रेति । साधयतः । विन्दते । प्रजामिति प्र-जाम् । ऐन्द्राममित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । स्पर्धमानः। क्षेत्रे । वा । सजातेष्विति स-जातेषु । वा । इन्द्रामी इतीन्द्र-अग्नी । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपोति । धावति । ताभ्याम् । एव । कन्प्रत्ययान्त आधुदात्तः । प्रासाधयतां प्रसाधितवन्तौ । प्रजननसामग्रयां सत्यामेव प्रजां न लभते । तस्य प्रजामिन्द्रामी अपागूहतामिति । प्रजाकाम इति । पूर्ववत्पूर्वपदप्रकृतिस्वरत्वम् ॥
स्पर्धा संघर्षः क्षेत्रे विषये । क्षेत्रं सदपत्योत्पत्तिस्थानम् । सजाताः समानजन्मानो वशीकृताः पुरुषाः । इन्द्रियं वीर्य च शत्रोः वृड़े वर्जयति । इन्द्रियमिन्द्रेणात्मना सृष्टं प्रजाकारणं वीर्य सामर्थ्य येन सजाता वशीक्रियन्ते । पाप्मलक्षणेन च
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
340
तैत्तिरीयसंहिता.
[का. २. प्र. २.
स्य वृते वि पाप्मनाभ्रातृव्येण जयतेऽप वा एतस्मादिन्द्रियं वीर्य कामति यस्सङ्गाममुपज़्यात्यैन्द्राममेकादशकपालं निः ॥ २॥ वपेत्सङ्गाममुपप्रयास्यन्निन्द्राग्नी एव स्वेन
भागधेयेनोपं धावति तावेवास्मिइन्द्रियम् । वीर्यम् । भ्रात॒व्यस्य । वृते । वीति । पाप्मा । भ्रातृव्येण । जयते । अपेति । वै । एतस्मात् । इन्द्रियम् । वीर्यम् । कामति । यः । सङ्गाममिति सं-ग्रामम् । उपप्रयातीत्युप-प्रयाति । ऐन्द्राग्नमित्यैन्द्र-अनम् । एकादशकपालमित्येकादश-कपालम् । निरिति ॥ २ ॥ वपेत् । सङ्गाममिति सं-ग्रामम् । उपप्रयास्यन्नित्युपप्रयास्यन्न् । इन्द्राग्नी इतीन्द्र-अग्नी । एव । स्वेन । भागधेयेनोत भाग-धेयैन । उपेति । धावति । तौ। ए॒व । अस्मिन्न् । इन्द्रियम् । वीर्यम् । धत्तः।
भ्रातृव्येण विनयते व्यावृत्तो भूत्वा जयं प्राप्नोतीति । 'विपराभ्यां जेः' इत्यात्मनेपदम् ॥
अप वा इत्यादि ॥ सङ्गामजयार्थ सङ्गाममुपप्रयास्थतः ॥
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता.
निन्द्रियं वीर्य धत्तस्सहेन्द्रियेण वीर्येणोप प्रयोति जयति त५ सङ्ग्रामं वि वा एष इन्द्रियेण वीर्येणय॑ते यस्सङ्गामं जय॑त्यैन्द्राममेकादशकपालं निर्वपेत्सङ्गामं जित्वेन्द्राग्नी एव स्वेने भागधेयेनोपं धावति तावेवास्मिनिन्द्रियं वीर्यम् ॥३॥ धत्तो नेन्द्रि
सह। इन्द्रियेण । वीर्येण।उप।प्रेति।यात । जयति। तम् । सङ्गाममिति सं-ग्रामम् । वीति ।वै। एषः। इन्द्रियेणं । वीर्येण । ऋध्यते । यः । सङ्ग्राममिति सं-ग्रामम् । जयति । ऐन्द्राग्नमित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । साममिति सं-ग्रामम् । जित्वा । इन्द्रामी इन्द्रि-अग्नी । ए॒व । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मिन् । इन्द्रियम् । वीर्यम् ॥ ३ ॥ धत्तः । न ।
_ 'वि वा एष इत्यादि ॥ सङ्गामं जितवतः सङ्गामश्रान्त्या इन्द्रियवीर्यहानिर्भवतीति ॥
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
842
तैत्तिरीयसंहिता.
का. २. प्र. २.
येणं वीर्येण व्यृध्यतेऽप वा एतस्मादिन्द्रियं वीर्य कामति य एति जनतामैन्द्राग्नमेकादशकपालं निर्वपेजनामेष्यन्निन्द्राग्नी एव स्वेन भागधेयेनोपं धावति तावेवास्मिन्निन्द्रियं वीर्यं धत्तस्सहेन्द्रियेण वीर्येण जनतामेति पौष्णं चरुमनु निर्वपेत्पूषा
वा ईन्द्रियस्य वीर्यस्यानुप्रदाता पूषइन्द्रियेणं । वीर्येण । वीति । ऋध्यते । अपेति । वै। एतस्मात् । इन्द्रियम् । वीर्यम् । कामति । यः । एति । जनताम् । ऐन्द्रानमित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । जनताम् । एष्यन् । इन्द्राग्नी इन्द्रअग्नी । एव । स्वेन । भागधेयेनोत भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मिन्न् । इन्द्रियम् । वीर्यम् । धत्तः । सह । इन्द्रियण । वीर्येण । जनताम् । एति । पौष्णम् । चरुम् । अनु। निरि
अप वा इत्यादि ॥ जनतामेप्यतो वादार्थ सङ्गामार्थ वा ।
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु १.]
भाभास्करभाष्योपेता.
343
णमेव ॥ ४ ॥ स्वेन भागधेयेनोपं धावति स एवास्मा इन्द्रियं वीर्यमनु प्र यच्छति क्षेत्रपत्यं चरुं निर्वपेजनामागत्येयं वै क्षेत्रस्य पतिर
स्यामेव प्रति तिष्ठत्यैन्द्राममेकादशति । वपेत् । पूषा । वै। इन्द्रियस्य । वीर्यस्य। अनुप्रदातेत्यनु-प्रदाता । पूषणम् । एव ॥४॥ स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । इन्द्रियम् । वीर्यम् । अनु । प्रेत । यच्छति । क्षेत्रपत्यमिति क्षेत्र-पत्यम् । चरुम् । निरिति । वपेत् । जनताम् । आगत्येत्या-गत्यं । इयम् । वै । क्षेत्रस्य । पतिः। अस्याम् । एव । प्रतीति । तिष्ठति । 'ऐन्द्रानमित्यैन्द्र-अग्नम् । ए
प्रधानादनन्तरं निर्वपणमनुनिर्वपणं, अनुक्रमेण प्रदानं अनुप्रदानम् ॥
"क्षेत्रपत्यं चक्रं निर्व पेजनतामागतवतः । इयं पृथिवी क्षेत्रस्य पतिः क्षेत्रभक्तीनामधिपतित्वात् । तस्माज्जनतां गत्वा अभिमतसम्पत्त्या अनयेष्टया प्रथिव्यां प्रतिष्ठितो भवति । आर्थवादिकी प्रतिष्टा फलं, रात्रिसत्तून्यायात् ॥ .
'उपरिष्टादिति ॥ क्षेत्रपत्योत्तरकालमस्यां प्रतिष्ठितो भूत्वा इन्द्रियं वीर्य चोपरिष्टात् सर्वरिमन्नप्यागामिनि काले आत्मनि धत्ते
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
344
तैत्तिरीयसंहिता.
का. २. प्र. २.
कपालमुरिष्टान्निपेढस्यामेव प्र-- तिष्ठायेन्द्रियं वीर्यमुपरिष्टादात्मन्धने ॥ ५ ॥
अ॒ग्नये पथिकृते पुरोडाशमष्टाकपाकादशकपालमित्येकादश-कपालम् । उपरिष्टोत्। निरिति । वपेत् । अस्याम् । एव । प्रतिष्ठायति प्रति-स्थाय । इन्द्रियम् । वीर्यम् । उपरिष्टात् । आत्मन्न् । धत्ते ॥५॥ - प्रजाकाम इन्द्राग्नी उपप्रयात्यैन्द्राग्ममेकादशकपालं निर्वीय पूषणमेवैकान्न चत्वारिशच ॥१॥
'अग्नये । पथिकृत इति पथि-कृते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति ।
स्थापयति । एवं क्षेत्रपत्यं नैमित्तिकमिति केचित्, प्रतिष्ठार्थमित्यन्ये । उपरिष्टादैन्द्राग्नं इन्द्रियवीर्यप्रतिष्ठास्थापनार्थमिति ।।
इति द्वितीये काण्डे द्वितीयप्रपाठके प्रथमोनुवाकः ॥
'अग्नये पथिकृत इत्यादि । दर्शपूर्णमासाभ्यामिष्टवान् दर्शपूर्णमासयाजी । 'करणे यजः' इति णिनिः । अमावास्यापौर्णमासीशब्दौ
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपैता.
345
लं निपेद्यो दर्शपूर्णमासयाजी सनमावास्या वा पौर्णमासी वाऽतिपादयत्पृथो वा ए॒षोध्यपंथेनैति यो दर्शपूर्णमासयाजी सन्नमावास्या वा पौर्णमासी वातिपादय॑त्य॒ग्निमेव
पथिकृत स्वेन भागधेयेनोपं धावति वपेत् । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमास-याजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपादयेदित्यति-पादयेत् । पथः । वै । एषः। अधीति । अथेन । एति । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमास-याजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमित पौर्ण-मासीम् । वा । अतिपादयतीत्यति-पादयति । अग्निम् । एव । पथिकृतमिति पथि-कृतम्। स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । एनम् । अपंथात् । पन्थाम् ।
-
-
कर्मनामधेयकालवचनौ । स्वकालेननुष्ठानमतिपादनम् । पथो वा इति । पथः प्रच्युतो भूत्वा अपथमारूढः तेनैति. गच्छतीति । 'पथो
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
346
तैत्तिरीयसंहिता.
का. २. प्र. २.
स एवैनमपंथात्पन्थामपि नयत्यनडान्दक्षिणा वही ह्येष समृद्ध्या अनये वृतपतये ॥ ६॥ पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निस्स
त्यमिव चरेदग्निमेव व्रतपतिः अपीति । नयति । अनड्डान् । दक्षिणा । वही। हि । एषः । समृया इति सं-ऋयै । अग्नये।
तर्पतय इति व्रत-पतये ॥ ६ ॥ पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत्। यः । आहिताग्मिरित्याहित-अग्निः । सन्न् । अव्रत्यम् । इव । चरैत् । अग्निम् । एव । व्रतपतिमिति व्रत-पतिम् । स्वेन । भागधेयेनेति भाग-धे
विभाषा' इति समासान्तः । अनडान अनसो वोढा । पृषोदरादिः । अन्वाहार्यमासाद्यानडाहं दक्षिणां ददाति-वहीति । वहनप्रदेशो वहः, तद्वान् वही । तेन वहता च यागानतिपन्नतां निनीषोस्समृद्धयै भवत्यनड्डान् ॥
अव्रत्यमिति ॥ वृत्ते वंशादनृतवचनादि अव्रत्यम् । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । आलम्भयतीति । 'लभेश्च ' इति नुम् । व्रत्य इति । चरितस्याव्रत्यत्वापनयनात्स्वयमपि व्रत्यो भवति ।
*ख-ग. वृते,
-
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.
भभास्करभाष्योपेता.
347
स्वेन भागधेयेनोपं धावति स एवैन व्रतमा लभ्मयति व्रत्यो भवत्यग्नये रक्षोध्ने पुरोडाशमष्टाकपालं निपद्य रक्षा सि सचैरग्निमेव रक्षोहण स्वेन भागधेयेनोपं धाव
ति स एवास्माद्रक्षास्यप हन्ति यैन । उपेति । धावति । सः। एव । एनम् । व्रतम् । एति । लम्भयति । व्रत्यः । भवति । अग्नये । रक्षोघ्न इति रक्षः-घ्ने । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । यम् । रक्षा सि । सचैरन्न् । अग्निम् । एव । रक्षोहणमिति रक्षः-हर्नम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः। एव । अस्मात् । रक्षासि । अपेति । हन्ति । निशिता
सचेरनिति ॥ षच समवाये, बाधयेरन् * इत्यर्थः । निशितायामिति । निशायां मध्यं निशिता रात्रिः, तत्रोत्थायाग्नये रक्षोने निर्व पेत् । आशु च तस्यास्साद्गुण्यसामर्थ्यादमावास्यायाः कालापनयस्स्यादिति । प्रेरते प्रकर्षेण संचरन्ति । तस्मात्संप्रेर्णानि संहत्य कृतप्रचरणान्येतानि भवन्ति । परिश्रिते परिच्छादिते रक्षसामनन्ववचारायाननुप्रवेशाय । रक्षोनीति । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । रक्षोन्नया
*क-बोधयेरन् .
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
848
तैत्तिरीयसंहिता.
का. २, प्र. २.
निर्शितायां निर्वपत् ॥ ७॥ निशिताया हि रक्षा सि प्रेरते सम्प्रर्णान्येवैनानि हन्ति परिश्रिते याजयेद्रक्षसामनन्ववचाराय रक्षोनी याज्या
नुवाक्य भवतो रक्षसाः स्तुत्या अयामिति नि-शितायाम् । निरिति । वपेत् ॥ ७॥ निशितायामिति नि-शितायाम् । हि । रक्षासि । प्रेरत इति प्र-ईरते । सम्प्रेर्णानीति संप्रेर्णानि । एव । एनानि । हन्ति । परिश्रित इति परि-श्रिते । याजयेत् । रक्षसाम् ।अनन्ववचारायेत्यनंनु-अवचाराय । रक्षोनी इति रक्षः-घ्नी । याज्यानुवाक्य इति याज्या-अनुवाक्य । भवतः। रक्षसाम् । स्तुत्यै । अग्नये । रुद्रवत इति रुद्र-व'रक्षोहणं वाजिनम् ' 'वि ज्योतिषा बृहता' * इति द्वे याज्यानुवाक्ये इति । यजत्यनयेति याज्या । 'ऋहलोर्ण्यत् ', 'यजयाच' इति कुत्वाभावः । अवदानेन सहोच्यत इत्यनुवाक्या । सहार्थे नु शब्दः, पूर्ववण्ण्यत् । सृत्यै विनाशाय भवति । सरतिरेव क्तिन्नन्तः ; धात्वन्तरमिति केचित् ॥ 'रुद्रवते घोरस्वभाववते अभिचरन् । एषा वा इति । रुद्र
*सं. १-२-१४16-17
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
349
नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभचरन्नेषा वा अस्य घोरा तनूर्यद्रुद्रस्तस्मा एवैनमा वृश्चति ताजगार्तिमाईत्यनये सुरभिमते पुरोडाशमष्टाकपालं निपेद्यस्य॒ गावो
वा पुरुषाः ॥ ८॥ वा प्रमीयैरन् ते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्। निरिति । वपेत् । अभिचरन्नित्यंभि-चरन्न्। एषा। वै । अस्य । घोरा । तनूः । यत् । रुद्रः । तस्मै । एव । एनम् । एति । वृश्चति । ताजक् । आतिम् । एति । ऋच्छति । अग्नये । सुरभिमत इति सुरभि-मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्।निरितिावपेत् । यस्य । गावः। वा। पुरुषाः ॥ ८॥ वा । प्रमीयरन्निति प्र-मीयैरन्न् ।
शब्देन तद्धर्मो घोरत्वं लक्ष्यते । एषा खल्वस्याग्ने|रा तनूः यद्रुद्रवतोरस्वभावत्वं, तस्मै तादृशघोरमूर्तये एनमभिचर्यमाणं आवृश्चति आभिमुख्येन छिनत्ति । ततस्ताजक्तदानीमेवाति गच्छति । ' उपसर्गादति धातौ' इति वृद्धिः ॥
सुरभिमते सुरभिगन्धवते । यस्येति । यस्य सम्बन्धिनो गावो वा पुरुषा वा सातत्येन प्रमीयेरन् । यो वेति पृथगधि
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
350
तैत्तिरीयसंहिता.
का. २. प्र. २.
यो वा बिभीयादेषा वा अस्य भेषज्या तनूर्यत्सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते भवति पूतीगन्धस्यार्पहत्या अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्सङ्ग्रामे
संयंत्ने भागधेयेनैवैन शमयित्वा यः। वा । बिभीयात् । एषा । वै । अस्य । भेषज्या । तनूः । यत् । सुरभिमतीति सुरभि-मती। तयां । एव । अस्मै । भेषजम् । करोति । सुरभिमत इति सुरभि-मते । भवति । पूतीगन्धस्येति पूति-गन्धस्य । अपहत्या इत्यर्प-हत्यै । 'अमयै । क्षामवत इति क्षाम-वते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सङ्गाम इति सं-ग्रामे । संयत्त इति सं-यत्ते । भागधेयेनेति भाग-धेयेन । एव । एनम् । शमय॒त्वा । परान् । अभि । निरिति । दिशति । कारं केचिदाहुः । पूतीगन्धादीतिः, अर्थवादे दर्शनात् । पूतीगन्धः शवगन्धः । रात्रिसत्त्रन्यायेन तन्निवृत्तिः फलम् । भेषज्या भेषने साधुः । पूतीगन्धो दुर्गन्धः ॥
क्षामवते क्षीणेन निग्राह्येण तद्वते । आत्मदत्तेन पुरोडाशेन
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भट्टभास्करभाष्योपैता.
351
परानभि निर्दिशति यमवरेषां विध्यन्ति जीवति स यं परेषां प्रस मीयते जयति त५ सङ्गामम् ॥९॥ अभि वा एष एतानुच्यति येषां पू
र्वापरा अन्वञ्चः प्रमीय॑न्ते पुरुषाहुयम् । अवरेषाम् । विध्यन्ति । जीवति । सः। यम् । परेषाम् । प्रति । सः। मीयते । जयति । तम् । सङ्गाममिति सं-ग्रामम् ॥ ९ ॥ 'अभीति । वै। एषः । एतान् । उच्यति । येषाम् । पूर्वापरा इति पूर्व-अपराः । अन्वञ्चः । प्रमीय॑न्त इति प्र-मीयन्ते । पुरुषाहुतिरिति पुरुष-आहुतिः ।
भागधेयेनात्मीयेन जनविषये अग्निं शमयित्वा परान् शत्रून् अग्नये अभिनिर्दिशति निग्राह्यत्वेन दर्शयति । ततश्चावरेषामात्मीयानाम्मध्ये यं विद्ध्यन्ति शत्रवः स जीवति परेषां शत्रूणां मध्ये यं विध्यन्ति स प्रमीयते म्रियते तथा च तं संग्राम जयति ।।
__ 'अभि वा इति ॥ एषोग्निः एतानभ्युच्यति आभिमुख्येन समवैति । उच समवाये, देवादिकः । कान् इत्याह-येषां सम्बन्धिनः पूर्वापराः पूर्वे चापरे च ज्ञातयः अन्वञ्चः अन्वग्गतयः अविच्छेदन क्रमोल्लङ्घनेन पुनःपुनः म्रियेरन्, पुरुषाहुतेः प्रियतमत्वात् । नैषामिति । एषामात्मीयानां मध्ये आयुषः शतसंवत्स
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
362
तैत्तिरीयसंहिता.
[का. २. प्र.२.
ति_स्य प्रियतमाग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयैनेवैन शमयति नैषो पुरायुषोपरःप्र मीयतेभि वा एष एतस्य गृहाच्यति यस्य॑ गृहान्दहत्यग्नये क्षार्मवते पुरो
डाशमष्टाकपालं निपेद्भागधेयेनैवैहि । अस्य । प्रियतमेति प्रिय-तमा । अग्नये । क्षामवत इति क्षाम-वते । पुरोडाशम् । अष्टार्कपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । भागधेयेनति भाग-धेयैन । एव । एनम् । शमयति । न । एषाम् । पुरा । आयुषः । अपरः। प्रेति । मीयते । अभीति । वै । एषः। एतस्य॑ । गृहान् । उयति । यस्य । गृहान् । दहति । अग्नये । क्षामैवत इति क्षाम-वते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । भागधेयेनेति भाग-धेयैन । एव । एनम् । शयमति । रप्रमाणात्पुरा पूर्व अपरो न प्रमीयते पूर्वम्मृतेभ्यः कश्चिदन्यो न म्रियते ॥ अभि वा इत्यादि ॥ पूर्ववत् । नास्येति । अस्य गृहान्
*सं. २-२.२.१
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
न शमयति॒ नास्याप॑रं गृहान्दं
हति ॥ १० ॥
अ॒ग्नये॒ कामा॑य पुरोडाश॑म॒ष्टाक॑पालं निर्व॑वे॒द्यं कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
I
न । अ॒स्य॒ । अप॑रम् । गृ॒हान् । दहति ॥ १० ॥ व्र॒तप॑तये॒ निशि॑िताय॒ निर्व॑ये॒त्पुरु॑षा
353
स्सङ्ग्रामं न च॒त्वारि॑ च ॥ २ ॥ 'अ॒ग्नये॑ । कामा॑य । पुरो॒डाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - पालम् । निरिति॑ । व॒वे॒त् । यम् । कामः॑ । न । उ॒प॒नमे॒दित्यु॑प - नमे॑त् । अ॒ग्निम् । ए॒व । काम॑म् । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ धा॒व॒ति॒ । सः । ए॒व । एन॒म् । कामे॑न । स
1
I
I
अपरं न दहति पुनर्न दहति । क्रियाविशेषणत्वान्नपुंसकत्वम् ॥ इति द्वितीये द्वितीये द्वितीयः.
For Private And Personal Use Only
अग्नये कामायेत्यादि ॥ वैदिके कर्मणि फलस्य नियतत्वात् कृप्यादिफलविषयं काममाहुः, सर्वकामविषयमन्ये ब्रुवते । स एवेति ।
2 w
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
354
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
स ए॒वैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ का - मो॑ न॒मत्य॒ग्नये॒ यवि॑ष्ठाय पुरोडाशम॒ष्टाक॑पालं॒ निर्व॑ते॒थ्स्पर्ध॑मान॒ः क्षेत्रे वा सजातेषु॑ वाग्निमे॒व यवि॑ष्ठ॒ स्वे - न॑ भाग॒धेये॒नोप॑ धावति॒ तेनैवेन्द्रि॒यं वी॒र्य॑ भ्रातृ॑व्यस्य ॥ ११ ॥ यु॒वते वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ग्नये॒ यवि॑
2
1
I
I
मिति॑ । आ॒र्धय॒ति॒ । उपेति॑ । ए॒न॒म् । काम॑ः । नम॒ति॒ । अ॒ग्नये॑ । यवि॑ष्ठाय । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा – क॒पाल॒म् । निरिति॑ । वृ॒षे॒त् । स्पध॑मानः। क्षेत्रें । वा । स॒जातेष्वति॑ि स जा॒तेषु॑ । वा॒ । अ॒ग्निम् । ए॒वं । यवि॑ष्ठम् । स्वेन॑ । भा॒ग॒धेये॒ नेति भाग- धेर्येन । उपेति॑ धा॒व॒ति॒ तेन॑ । एव । इ॒न्द्रि॒यम् । वी॒र्य॑म् । भ्रातृ॑व्यस्य ॥ ११ ॥ यु॒वते । वीति॑ । प्रा॒प्मना॑ । भ्रातृ॑व्येण । ज॑यते॒ । 'अ॒ग्नये॑ । यवि॑ष्ठाय । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - √ - सोनिः कामयमानमेनं कामेन समर्धयति । स च काम एनमुपनमति ॥
1
1
1
For Private And Personal Use Only
'यविष्ठः युवतमः पृथक्कर्तृतमो वा । युवते पृथक्करोति । व्यत्ययेनात्मनेपदम् । पाप्मना भ्रातृव्येण व्यावृत्तो जयमामोति ॥ [यवयति ] अभिचरतस्सकाशाद्रक्षांसि बाधकानि पृथक्करोति
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भाभांस्करभाष्योपैता.
355 rammmmmmm
ष्ठाय पुरोडाशमष्टाकपालं निवपेदभिचर्यमाणोग्निमेव यविष्ठ स्वेन भागधेयेनोपं धावति स एवास्माद्रक्षासि यवयति नै मभिचरैन्स्तृणुतेग्मय आयुष्मते पुरोडाशमष्टाकपालं निवपेद्यः कामयत सर्व
मायुरियामित्य॒ग्निमे॒वायुष्मन्त स्वेपालम् । निरिति । वपेत् । अभिचर्याण इत्यभि-चर्यमाणः । अग्निम् । एव । यविष्ठम् । स्वेन । भागधेयेनेति भाग-धेयेन । उपेति । धावति । सः। एव । अस्मात् । रक्षा सि । यवयति । न । एनम् । अभिचरन्नित्यंभि-चरन्न् । स्तृणुते । अग्नये । आयुष्मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । यः। कामयैत । सर्वम् । आयुः । झ्याम् । इति । अग्निम् । एव । आयुष्मन्तम् । स्वेन । भागधेयेनेति भाग-धेयेन ।
ततः प्रच्यावयति । यौतेणिचि व्यत्ययेन वृद्ध्यभावः । ततश्च साधनाभावात् नैनमभिचरन् स्तृणुते न हिंसितुं क्षमते ॥ 'अनय आयुष्मते इत्यादि ॥ गतम् । सर्वमायुश्श्रौतं शतं
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
356
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
न॑ भाग॒धेये॒नोप॑ धावति॒ स एवास्मिन् ॥ १२ ॥ आयु॑र्दधाति॒ सर्व॒ - मायु॒रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरोडाशेम॒ष्टाक॑पालं निर्व॑पे॒द्भूर्तिकामो॒ऽग्निमे॒व जा॒तवे॑दस॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूर्त गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते॒ पुरो॒डाश॑म॒ष्टार्क
उपेति॑ । धा॒व॒ति॒ । सः । एव । अस्मिन् ॥ १२ ॥ आयु॑ः । द॒ध॒ति॒ । सर्व॑म् । आयु॑ः । एति॒ । 'अ॒ग्नये॑ । जा॒तवे॑दसि॒ इति॑ जा॒तवे॒द॒से । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा— क॒पाल॒म् । निरिति॑ ।
1
1
/
I
पे॒त् । भूर्तिकाम॒ इति॒ भूर्त - कामः । अग्रिम् । एव । जा॒तवे॑दस॒मति॑ जा॒तवे॒दम् । स्वेन॑ । भा॒ग॒धेये॒नेत भाग घेयैन । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । भूति॑म् । गमय॒ति॒ भव॑ति । ए॒व । अ॒ग्नयै । रुर्मते । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा
6
I
1
1
For Private And Personal Use Only
वर्षाणि । षोडश वा शतम्, छान्दोग्योपनिषदि श्रुतत्वात् ॥ "अप्रये जातवेदसे इति ॥ जातानां वेदिता जातधनो वा जातवेदाः ||
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३..
भट्टभास्करभाष्योपेता.
357
पालं निवपेद्रुक्कामोग्निमेव रुक्म॑न्त स्वेन भागधेयेनोप धावति स एवास्मित्रुचं दधाति रोचत एवाग्नये तेजस्वते पुरोडाशम् ॥ १३ ॥ अटाकपालं निपेत्तेजस्कामोऽग्निमेव तेजस्वन्तः स्वेन भागधेयेनोपं धा
वति स एवास्मिन्तेजो दधाति तेकपालम् । निरिति । वपेत् । रुक्काम इति रुक्कामः । अग्निम् । एव । रुक्म॑न्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । रुचम् । दधाति । रोचंते । एव । 'अग्नये । तेजस्वते । पुरोडाशम् ॥ १३॥ अष्टार्कपालमित्युष्टा-कपालम् । निरिति । वपेत् । तेजस्काम इति तेजः-कामः । अग्निम् । एव । तेजस्वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मिन् । तेजः।
रुक्मान् दीप्तिमान् ॥
'तेजस्स्वान् औद्धत्यवान् ॥ .
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
358
तैत्तिरीयसंहिता.
[का. २. प्र..
जव्यैव भवत्य॒ग्नये साहुन्त्याय पुरोडाशंमष्टाकपालं निपेत्सीक्षमाणोऽग्निमेव साहन्त्य५ स्वेनं भागधेयेनोपं धावति तेनैव संहते य५ सीक्ष
ते ॥ १४॥ धाति । तेजस्वी । एव । भवति । अग्नये । साहुन्त्यार्य । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सीक्षमाणः । अग्निम् । एव । साहन्त्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तेन । एव । सहते। यम् । सीक्षते ॥ १४॥ भ्रातृव्यस्यास्मिन्तेजस्वते पुरोडाशम
ष्टात्रि शञ्च ॥३॥ साहन्त्यायेति ॥ साधु अभिभविता सहन्तः । औणादिको झच् । स एव साहन्त्यः । छान्दसो यत् । सीक्षमाणः अभि. भवितुमिच्छन् शत्रून् । तितिक्षितुमिच्छन् निग्राह्यानिति केचित् । सहतेस्सनि छान्दसमीत्वमभ्यासलोपश्च । धात्वन्तरं वा सीक्षतिद्रष्टव्यः । तेनैवेति । तेन साहन्त्येनाग्निना सहायेन सह यजमानस्सहते अभिभवति । कम् ? यं सीक्षते अभिभवितुमिच्छति ॥
इति द्वितीयस्य द्वितीये तृतीयोनुवाकः.
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु ४.]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
अ॒ग्नयेन॑वते पुरोडाश॑म॒ष्टाक॑पालं निर्व॑ वे॒द्यः क॒मये॒तान्न॑वान्त्स्यामित्य॒ - निमे॒वान्न॑वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तं करोत्यन्न॑वाने॒व भ॑वत्य॒ग्नये॑ ऽन्ना॒दाय॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑ वे॒द्यः का
1
1
1
'अ॒ग्नये॑ । अन्न॑वत॒ इत्यन्न॑व॒ते॒ । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । व॒पे॒त् । यः । क॒मये॑त । अन्न॑वा॒नित्यन्न॑ वा॒न् । स्या॒म् । इर्त । अ॒ग्निम्। एव । अन्न॑वन्त॒मित्यन्न॑ व॒न्त॒म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒ - व॒त । सः । एव । एनम् । अन्न॑वन्त॒मित्यन्न॑ व॒न्त॒म् । करोति॒ । अन्न॑वा॒नित्यन्नं॑ वा॒न् । ए॒व । भ॒व॒ति॒ । अ॒ग्नये॑ । अ॒न्ना॒दायेत्य॑न्न - अ॒दाय॑ । पु॒रोडाश॑म् । अ॒ष्टाक॑पाल॒मित्यृष्टा - कपालम् । निरिति॑ । वेत् । यः । का॒मये॑त । अ॒न्ना॒ाद इत्य॑न्न -
2
'अग्रवत इत्यादि ॥ अन्नवान् बह्वन्नः ॥
'अन्नादोन्नादनशक्तियुक्तः ॥
For Private And Personal Use Only
359
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
360
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
मये॑तान्ना॒ादस्स्या॒मित्य॒ग्निमे॒वान्नाद स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स एवैन॑मन्नादं करोत्यन्ना॒दः ॥ १५ ॥ एव भ॑वत्य॒ग्नयेन्न॑पतये पुरोडाश॑म॒ष्टाक॑पाल॒ निर्व॑ वे॒द्यः क॒मये॒तान्न॑पतिस्स्या॒मित्य॒ग्निमे॒वान्न॑पति॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑पति॑
For Private And Personal Use Only
3
अ॒दः । स्या॒म् । इति॑ । अ॒ग्निम् । ए॒व । अन्नादमित्य॑न्न - अ॒दम् । स्वेन॑ । भा॒ग॒धेये॒नोति॑ भाग - धेये॑ - न । उपेति॑ । धा॒व॒ति॒ । सः । एव । एनम् । अन्ना॒ादमित्य॑न्न - अ॒दम् । क॒रोति॒ । अ॒न्ना॒ाद इत्य॑न्न - अदः ॥ १५ ॥ एव । भ॒व॒ति॒ । अ॒ग्नये॑ । अन्न॑पतय॒ इत्यन्न॑ पि॒त॒ये॒ । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । वेत् । यः । कामये॑त । अन्न॑पति॒रित्यन्न॑ प॒ति॒ः । स्य॒म् । इति॑ । अ॒ग्निम् । ए॒व । अन्न॑पति॒मित्यन्न॑ प॒ति॒म् । स्वेन॑ । भाग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । अन्न॑पति॒मित्यन्न॑ प॒ति॒म् ।
1
'अन्नपति ः अन्नस्य पालयिता ||
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
361.
करोत्यन्नपतिरेव भवत्य॒ग्नये पर्वमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकााग्नये शुचये ज्योगामयावी याये पर्वमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति यनये ॥ १६ ॥ पावकाय
वाचमेवास्मिन्तेन दधाति यदग्नये करोति । अन्नपतिरित्यन्न-पतिः । एव । भवति । 'अग्नये । पर्वमानाय । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । अग्नये । पावकार्य । अग्नये । शुचये । ज्योगामयावीत ज्योक्-आमयावी । यत् । अग्नयै । पर्वमानाय । निर्वपतीति निः-वपति । प्राणमिति प्र-अनम् । एव । अस्मिन्न् । तेन । दधाति । यत् । अग्नये । ॥ १६ ॥ पावकार्य । वाचम् । एव । अस्मिन्न् । तेन । दधाति । यत् । अग्नये । शुचये । आयुः।
'पवमानः पापानां शोधयिता प्राणस्थितिहेतुः । पावकः पापविश्लेषहेतुः वाचः प्रवृत्तिहेतुः । शुचिरौज्वल्यहेतुरायुषोभिवृद्धिहेतुः । ज्योगामयावी दीर्घामयः । उतेति । गतासुरपि एतत्कर्मसामर्थ्याजीवत्येव आयुरन्तरं लभते ॥ .
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
362
। तैत्तिरीयसंहिता.
का. २. प्र. २.
शुचय आयुरेवास्मिन्तेन॑ दधात्युत यदीतासुर्भवति जीवत्येवैतामेव निर्व पेचक्षुष्कामो यदनये पव॑मानाय निर्वपति प्राणमेवास्मिन्तेन॑ दधाति यनये पावकाय वाचमेवास्मिन्तेन॑ दधाति यदग्नये शु
चये चक्षुरेवास्मिन्तेन॑ दधाति ॥३७ एव । अस्मिन्न् । तेन । दधाति । 'उत । यदि । इतासुरितीत-असुः । भवति । जीवति । एव । ए॒ताम् । एव । निरिति । वपेत् । चक्षुष्काम इति चक्षुः-कामः। यत् । अग्नये । पर्वमानाय । निपतीति निः-वति। प्राणमिति प्र-अनम्।एव। अस्मिन् । तेन । दधाति । यत् । अग्नये । पावकार्य । वाचम् । एव । अस्मिन्न् । तेन । दधाति । यत् । अग्नये । शुचये । चक्षुः । एव । अस्मिन् । तेन । दधाति ॥ १७ ॥ उत । यदि । अन्धः ।
'एतामेवेत्यादि ॥ चक्षुष्कामस्तिमिरादिदोषनिवृत्तिकामः । यद्यप्यन्धो भवति अनेन कर्मणा प्रपश्यत्येव प्रकृष्टदर्शनवान् भवति ॥
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
363
उत यद्यन्धो भवति प्रैव पश्यत्यनये पुत्रवते पुरोडाशमष्टाकपालं निपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्र॒जां प्रजनयति वृद्धामिन्द्रः प्र यच्छत्य॒ग्नये रसवतेऽजक्षीरे चरुं निर्व
पेद्यः कामयत रसवान्थ्स्यामित्य॒ग्निभवति । प्रेति । एव । पश्यति । अग्नये । पुत्रवत इति पुत्र-वते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । इन्द्राय । पुत्रिणे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । प्रजाकाम इति प्र॒जा-कामः। अग्निः। एव । अस्मै । प्रजामिति प्र-जाम् । प्रजनयतीति प्र-जनयति । वृद्धाम् । इन्द्रः । प्रेति । यच्छति । 'अग्नये । रसवत इति रस-वते । अजक्षीर इत्यज-क्षीरे । चुरुम् । निरिति । वपेत् । यः। कामयैत । रसवानिति रस-वान् । स्याम् । इति।
पुत्रवान् पुत्रजननशक्तिमान् । पुत्री पुत्रवृद्धिहेतुः ॥ 'रसवान् प्रशस्तरसोत्पत्तिहेतुः । अन्नवानित्येके । अनक्षीरे
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
364
- तैत्तिरीयसंहिता.
[का. २. प्र. २.
मेव रसवन्त स्वेन भागधेयेनोप धावति स एवैन रसवन्तं करोति ॥ १८॥ रसवानेव भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव रसमव॑ रुन्धेऽनये वसुमते पुरोडाशमष्टाकपालं निवपेद्यः कामयत
वसुंमान्थ्स्यामित्य॒ग्निमेव वसुमन्त अग्निम् । एव । रसवन्तमिति रस-वन्तम् । स्वेने । भागधेयेनेति भाग-धेयैन । उपेति । धावति। सः। एव । एनम् । रसवन्तमिति रस-वन्तम् । करोति ॥ १८॥ रसवानिति रस-वान् । एव । भवति । अजक्षीर इत्य॑ज-क्षीरे । भवति । आनेयी। वै । एषा । यत् । अजा । साक्षादिति सअक्षात् । एव । रसम् । अवेति । रुन्धे । अग्नये। वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । यः। कामयैत । वसुमानित वसु-मान् । स्याम् । इभवतीत्यादि । गतम् । अग्नेस्स्वभूता आग्नेयी । 'सर्वत्राग्निकलिभ्याम् ' इति ढक् ॥
वसुमान् वासहेतुभिर्वरिष्ठैर्ज नैस्तद्वान् ॥
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
365
स्वेन भागधेयेनोपं धावति स एवैनं वसुमन्तं करोति वर्तुमानेव भवत्यनये वाजसृतै पुरोडाशमष्टाकपालं निवपेत्सङ्गामे संयत्ते वाज॑म् ॥ १९॥ वा एष सिसीति यस्सङ्गा
मं जिगीषत्य॒ग्निः खलु वै देवानी ति । अग्निम् । एव । वसुमन्तमिति वसु-मन्तम्। स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । एनम् । वसुमन्तमिति वसुमन्तम् । करोति । वसुमानित वसु-मान् । एव । भवति । अग्नयै । वाजसृत इति वाज-सृते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सङ्गाम इति सं-ग्रामे । संयत्त इति सं-यत्ने । वाज॑म् ॥ १९ ॥ वै। एषः । सिसीति । यः । सङ्ग्राममिति सं-ग्रामम् । जिगीषति । अग्निः । खलु । वै । देवानाम् । वाजसृदिति वाज-सृत् । अग्निम् । एव ।
वानसृते इति ॥ वाजोन्नं तत्साधनभूतात्संग्रामं धावति अप्रधृप्यत्वेन प्रामोतीति वाजसृत् । सिसीर्षति सर्तुमिच्छति । वाजा
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
366
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
वाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ ँ हन्ति॑ वृ॒त्रं जय॑ति॒ तश् स॑ना॒ममर्थो अ॒ग्निरि॑व॒ न प्र॑ति॒ध॒षै भवत्य॒ग्नये॑ ऽग्नि॒ङ्क्ते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑वे॒द्य
[का. २. प्र. २.
1
1
1
वाज॒सृत॒मति॑ वाज - सृत॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति भाग- धेयैन । उपेति॑ । धा॒व॒ति॒ धाव॑ति । वाज॑म् । हन्ति॑ । वृ॒त्रम् । जय॑ति । तम् । सङ्ग्राममिर्ति सं - ग्रामम् । अथो॒ इति॑ । अ॒ग्निः । इ॒व॒ । न । म॒ति॒धृषु॒ इति॑ प्रति - धृषै । भ॒व॒ति॒ । अ॒ग्नये॑ । अ॒ग्नि॒वत॒ इत्य॑ग्नि–वते॑ । पु॒रोडाश॑म् । अ॒ष्टाक॑पाल॒मित्यृष्टा - पाल॒म् । निरति॑ । वेत् । यस्य॑ ।
10
1
1
दिप्राप्त्यर्थमेव संग्रामं जिगीषति न तु जयमात्रेणास्यार्थः । धावतीत्यादि । वाजं ऊर्गर्थं संग्रामं धावति आक्रामति । वृत्रं वारकं पापादिकं च हन्ति जयति च सङ्ग्रामम् । अथो अपिच अग्निरिव अयं न प्रतिधृषे प्रतिधर्षयितुं शक्यो न भवतीत्यर्थे केन्प्रत्ययः । अप्रधृष्यो भवतीत्यर्थः ॥
For Private And Personal Use Only
"अनिवान् अग्न्यन्तरेण । ' छन्दसीर:' इति मतुपो वत्वम् । उपरि प्रणयनमुद्धरणम् । तस्योपरि पुनः प्रणयनमभ्युद्धरणम् । प्रमादादिना तंत्र तयोरेको निर्दिष्टभागः । यस्मै हविर्निरुतं भवि -
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता.
367
स्याग्नाग्निमभ्युद्धरैयुनिर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोन्यस्तो सम्भवन्तौ यज॑मानम् ॥ २० ॥ अभि सं भवतस्स ईश्वर आतिमाौर्यदग्नयेऽग्निवतै निर्वपति भागधे
येनैवैनौ शमयति नातिमार्छति यअग्नौ । अग्निम् । अभ्युद्धरैयुरित्यभि-उद्धरैयुः । निर्दिष्टभाग इति निर्दिष्ट-भागः । वै । एतयोः । अन्यः । अनिर्दिष्टभाग इत्यनिर्दिष्ट-भागः । अन्यः । तौ । सम्भवन्ताविति सं-भवन्तौ । यजमानम् ॥ २० ॥ अभि । समिति । अवतः। सः। ईश्वरः । आर्तिम् । आतोरित्या-अर्कोः । यत् । अग्नये । अग्निवत इत्यग्नि-वते । निर्वपतीति निःवति । भागधेयेनेति भाग-धेयेन । एव । एनौ। शमयति । न । आतिम् । एति । ऋच्छति । यज
प्यति अन्यो निर्दिष्टभागः तादृशौ भिन्नस्वभावौ । तौ सम्भवन्तौ सहभवन्तौ यजमानमभि एतत्कारणं यजमानमेवाभिलक्ष्य सम्भवतः अभिव्याप्नुतः । ततस्स यजमानः आति गन्तुमीश्वरस्स्यात् । ' ईश्वरे तोसुन्कसुनौ' इति तोसुन् । यदित्यादि गतम् ॥
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
368
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
ज॑मानो॒ ऽग्नये॒ ज्योति॑ष्मते पुरोडाशम॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्निरुद्धृतोहु॑तेऽग्रिहोत्र उ॒द्वाये॒दप॑र आदीप्यनु॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न कार्यै यद्भग॒धेय॑म॒भि पूर्वं उड्रियते॒ किमप॑ -
[का. २. प्र. २.
11.
1
I
मानः । " अ॒ग्नये॑ । ज्योति॑ष्मते । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । वेत् । यस्य॑ । अ॒ग्निः। उहू॑त॒ इत्युत्-हृतः । अहु॑ते । अग्नि॒ हो॒त्र इत्या॑ग्ने–हो॒त्रे । उ॒द्वाये॒दित्यु॑त् - वार्येत् । अप॑रः । आ॒दीप्येत्या॑ दीप्य॑। अ॒नु॒द्धृत्य॒ इत्य॑नु॒ उ॒द्धृत्य॑ः । इति॑ । आ॒हुः । तत् । तथा॑ । न । कार्यम् । यत् । भागधेय॒मिति॑ भाग— धेय॑म् । अ॒भीति॑ । पूर्वं । उ॒द्धित॒ इत्यु॑त् - द्वि॒यते॑ । किम् । अप॑रः । अ॒भि ।
For Private And Personal Use Only
" ज्योतिष्मान् ज्योतिषा युक्तः । यस्य यजमानस्य अग्निहोत्रार्थमुद्धृतोनिः अग्निहोत्रहोमात्प्रागेव उद्वायेदुद्गच्छेत् विनश्येत्, तदापरोग्निरादीप्यः न तु मथित्वानुद्धृत्यः, उद्यापनानन्तरं प्रणेय इत्याहुः । एतद्दूषयति — तत्तथा न कर्तव्यम् । हेतुमाह-यागधेयमभिलक्ष्य पूर्वोमिरुद्रियते प्रणीयते, किं तदेव भागमभिलक्ष्य अपरोनिरुद्रियते ? किमेतद्युज्यते । तर्हि कथं कर्तव्यमित्याहतान्येवावक्षाणानि दग्धकाष्ठानि येभ्यः पूर्व उदभवत् । क्षै जै
S
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
365
रोभ्युत् ॥ २१ ॥ हियेतेति तान्येवावृक्षाणानि सनिधाय मन्थेदितः प्रथमं जज्ञे अग्निस्स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजान
निति छन्दोभिरेवैन स्वाद्योनेः प्र उदिति ॥ २१ ॥ ह्रियेत । इति । तानि । एव । अवक्षाणानीत्यव-क्षाणानि । सन्निधायेति सं-निधाय । मन्थेत् । इतः। प्रथमम् । जले । अग्निः। स्वात् । योनैः । अधीति । जातवैदा इति जातवेदाः । सः । गायत्रिया । त्रिष्टुभी । जगत्या। देवेभ्यः । हव्यम् । वहतु । प्रजानन्निति प्र-जानन् । इति । छन्दोभिरितिछन्दः-भिः । एव । एनम् । स्वात् । योनेः । प्रेति । जनयति । एषः।
क्षये, तस्माल्ल्युट् । तानि सन्निधाय मन्थेत् । इतः प्रथमं जज्ञे इति त्रिष्टुप् । पङ्किप्रकारोयमिति केचित् । एवं हि स एवाग्निरवस्थितो भवति । तदेवाह-छन्दोभिरिति । सम्यतिधानं सन्निधानं, मथनानुगुणं निवाय तेष्वेव मथनेनाग्निमुत्पादयेदिति । तादृशावक्षाणाभावे तद्भस्म नापि संस्टश्य मन्थेदिति प्रदर्शनार्थ मेवकार
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*370
तैत्तिरीयसंहिता.
[का. २. प्र. २.
जनयत्येष वाव सोऽग्निरित्यया॑हुर्योति॒स्त्वा अस्य परांपतितमिति यद
गये ज्योतिष्मते निर्वपति यदेवावाव । सः । अग्निः । इति । आहुः । ज्योतिः । तु । वै । अस्य । परापतितमिति परां-पतितम् । इति । यत् । अग्नये । ज्योतिष्मते । निर्वपतीति निः-वपति । यत् । एव । अस्य । ज्योतिः। परी
ग्रहणम् । छन्दोभिर्गायत्र्यादिभिः स्वाद्योनेः कारणादवक्षाणात्मकात् प्रजनयत्यग्निं, अग्निहि छन्दांसि श्रुत्वा जायते यथा'गायत्रं छन्दोनु प्र जायस्व '* इत्यादि । नन्वेवमपि मन्थनजन्मा अन्य एवायमग्निः, तत्राह-एष खलु मन्थनजन्मा स चाग्निः, योनिगतस्यैकत्वात् । ज्योतिस्त्वस्याग्नेः परापतितं उत्सन्नं, तावता अग्निरेवोत्सन्न इति लौकिका मन्यन्ते, तस्मात्स एवायमग्निरिति यथोक्तदोषाप्रसङ्ग इत्याहुः पुराविदः । एवमुत्पादितेनौ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्व पेदिति । यदग्नये इत्यादि । गतम् । मन्त्रार्थस्तु-प्रथममप्ययमग्निः इत एव जातः स्वादात्मीयाद्योनेः कारणादधिजज्ञे । जातवेदाः जातानां वेदिता, जातधनो वा। सोयमिदानी स्वाद्योनेर्गायत्र्यादिभिः जातो देवेभ्यो हव्यं वहतु प्रजानन् प्रकर्षेण वहनोपायज्ञः ।।
-
-
-
*सं. १-३-७४
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.)
महमास्करभाष्योपेता.
371
स्य ज्योतिः परापतितं तदेवाव रुन्धे ॥ २२ ॥ वैश्वानरं द्वादशकपाल निर्वं पेद्वारुणं
चरुं दधिकावणे चरुमभिशस्यमापतितमिति परी-पतितम् । तत् । एव । अवेति। रुन्धे ॥ २२॥ करोत्यनादो दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन दधाति करोति वाजं यजमानमुदेवास्य षट् ॥ ४ ॥
। 'वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । वारुणम् । चरुम् । दुधिकावण्ण इति दधि-कावणे । चुरुम् । अभि
इति. द्वितीये द्वितीये चतुर्थोनुवाकः.
-
-
-
-
1 वैश्वानरं द्वादशकपालमिति ॥ अभिशस्यमानः पातकारोपेण दूष्यमाणः स्वदयति निर्दोषीकरोतीति । प्वद आस्वादने, चुरादिरदन्तः । अपेति । पापं वर्णं रूपं आरोप्यमाणं अपहते । दधिक्राव्णा पुनातीति । दधीनि धारकाणि पृथिव्यादीनि ।
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
372
www. kobatirth.org
6
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता,
नो॒ यद्वैश्वान॒रो द्वाद॑शकपालो भर्वति संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्सैवत्स॒रेणैवैन स्वदय॒त्यव॑ पापं वर्ण ँ हते वरु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्णा॑ पु॒नाति॒ हिर॑ण्य॒ दक्षिणा प॒वित्र॑ वै हिर॑ण्य॑ पु॒नात्ये॒ -
[का. २. प्र. २०
1
श॒स्यमा॑न॒ इत्य॑भिश॒स्यमा॑नः । यत् । वैश्वा॒न॒रः । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पाः । भव॑ति । सं॒व॒त्स॒र इति॑ सं॒ - व॒त्स॒रः । वै । अ॒ग्निः । वैश्वान्रः । सं॒व॒त्स॒रेणोति॑ सं- व॒त्स॒रेण॑ । ए॒व । ए॒न॒म् । स्व॒य॒ति॒ । अपेति॑ । पा॒पम् । वर्णम् । हृते । वारु॒णेन॑ । ए॒व । ए॒न॒म् । वरुणपाशादिति॑ि वरुणपाशात् । मुञ्चति । दधिक्राव्ण्णेति॑ दधि-कावूण्णा॑ । पु॒ना॒ाति॒ । हिर॑ण्यम् । दक्षि॑णा । प॒वित्र॑म् । वै । हिर॑ण्यम् । पु॒नाति॑ । ए॒व । ए॒न॒म् । आ॒द्य॑म् ।
I
आदृगमहन ' इति किप्रत्ययः । तेषु सर्वेषु क्रमते व्याप्नोतीति व्यापक नि: दधिक्रावा, तेन पुनाति । क्रमेः ' अन्येभ्योपि दृश्यते ' इति वनिप् 'विनोरनुनासिकस्यात् ' इत्यात्वम् । हिरण्यमिति । अन्वाहार्यमासाद्य हिरण्यं दक्षिणां ददाति ॥
"
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भभास्करभाष्योपेता.
373
वैनमाद्यमस्यान्नं भवत्येतामेव निर्वपेत्प्र॒जाकामस्संवत्सरः ॥ २३ ॥ वा एतस्याशान्तो योनि प्रजायै पशूनां निर्दहति योल प्रजायै सप्र॒जां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अ
ग्निर्वैश्वानरस्संवत्सरमेव भागधेयैन अस्य । अनम् । भवति । एताम् । एव । निरिति । वपेत् । प्र॒जाकाम इति प्र॒जा-कामः । संवत्सर इति सं-वत्सरः ॥ २३ ॥ वै । एतस्य । अशान्तः । योनिम् । प्रजाया इति प्र-जाय । पशूनाम् । निरिति । दहति । यः । अलम् । प्रजाया इति प्र-जाय । सन्न् । प्रजामिति प्र-जाम् । न । विन्दते । यत् । वैश्वानरः । द्वादशकपाल इति द्वादश-कपालः । भवति । संवत्सर इति सं-वत्सरः । वै । अग्निः । वैश्वानरः । संवत्सरमिति सं-वत्सरम् । एव । भागधेयेनेति भाग
"एतामिति ॥ त्रिहविष्कामिष्टिम् । एतस्येत्युक्तम्, कस्येत्याह-योलमिति । गतमन्यत् ॥
-
*सं. २.१.५.
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
374
तैत्तिरीयसंहिता.
का. २. प्र...
शमयति सोऽस्मै शान्तस्स्वाद्योनैः प्र॒जां प्र जनयति वारुणेनैवैने वरुणपाशान्मुञ्चति दधिक्राव्ण्णां पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनम् ॥ २४ ॥ विन्दते प्र॒जां वैश्वानरं द्वादशकपालं
निर्वं पेत्पुत्रे जाते यदृष्टाकपालो भधेयैन । शमयति । सः । अस्मै । शान्तः । स्वात् । योनैः । प्रजामिति प्र-जाम् । प्रेति । जनयति । वारुणेन । एव । एनम् । वरुणपाशादिति वरुण-पाशात् । मुञ्चति । दधिक्राव्ण्णेति दधि-क्राव्ण्णां । पुनाति । हिर॑ण्यम् । दक्षिणा । पवित्रम् । वै । हिरण्यम् । पुनाति । एव । एनम्॥ २४ ॥ विन्दते । प्रजामिति प्र-जाम् । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम्। निरिति । वपेत् । पुत्रे । जाते । यत् । अष्टाकपाल इत्यष्टा-कपालः । भवति । गायत्रिया । एव।
'पुत्रे जाते इति ॥ दशाहात्स्वयम*पर्वण्येव । यदष्टाकपाल इत्यादि अवयुत्य द्वादशकपालेन स्तूयते ब्रह्मवर्च सेनेति । तद्धे.
*ग-स्वयं,
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ५. ]
www. kobatirth.org
महभास्करभाष्योपेता,
Acharya Shri Kailassagarsuri Gyanmandir
व॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒िवृत॒वास्मि॒न्तेजो दधाति॒ यद्दश॑कपालो विराजैवास्मि॑िन्न॒न्नाद्य॑ दधाति॒ यदेकदशकपालस्त्रि॒िष्टुभैवास्मि॑न्निन्द्रि॒यं द॑धाति॒ यद्द्वाद॑शकपाल॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति॒ यस्मि॑ना॒त ए॒तामिष्टि॑ नि॒
For Private And Personal Use Only
375
I
ए॒न॒म् ब्र॒ह्मवर्च॒सेनेति॑ ब्रह्म - व॒च॒सेन॑ । पु॒ना॒ति॒ । यत् । नव॑कपाल॒ इति॒ नव॑ क॒पाल॒ः । त्रि॒वृतेर्त त्रि- वृता॑ । ए॒व । अ॒स्मि॒न्न् । तेज॑ः । द॒ध॒ति॒ । यत् । दश॑कपाल॒ इति॒ दश॑ क॒पाल॒ः । वि॒राजेति॑ वि-राजा॑ ए॒व । अ॒स्मि॒न्न् । अ॒न्नाद्य॒मित्य॑न्न - अय॑म् । द॒ध॒ति॒ । यत् । एकदशकपाल॒ इत्येकदश - क॒पाल॒ः । त्रि॒ष्टुभा॑ । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । द॒धाति॒ । यत् । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒ल॒ः । जग॑त्या । ए॒व । अ॒स्मिन् । प॒शून् । द॒धाति॒ । यस्मिन्॑ । जा॒ते । ए॒ताम् । इष्टि॑म् ।
I
1
Jalkappe
m
तुत्वात्ताच्छन्द्यम् । त्रिवृतेति । नवस्तोत्रीय स्तोमस्त्रिवृत् । विराट् दशाक्षरा, अन्नं च । त्रिष्टुभेति । तस्पेन्द्रियहेतुत्वात्त्रिष्टुमिन्द्रिययोस्सहजात
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
376
तैत्तिरीयसंहिता.
का. २. प्र. २,
र्वपति पूतः ॥ २५॥ एव तेजस्व्य॑नाद इन्द्रियावी पंशुमान्भवत्यव वा एष सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां
वा पौर्णमासी वोतिपादयति सुवनिर्वपतीति निः-वति । पूतः ॥ २५ ॥ एव । तेजस्वी । अन्नाद इत्यन-अदः । इन्द्रियावी। पशमानित पश-मान् । भवति । 'अवेति । वै। एषः । सुवर्गादिति सुवः-गात् । लोकात् । छिद्यते । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमासयाजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपादयतीत्यति-पादयति । सुवर्गायत सुवः
त्वात् । जगत्येति । तस्याः पशव्यत्वात् । जातेष्टयाः फलमाहयस्मिन्निति । पूतत्वादिकं जातस्य पुत्रस्य फलमिति दर्शयति । तेन पूतत्वादिगुणो जाते भवत्विति सङ्कल्पः ॥
'अव वा एष इत्यादि ॥ गतम् । अत्र पाथिकृतवैश्वानरयोः समुदाय इत्येके, विकल्प इत्यन्ये । अथो इति । अपि खल्वस्यसंवत्सरमेवास्मा उपदधाति उपस्थापयति । अवयविन उपस्थापने
*सं. २-२.२.
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपैता.
377
र्गाय हि लोकार्य दर्शपूर्णमासाविज्येते वैश्वानरं द्वादशकपालं निवैपेदमावास्या वा पौर्णमासी वोऽतिपाद्य संवत्सरो वा अग्निश्वानरस्सैवत्सरमेव प्रीणात्यो संवत्सरमेवास्मा उप दधाति सुवर्गस्य
लोकस्य समष्टयै ॥ २६ ॥ अथो गाय । हि । लोकायं । दर्शपूर्णमासाविति दर्शपूर्णमासी । इज्यते इति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपाद्यत्यति-पाय। संवत्सर इति सं-वत्सरः। वै। अग्निः। वैश्वानरः। संवत्सरमिति सं-वत्सरम् । एव । प्रीणाति । अथो-इति । संवत्सरमिति सं-वत्सरम् । एव । अस्मै । उपेति । दधाति । सुवर्गस्येति सुवः-गस्य। लोकस्य । समष्ट्या इति सं-अष्ट्यै ॥ २६ ॥ अथो इति । देवताः । एव । अन्वारभ्येत्यनु-आरका नामावयवयोरतिपत्तिरिति अथो अपि च देवता एवान्वारभ्य स्वर्ग गच्छति, तत्कुतोस्य स्वर्गादपच्छित्तिरिति ॥
2z
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
378
तैत्तिरीयसंहिता.
का. २. प्र. २,
देवता एवान्वारभ्य सुवर्ग लोकमैति वीरहा वा एष देवानां योऽग्निमुहासय ते न वा एतस्य ब्राह्मणाऋतायवः पुरान्नमक्षनाग्नेयमष्टाकपालं निर्व पेद्वैश्वानरं द्वादशकपालमग्निमुंडासयिष्यन् यदृष्टाकपालो
भव॑त्य॒ष्टाक्षरा गायत्री गायत्रोग्निभ्य । सुवर्गमित सुवः-गम् । लोकम् । एति । 'वीरहति वीर-हा । वै । एषः । देवानाम् । यः। अग्निम् । उदासयत इत्युत-वासयते । न । वै। एतस्य । ब्राह्मणाः । ऋतायव इत्यृत-यवः । पुरा । अत्रम् । अक्षन् । आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । अग्निम् । उद्वासयिष्यन्नित्युत्-वासयिष्यन्न् । यत् । अष्टाकपाल इत्यष्टा-कपालः । भवति । अष्टाक्षरेत्यष्टा-अक्षरा । गायत्री । गायत्रः । अग्निः ।
'वीरहेत्यादि । 'उद्दास्य पुनरा दधीत '* इत्यत्रेदमुच्यते । ऋता
*सं.-१-५-१.
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपैता.
379
विनिवाग्निस्तस्मा आतिथ्यं करोत्यो यथा जनै यतेऽवसं करोति ताहक् ॥ २७ ॥ एव तबादशकपालो वैश्वानरो भवति द्वादश मासास्संवत्सरस्संवत्सरः खलु वा
अनेर्योनिस्स्वामेवैनं योनि गमययावान् । एव। अग्निः। तस्मै । आतिथ्यम् । करोति । अथो इति। या। जनम् । यते । अवसम् । करोति। ताहक् ॥ २७ ॥ एव । तत् । द्वादशकपाल इति हादश-कपालः । वैश्वानरः । भवति । द्वादश । मासाः। संवत्सर इति सं-वत्सरः। संवत्सर इति सं-वत्सरः । खलु । वै । अग्नेः । योनिः। स्वाम् । एव । एनम् । योनिम् । गमयति । आय॑म् ।
यवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । अस्यान्नं नालन् नादन् । 'लुङनोर्घस्टु', 'मन्त्रे घसहर' इति च्लेलुक् , भाषानिवृत्त्यर्थत्वान्मन्त्रग्रहणस्य ; 'घसिभसोर्हलि च ' इत्युपधालोपः, 'शासिवसिघसीनां च' इति षत्वम् । अग्निमुद्रासयिष्यन्नित्यादि । उवासनारम्भे अष्टाकपालनिर्वपणेन अष्टत्वान्वयाद्वायत्रत्वाच्च अनिर्यावान् कश्चिदग्निर्नाम, तस्य सर्वस्य यत्र क्वापि गतस्यातिथ्यं करोति । तस्मादुद्दासनेनारुक्षेप इति । अथो अपि च यथाजनं जनप
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
380
तैत्तिरीयसंहिता.
[का. २. प्र. २.
6
त्याद्य॑म॒स्यान्नं भवति वैश्वानरं द्वादेशकपालं निर्व॑ पेन्मारु॒तः स॒प्तर्कपाल॒ ग्राम॑काम आव॒नीये वैश्वानरमधि॑ श्रयति॒ गार्हपत्ये मारुतं पोपव॑स्य॒सस्य॒ विभृ॑त्यै॒ द्वादशकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श मासस्तंअ॒स्य॒ । अन्न॑म् । भ॒व॒ति॒ । वैश्वान॒रम् । द्वादशकपाल॒मति॒ द्वाद॑श - पालम् । निरिति । वपेत् । म॒रु॒तम् । स॒प्तक॑पाल॒मिति स॒प्त - कपालम् । ग्राम॑काम॒ इति॒ ग्राम॑ - काम॒ः । आ॒ह॒व॒नय॒ इत्या॑हव॒नीर्ये । वैश्वान॒रम् । अधीति॑ । आ॒य॒ति॒ । गार्ह॑पत्य॒ इति॒ गार्ह॑ प॒त्ये । मारु॒तम् । पा॒पव॑स्य॒ - सस्येति॑ पाप – व॒स्य॒सस्य॑ । विधृ॑त्या॒ इति॒ वि - धृत्यै॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - कपाल॒ः । वैश्वान॒रः । भ॒व॒ति॒ । द्वाद॑श । मासा॑ः । सं॒व॒त्स॒र इति॑
I
/
1
Acharya Shri Kailassagarsuri Gyanmandir
दादिकं जनमेव वाभीष्टं यते गच्छते । अवसं पाथेयादि करोति । तादृशमेतदुद्वासनारम्भे अष्टाकपालनिर्वपणम् । अथ द्वादशकपालनिर्वपणेन द्वादशत्वान्वयात् द्वादशमासात्मक संवत्सरयोनेः स्वायामेव योनौ प्रतिष्ठापनं कृतं भवति । ततश्च न कश्चिदुद्वासने दोष इति ॥ " आहवनीय इति ॥ उपसादनं च वैश्वानरस्यापरेणाहवनीयं
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपैता.
-381
वत्सरस्संवत्सरेणैवास्मै सजाता५श्वर्यावयति मारुतो भवति ॥२८॥ मरुतो वै देवानां विशो देवविशेनेवास्मै मनुष्यविशमव॑ रुन्धे सप्त
कैपालो भवति सप्तर्गणा वै मरुतोसं-वत्सरः । संवत्सरेणेति सं-वत्सरेण । एव । अस्मै । सजातानिति स-जातान् । च्यावयति । मारुतः। भवति ॥ २८ ॥ मरुतः । वै । देवानाम् । विशः । देवविशेनेति देव-विशेन । एव । अस्मै । मनुष्यविशमिति मनुष्य-विशम् । अवेति । रुन्धे । सप्तकपाल इति सप्त-कपालः।भवति । सप्तर्गणा इति सप्त-गणाः । वै । मरुतः ।
एवमपरेण गार्हपत्यं सामर्थ्यात्क्षत्रियस्यैवम् । क्षत्रियवृत्तीनामपीच्छन्ति द्रोणादेरिव । पापवस्यसस्यति । वसीयः पापं पापवस्यसम् । राजदन्तादित्वात्परनिपातः, ईयस ईकारस्य छान्दसो लोपः, 'अनसन्तानपुंसकाच्छन्दसि' इत्यच्समासान्तः । विधृत्यै विश्लेषाय । च्यावयति प्रह्वीभूतान् करोति । देवविशेनेति । 'अच् ' इति योगविभागादच्समासान्तः । गणश इति । 'बहुगण' इति सङ्ग्यात्वात्, 'सङ्कथैकवचनाच' इति शस् । अनूच्यमान इति । सामिधनीसमूहेनूच्यमाने मारुतस्यासादनकाले प्रत्यञ्चं वैश्वानरमासादयति ।
For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
382
'तैत्तिरीयसंहिता.
का. २. प्र. २.
गणश एवास्मै सजातानव रुन्धेऽनूव्यमान आ सादयति विशमेवास्मा अनुवनिं करोति ॥ २९ ॥
आदित्यं चरुं निर्वं पेत्सङ्गाममुपप्रगणश इति गण-शः । एव । अस्मै । सजातानिति स-जातान् । अवेति । रुन्धे । अनूच्यमान इत्यनु-उच्यमा॑ने । एति । सादयति । विशम् । ए॒व । अस्मै । अनुवानमित्यनु-वानम् । करोत ॥ २९ ॥ प्रजाामस्संवत्सरः पुनात्येवैनै पूतस्समष्टयै तानारुतो भवत्येकान्न त्रिशच ॥ ५॥ 'आदित्यम् । चुरुम् । निरिति । वपेत् । सङ्गाममिति सं-ग्रामम् । उपप्रयास्यन्नित्युप-प्रयास्य
अनुवानमिति । या वर्त्मन्यागत्यानुवा वर्त] नं करोति सानुवा । देवविशां सम्बन्धिनो मारुतस्यासादने पाश्चात्यतया मनुष्यविशोप्यनुवानो भवन्तीति ॥
इति द्वितीये द्वितीये पञ्चमोनुवाकः.
'आदित्यं चरुमित्यादि । गतम् । संग्रामजयेनास्यां प्रतितिष्ठति ॥
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भाभास्करभाष्योपेता. .
383
यास्यन्नियं वा अदितिरस्यामेव पूवे प्रति तिष्ठन्ति वैश्वानरं द्वादशकपालं निर्वं पेदायतनं गत्वा सैवत्सरो वा अग्निवैश्वानरस्संवत्सरः खलु वै देवानामायतनमे॒तस्मादा आयतनाद्देवा असुरानजयन् यद्वै
श्वानरं द्वादशकपालं निर्वपति देन् । इयम् । वै। अदितिः । अस्याम् । एव । पूवै। प्रतीति । तिष्ठन्ति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । आयतनमित्या-यतनम् । गत्वा । संवत्सर इति सं-वत्सरः । वै । अग्निः। वैश्वानरः । संवत्सर इति सं-वत्सरः । खलु । वै । देवानाम् । आयतनमित्या-यतनम् । एतस्मात् । वै । आयतनादित्या-यतनात्। देवाः। असुरान् ।अजयन्न् । यत्।
वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निर्वपतीति निः-वति । देवानाम् । एव । आयतं
आयतनमिति ॥ संग्रामायतनं गत्वा संग्रामजयार्थी तत्र यजेत । यहा-आ समन्ताद्यतनमायतनं सन्नाहगतं प्राप्य वैश्वानरं निर्वपेत् ।
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
384
तैत्तिरीय संहिता.
[का. २. प्र. २.
वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तश् स॑ङ्ग्राममेतस्मि॒िन्वा ए॒तौ मृ॑जाते ॥ ३० ।। यो विद्विषाणयोरन्नमत्ति वैश्वान॒रं द्वाद॑शकपालं निर्वपेद्विद्विन॒ इत्या॑यत॑ने । य॒ते॒ । जय॑ति । तम् । स॒ङ्ग्राममिति॑ सं- प्रा॒मम् । 'ए॒तस्मिन्न् । वै । ए॒तौ । मृजाते॒ इति॑ ॥३०॥ यः । वि॒द्वषा॒णोरिति॑ वि-द्विषा
यो॑ः । अन्न॑म् । अति॑ । 'वैश्वान॒रम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पाल॒म् । निरिति॑ । वेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
देवानामेव सन्नाहे वर्तते इति सङ्ग्रामम् [.... मं जयति ] | केचिदाहुः व्यायामस्थानमायतनमिति ॥
" एतस्मिन्वा इत्यादि ॥ मृजाते पापमात्मयिं शोधयतः । विविधं परस्परं विद्विषन्तौ आभिचारादिघोरानर्थप्रवृत्तौ विद्विषाणौ, तयोरितरस्यान्नं योत्ति तस्मिन्नात्मीयं पापं विद्विषाणौ मृजाते । उभयोरन्यतरमिति केचित् । संवत्सरस्वदितमिति । संवत्सरेण निर्दोषीकृतमन्नमिति । तस्मान्नास्मिन् पापं मृजाते । ' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । मृजेर्व्यत्ययेनात्मनेपदम् ॥
" संवत्सराय वा इत्यादि । यौ सममाते एकस्मिन् कार्ये शपथं कुर्वा ते अस्मिन्विषये अन्योन्यमावाभ्यां न द्रोग्धव्यमिति । एतौ खलु संवत्सराय सममति संवत्सरार्थं संवत्सरमेव साक्षिणं कृत्वा । यद्वा -- संवत्सरसमाप्तेः प्रागनभिद्रोहाय सममाते । तस्मात्
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेत.
385
पाणयोरन्नै जग्ध्वा संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरस्वदितमेवात्ति नास्मिन्मजाते संवत्सराय वा एतौ
सममाते यौ सममाते तयोर्यः पूविद्विषाणयोरिति वि-द्विषाणयोः । अन्नम् । जग्ध्वा । संवत्सर इति सं-वत्सरः। वै । अग्निः । वैश्वानरः । संवत्सरस्वदितमिति संवत्सर-स्वदितम् । एव । अत्ति । न । अस्मिन्न् । मृजाते इति। संवत्सरायेति सं-वत्सराय । वै । एतौ । समिति। अमाते इति । यौ । सममाते इति सं-अमाते । तयोः । यः । पूर्वः । अभिद्रुह्यतीत्यभि-द्रुह्यति ।
तयोमध्ये यः पूर्वोभिद्रुह्यति प्रथमं संवत्सरादर्वाक समयं भिनत्ति तं वरुणो गृह्णाति, तस्मात्सममानयोः पूर्वोभिद्रुह्यः वैश्वानरं द्वादशकपालं निर्वपेत् इति । ततो यागबलेन संवत्सरमेवाप्त्वा आप्तं कृत्वा समाप्य वा परस्तादेवाभिद्रुह्यति । अन्येनाभिद्रुग्धे पश्चादेव वा संवत्सरस्याभिद्रोहः कृतो भवति । निर्वरुणं वरुणग्रहणरहितं, तदेवाहनैनं वरुणो गृह्णातीति । अमतिरत्र सत्यापने वर्तते । यथा'सोब्रवीदतममीप्व' * इति । अमगत्यादिषु, 'बहुलं छन्दसि' इति शपो लुक् ॥
*सं. २-३.५.
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
386
तैत्तिरीयसंहिता.
का. २. प्र. २,
ोभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर्व पेत्सममानयोः पूर्वोभिद्रुह्यं संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरमेवाप्ता निवरुणम् ॥३१॥ पुरस्तादभि द्रुह्यति नैनं वरुणो गृह्णात्याव्य वा एष प्र
ति गृह्णाति योऽवि प्रतिगृह्णाति वैश्वातम् । वरुणः । गृह्णाति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । सममानयोरिति सं-अमानयोः। पूर्वः । अभिद्रुह्येत्यभि-द्रुह्य । संवत्सर इति सं-वत्सरः । वै। अग्निः । वैश्वानरः । संवत्सरमिति सं-वत्सरम्। एव । आप्ता । निर्वरुणमिति निः-वरुणम् ॥३१॥ पुरस्तात् । अभीति । द्रुह्यति । न । एनम् । वरुणः । गृह्णाति । आव्य॑म् । वै। एषः । प्रतीति । गृह्णाति । यः । अर्विम् । प्रतिगृह्णातीति प्रति-गुह्नाति । वैश्वानरम् । द्वादशकपालमिति द्वादश
आव्यमिति ॥ अवत्यस्मादिति आव्यं पापं रोगविशेषो वा । अवतेः 'ऋहलोर्ण्यत्' । शेफरोगं केचिदाहुः । तदेव खल्वंय
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ६.]
भभास्करभाष्योपैता.
387
ANA
AM
नरं द्वादशकपालं निवपेदवि प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरस्वदितामेव प्रति गृह्णाति नाव्य प्रति गृह्णात्यात्मनो वा ए॒ष मात्रामाप्नोति य उभयाद॑त्प्रतिगृह्णात्यश्चै
वा पुरुषं वा वैश्वानरं द्वादशकपाकपालम् । निरिति । वपेत् । अवम् । प्रतिगृह्येति प्रति-गृह्य । संवत्सर इति सं-वत्सरः । वै। अग्निः । वैश्वानरः । संवत्सरस्वदितामिति संवत्सर-स्वदिताम् । एव । प्रतीति । गृह्णाति । न । आव्य॑म् । प्रतीति । गृह्णाति । आत्मनः। वै । एषः। मात्राम् । आप्नोति । यः । उभयादैत् । प्रतिगृह्णातीत प्रति-गृह्णाति । अश्वम् । वा। पुरुषम् । वा। "वैश्वानरम्। बादशकपालमिति द्वादश-कपालम्। प्रतिगृह्णाति योविं प्रतिगृह्णाति । संवत्सरस्वदितामिति । संवत्सरेण निर्दोषीकतामेवाविं प्रतिगृह्णाति । ततो नाव्यं प्रतिगृह्णातीति ॥ ___ आत्मन इत्यादि ॥ अश्वादिकमुभयादत् उभयोर्भागयोर्दन्तवत् । प्रतिगृह्णन् आत्मन एष मात्रां प्रतिगृह्णाति । मीयतेनयेति मात्रा । तस्या हि प्रतिग्रहे प्रतिग्राह्यत्वे क्षिप्तः स्यादात्मा । यद्वाआत्मनो मात्राल्पता आयुस्समाप्तिः, तां प्रतिगृह्णाति म्रियते इत्यर्थः ।
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
388
www. kobatirth.org
तैत्तिरीय संहिता,
लं निर्व॑पेदु॒भ॒याद॑त् ॥ ३२ ॥ प्रति॒ - गृह्य॑ संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्यै॑वत्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रं द्वाद॑शकपाल॒ निर्व॑पेत्स॒निमे॒ष्यन्त्संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रो य॒दा खलु
Acharya Shri Kailassagarsuri Gyanmandir
MOTICON
1
निरिति॑ । वेत् । उ॒भ॒याद॑त् ॥ ३२ ॥ प्र॒ति॒गृह्येति प्रति- गृह्यं । सं॒व॒त्स॒र इति॑ सं - व॒त्स॒रः । वै । अग्निः । वैश्वानरः । संवत्स॒रस्व॑दित॒मति॑ संवत्स॒रस्व॒दि॒त॒म् । ए॒व । प्रतीति॑ । गृह्णाति॒ । न । आत्मन॑ः । मत्रा॑म् आ॒प्नो॒ोति॒ । वैश्वा॒न॒रम् । द्वाद॑शकपाल॒मति॒ द्वाद॑श - क॒पाल॒म् । निरिति॑ । वपेत् । स॒निम् । एष्यन्न् । संवत्स॒र इति सं- व॒त्स॒रः । वै । अ॒ग्निः । वैश्वान॒रः । य॒दा । खलुं । वै । संव
7
1
1
[का. २. प्र. २.
यद्वा-— आत्मनो मात्रामेकदेशं प्रतिगृह्णाति एकदेशस्य प्रतिग्राह्यत्वेन क्षेपः । ' छन्दसि च' इति दन्तस्य दतृभावः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, 'अन्येषामपि दृश्यते ' इति दीर्घत्वम् ॥
For Private And Personal Use Only
'सनिमेष्यन्निति || याच्ञालब्धं धनं सनिः, तदर्थमेप्यन वैश्वानरं निर्वपेदिति । यदेत्यादि । संवत्सरं जनतायां जनसमूहे दातृ पार्श्वे
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपेता.
389
वै संवत्सरं जनायां चरत्यथ स धना? भवति यद्वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसातामेव सनिमभि प्र व्यवते दानकामा अ
स्मै प्र॒जा भवन्ति यो वै संवत्सत्सरमिति सं-वत्सरम् । जनतायाम् । चरति । अर्थ । सः। धनार्घ इति धन-अर्घः । भवति । यत् । वैश्वानरम् । द्वादशकपालमिति द्वादशकपालम् । निर्वपतीति निः-वति । संवत्सरसातामिति संवत्सर-साताम् । एव । सनिम् । अभि । प्रेति । व्यवते । दानकामा इति दान-कामाः। अस्मै । प्रजा इति प्र-जाः । भवन्ति । 'यः। वै । संवत्सरमिति सं-वत्सरम् ॥ ३३ ॥ प्रयुज्ये
चरन् धना? भवति धनेन पूजितो महाधनो भवति । अर्घ पूजायाम्, कर्मणि घञ् , थाथादिनोत्तरपदान्तोदात्तत्वम् । संवत्सरसातां संवत्सरेण दत्तां* सनिमभिप्रच्यवते प्रगच्छति प्राप्तं चेष्टते । ततश्च सर्वाः प्रजाः अस्मै दानकामा भवन्ति ।।
यो वा इत्यादि ॥ सन्यर्थ संवत्सरयागेन प्रयुज्य न विमुञ्चति
*क-ख-वदतां.
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
390
तैत्तिरीयसंहिता.
का. २. प्र. २.
रम् ॥ ३३ ॥ प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येतमेव वैश्वानरं पुनरागत्य निर्वद्यमेव प्रयुङ्क्ते तं भागधेयैन वि मुञ्चति प्रतिष्ठित्यै
यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृतिप्र-युज्यं । न। विमुञ्चतीति वि-मुञ्चति । अप्रतिष्ठान इत्यप्रति-स्थानः । वै । सः । भवति । एतम् । एव । वैश्वानरम् । पुनः । आगत्येत्या-गत्य। निरिति । वपेत् । यम् । एव । प्रयुक्त इति प्रयुते । तम् । भागधेयेनेति भाग-धेयैन । वीति । मुञ्चति । प्रतिष्ठित्या इति प्रति-स्थित्यै । यया । रज्जा । उत्नमामित्युत्-तमाम् । गाम् । आजेदित्या-अजेत् । ताम् । भ्रातृव्याय । प्रेति । हिणु
अप्रतिष्ठानो भवति प्रतिष्ठानशक्तिरहितस्स्यात् । सनि लब्ध्वा आगत्यैनं वैश्वानरं पुनर्निर्व पेत् । अत्र कपालोपदेशाभावान्न कर्म भेदः; अधिकारभेद एवायम् । संवत्सरं प्रयुके, तं भागधेयेन विमुञ्चति तच्चास्य प्रतिष्ठित्यै भवति । तत्रागमनकाले यया रज्जा उत्तमां गां सर्वासां काल्यमानानां गवां पृष्ठतो गच्छन्ती सनिलब्धामाजेद्गमयेत्, तां भ्रातृव्याय प्रहिणुयात् भ्रातृव्यमध्यमगोष्ठे
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु ७.]
भभास्करभाष्योपेता.
391
व्यायु प्र हिणुयान्नितिमेवास्मै प्र हिणोति ॥ ३४॥ ऐन्द्रं चरुं निर्वं पेत्पशुकाम ऐन्द्रा वै पशव इन्द्रमेव स्वेन भागधेये
नोपं धावति स एवास्मै पशून्य यात् । नितिमिति निः-ऋतिम् । एव । अस्मै । प्रेति । हिणोति ॥ ३४ ॥
मृजाते निर्वरुणं वपेदुभयादयो वै
संवत्सर ५ षट्रिशच ॥ ६ ॥ 'ऐन्द्रम् । चुरुम् । निरिति । वपेत् । पशुकाम इति पशु-कामः । ऐन्द्राः। वै। पशवः । इन्द्रम् । ए॒व । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । पशून् । प्रेति । यव्यगोष्ठमध्ये न्यस्यति (स्येत्] भातृव्यगवीं वाभिदध्यात् [वा बनीयात्] नितिं लक्ष्मीमेव भ्रातृव्याय प्रहिणोति प्रेरयति ।
इति द्वितीये द्वितीये षष्ठोनुवाकः.
'ऐन्द्रं चरुमित्यादि ॥ गतम् । पशुमानिति । 'द्वस्वनुड्यां मतुप्' इति मतुप उदात्तत्वम् । स्वादेवेति । यस्मादेव कारणादिन्द्रात्पशून्प्रजनयति ॥
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
392
तैत्तिरीयसंहिता.
का. २. प्र. २.
यच्छति पशुमानेव भवति चरुभवति स्वादेवास्मै योनैः पशून्म जनयतीन्द्रयेन्द्रियार्वते पुरोडाशमेकदिशकपालं निर्वं पेत्पशुकाम इन्द्रियं वै पशव इन्द्रमेवेन्द्रियावन्त स्वेन भागधेयेनोपं धावति सः॥३५ एवास्मा इन्द्रियं पशन्प्र यच्छति प
शुमानेव भवतीन्द्राय धर्मवंते पुच्छति । पशुमानित पशु-मान् । एव । भवति । चरुः । भवति । स्वात् । एव । अस्मै । योनैः । पशून् । प्रेत । जनयति । इन्द्राय । इन्द्रियावत इतीन्द्रिय-वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । पशुकाम इति पशु-कामः। इन्द्रियम् । वै। पशवः। इन्द्रम्। एव । इन्द्रियावन्तमितीन्द्रिय-वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। ॥३५॥ एव । अस्मै । इन्द्रियम् । पशून् । प्रेति । यच्छति । पशुमानित पशु-मान् । एव । भवति । 'इन्द्राय । धर्मवत इति धर्म-वते । पुरोडाशम् । 'इन्द्रियावत इति ॥ 'मन्त्रे सोमाश्व' इति दीर्घत्वम् ॥ धर्मः प्रतापः ॥
-
-
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
भभास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
रोडाश॒मेका॑दशकपालं॒ निर्वपेद्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सं वै धर्म इन्द्रमे॒व घ॒र्मव॑न्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्यैव भ॑व॒तीन्द्रा॑या॒र्कव॑ते पुरोडाश॒मेका॑दशकपालं निर्व॑पे॒दन॑काम॒र्को वै दे॒वाना॒मन्न॒मिन्द्र॑मे॒वाएका॑दशकपाल॒मित्येका॑दश - पाल॒म् । निरिर्त । वेत् । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - कामः । ब्रह्मवर्च॒समिति ब्रह्म-व॒र्च॒सम् । वै । घ॒र्मः । इन्द्र॑ -- म् । ए॒व । घ॒र्मव॑न्त॒मिति॑ घ॒र्म - व॒न्त॒म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । एव । अस्मिन्न् । ब्रह्मवर्चसमिति॑ि ब्र॒ह्म - च॑सम् । धा॒ति॒ । ब्रह्मवर्च॒सीति॑ ब्रह्म - वर्च॒सी । ए॒व । भ॑व॒ति॒ । इन्द्रा॑य । अ॒र्कव॑त॒ इत्य॒र्क - ते॒ । पुरोडाश॑म् । एका॑दशकपाल॒मित्येका॑द॒श - कपाल॒म् । निरति॑ । व॒पे॒त् । अन्न॑काम॒ इत्यन्न॑ अ॒र्कः । वै । दे॒वाना॑म् । अन्न॑म् । इन्द्र॑म् ।
I 1
1
Į
म॒ः ।
1
1
ए॒व ।
कुत्वम् ।
'अर्कोन्नं ; अर्चनीयत्वात् । अर्चतेः कर्मणि घञ्, अर्क स्तुतौ इत्यस्मात् [हा] ॥
For Private And Personal Use Only
393:
B
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
394
तैत्तिरीयसंहिता.
का. २. प्र. २.
कर्वन्तस्वेन भागधेयैन ॥ ३६ ॥ उप धावति स एवास्मा अनं प्र यच्छत्यनाद एव भवतीन्द्राय धर्मवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्रीयेन्द्रियावत इन्द्रयार्कवते भूर्तिकामो यदिन्द्रीय धर्मवंते निर्व
पति शिर एवास्य तेन करोति यअर्कवन्तमित्यर्क-वन्तम् । स्वेनं । भागधेयेनेति भाग-धेयैन ॥ ३६ ॥ उपेति । धावति । सः । एव । अस्मै । अन्नम् । प्रेति । यच्छति । अन्नाद इत्यत्र-अदः । एव । भवति । इन्द्राय । धर्मवंत इति धर्म-वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । इन्द्राय । इन्द्रियावत इतीन्द्रिय-वते । इन्द्राय । अर्कत इत्यर्क-वते । भूतिकाम इति भूति-कामः । यत्। इन्द्राय । धर्मवंत इति धर्म-वते । निर्वपतीति निः-वपति । शिरः । एव । अस्य । तेन । करोति । यत् । इन्द्राय । इन्द्रियावत इतीन्द्रिय-वते।
''त्रिहविष्का भूतिकामेष्टिः । शिर इति । शिरस्स्थानीयत्वात् धर्म
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.].
भभास्करभाष्योपैता.
395
दिन्द्रायेन्द्रियावत आत्मानमेवास्य तेनं करोति यदिन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्येवेन्ाय ॥ ३७॥ अहोमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पा
प्मना गृहीतस्स्यात्पाप्मा वा अ५आत्मानम् । एव । अस्य । तेन । करोति । यत्। इन्द्राय । अर्कवत इत्यर्क-वते । भूतः । एव । अनाद्य इत्य॑न्न-अद्ये । प्रतीति । तिष्ठति । भवति । ए॒व । इन्द्राय ॥ ३७॥ अहोमुच इत्यहःमुचे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । यः । पाप्मा । गृहीतः । स्यात् । पाप्मा । वै । अ५ है। इन्द्रम्।
स्य, 'धर्मश्शिरः'* इति च दर्शनात् । उच्छ्रितशिरस्को भवतीत्यर्थः । आत्मानमिति । आत्मवत्तां बलवत्तामस्य करोति । भूत इति भूतिं गत्वा अन्नाद्ये प्रतिष्ठितो भवति । भवत्येवेति । एवं भूष्णुतां प्रतापा तिशयं प्राप्नोतु [मोति ॥
'अंहोमुचे अंहसां पापानां मोचयित्रे ॥
*त्रा, १-१-७,
कि, तं-तां पापा,
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
396
तैत्तिरीयसंहिता.
[का. २. प्र. २.
ह इन्द्रमेवार होमुच स्वेन भागधेयेनोपं धावति स एवैनं पाप्मनो हसो मुञ्चतीन्द्राय वैमृधार्य पुरोडाशमेकादशकपालं निर्वं पेयं मृधोभि प्रवेपैरव्राष्ट्राणि वाभि समीयुरिन्द्रमेव वैमृधडू स्वेन भाग
धेयेनोपं धावति स एवास्मान्मृधः एव । अहोमुचमित्यहः-मुचम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । एनम् । पाप्मनः । अहसः । मुञ्चति । 'इन्द्राय । वैमृधार्य । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । मृधः । अभीति । प्रवेपैरन्निति प्र-वेपैरन्न् । राष्ट्राणि । वा । अभीति । समीयुरिति सं-ईयुः । इन्द्रम् । एव । वैमृधम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः। एव। अस्मा
'वैमृधायेति ॥ विविधानां संग्रामाणां जनयितृत्वेन सम्बन्धी वैमृधः । यमिति । यं संग्रामाभिमुख्येन प्रकर्षण वेपेरन् परान् कम्पयेयुः । राष्ट्राणि नानादेशवासिनो वा जना यमभिसमीयुः आभिमुख्येन संहत्योपद्रवन्ति, यं योद्धारो भूत्वा शत्रवोभिप्रवेपेरन् यं बढा. नेतुं सर्वजनपदवासिनोभिसमीयुः परिगच्छेयुः ॥
For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता.
397
॥ ३८ ॥ अप हुन्तीन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निपेढहो वा पर्रियत्तो वेन्द्रमेव त्रातार स्वेने भागधेयेनोपं धावति स एवैन त्रायत इन्द्रायााश्वमेधर्वते पुरोडा
शमेकादशकपालं निर्वपेद्यं महायत् । मृधः ॥ ३८ ॥ अपेति । हन्ति । 'इन्द्राय । त्रात्रे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । बुद्धः । वा । परियन इति परि-यत्तः । वा । इन्द्रम् । एव । त्रातारम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । एनम् । त्रायते । इन्द्राय । अर्काश्वमेधवत इत्यर्काश्वमेध-वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । महायज्ञ इति महा-यज्ञः। न।
बद्धः निगळितः परियत्तः परितो निरुद्धः ॥ __ अर्काश्वमेधौ महाक्रतू । तहते ताभ्यामाराधनीयाय । महायज्ञः सोमयागः । उक्तं चाचार्येण-'ते देवा एतं महायज्ञमपश्यन् '* इत्यत्र । अन्त्ये तनू इति । उत्तमे विकृती । अन्तत
*सं. ३.२-२,
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
398
तैत्तिरीयसंहिता. का. ३. प्र. ५. ज्ञो नोपनमैदेते वै महायज्ञस्यान्त्य तनू यदाश्वमेधाविन्द्रमेवार्कीश्वमेधवन्त स्वेन भागधेयेनोपं धावति स एवास्मा अन्ततो महायज्ञं व्या
वय॒त्युपैन महायज्ञो नमति ॥३९॥ उपनमेदित्युप-नमैत् । एते इति । वै । महायज्ञस्येति महा-यज्ञस्य॑ । अन्त्ये इति । तनू इति । यत्।अर्काश्वमेधावित्यर्क-अश्वमेधौ । इन्द्रम् । एव। अर्काश्वमेधवन्तमित्यर्काश्वमेध-वन्तम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । अन्ततः । महायज्ञमिति महा-यज्ञम् । व्यावयति । उपेति ! एनम् । महायज्ञ इति महा-यज्ञः। नमति ॥ ३९ ॥
इन्द्रियावन्तः स्वेन भागधेयेनोपं धावति सोर्कवन्तः स्वेन भागधेयेनैवेन्द्रायास्मान्मृधोस्मै सप्त च ॥ ७॥ इति । तस्य समीपे महायज्ञं आगमयति । स च महायज्ञः एनमुपनमति ॥
इति द्वितीये द्वितीये सप्तमोनुवाकः,
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८
भभास्करभाष्योपेता.
399
इन्द्रायान्वृजवे पुरोडाझुमेकादशकपालं निपेनामकाम इन्द्रमेवान्वजुङ्ग स्वेन भागधेयेनोपं धावति स एवास्मै सजाताननुकान्करोति ग्रा
म्यैव भवतीन्द्राण्यै च निर्वद्य'इन्द्राय । अन्वृजव इत्यनु-ऋजवे । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । ग्रामैकाम इति ग्राम-कामः । इन्द्रम् । एव । अन्जुमित्य -ऋजुम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः। एव । अस्मै । सजातानिति स-जातान् । अनुकानित्य -कान् । करोति । ग्रामी । एव । भवति । इन्द्राण्यै । चरुम् । निरिति । वपेत्। यस्य ।
'इन्द्रायान्वृनव इत्यादि ॥ अनुक्रमेणार्जयति प्रापयति विधेयीकरोतीत्यन्वृजुः । ऋजु गतौ, औणादिक उप्रत्ययः, व्यत्ययेनाव्ययपूर्वपदप्रकृतिस्वरत्वम् । यहा-अनुगता ऋजवो यस्मिन्नित्यन्वृजुः, सर्वेप्यस्मिन् ऋजवो भवन्तीति । ग्रामकामः ग्रामं वशीकर्तुकामः । अनुकानिति । इममेव कामयमानान् करोति । 'अनुकाभिकाभीकः कमिता' इति निपात्यते ॥ - इन्द्राणीन्द्रपत्नी । 'इन्द्रवरुण' इति डोष , आनुगागमश्च,
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
400
तैत्तिरीयसंहिता.
[का. २. प्र. २.
स्य सेनाऽस शितेव स्यादिन्द्राणी वै सेनाय देवतेन्द्राणीमेव स्वेन भागधेयेनोपं धावति सैवास्य सेना सङ् श्यति बल्बजानपि ॥ ४० ॥ इध्मे सन गौर्यत्राधिष्कना न्यमै
हत्ततो बल्बजा उदतिष्ठन्गामेवैनं सेना । अस शितेत्यसै-शिता । इव । स्यात् । इन्द्राणी । वै । सेनायै। देवा । इन्द्राणीम् । एव। स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति। सा । एव । अस्य । सेनाम् । समिति । श्यति । बल्बजान् । अपीति ॥ ४० ॥ इध्मे। समिति । नह्येत् । गौः । यत्र । आर्धिष्कन्नेत्यधि-स्कना । न्यमेहदिति नि-अमेहत् । ततः । बल्बजाः । उदिति । अतिष्ठन्न् । गाम् । एव । एनम् । न्या
'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । असंशिता अधृता स्वमार्गेऽनवस्थिता, अतीक्ष्णा वा, अनुज्जला वा । बल्बजान् दीर्घतृणानि यः कटः क्रियते तानपीध्मे सन्नह्य सह बड्डा सहैवेध्मेन अभ्यादधाति सह वा प्रोक्षेत् । अधिष्कन्नेति । अधिकं स्कन्नं अधिकपुरीषस्राविणी यत्र न्यमेहत् नितरां मेहति तत्र जायन्ते बल्ब
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. ८. ]
भास्करभाष्योपैता
न्या॒यम॑पि॒नय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं निर्वपेथ्सङ्ग्रामे संयंत इन्द्रियेण वै मन्युना मनसा सङ्गा
I
मं ज॑य॒तीन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ यमिति॑ नि - आ॒यम् । अ॒पि॒नीयेत्य॑पि – नीय॑ । गाः । वे॒द॒य॒ति॒ । इन्द्रा॑य । म॒न्यु॒मत॒ इति॑ मन्यु- मते॑ । मन॑स्व॒ते । पुरोडाश॑म् । एकदशकपाल॒मित्येकदश–कपाल॒म् । निरिति॑ । वेत् । स॒ङ्ग्राम इति॑ संग्रामे । संय॑त॒ इति॒ सं य॒त्ते । इ॒न्द्रि॒येण॑ । वै । म॒न्युना॑ । मन॑सा । सङ्ग्राममिति सं - ग्रामम् । ज॒य॒ति॒ । इन्द्र॑म् । ए॒व । म॒न्युमन्त॒मति॑ मन्युमन्त॑म् । मन॑स्वन्तम् । स्वेन॑ । भाग॒धेये॒नेति॑ भाग—धेये॑न । उपेति॑ । धा॒व॒ति । सः । एव । अस्मि -
1
I
1
1
I
Acharya Shri Kailassagarsuri Gyanmandir
जाः । गवामित्यादि । गवामये एषां प्रवेशेन गाः वेदयति लम्भयति सेनास्वामिनम् ॥
*ख-उद्यत,
" इन्द्राय मन्युमते इति ॥ मनस्वान् उद्धतमनस्कः । इन्द्रि यादित्रयेण संग्रामजयः ॥
For Private And Personal Use Only
401
Bc
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
402
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तम् ॥ ४१ ॥ सङ्ग्राममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नास्स्व॒यम्पा॑ इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथैष ह॒तम॑नास्स्व॒यम्पा॑प॒ इन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धाव -
1
1
न्नू । इ॒न्द्रि॒यम् । म॒न्युम् । मन॑ः । द॒धा॒ति॒ । जय॑ति । तम् ॥ ४१ ॥ सङ्ग्राममति॑सं - ग्रामम् । ' ए॒ताम् । एव । निरिति । वृ॒षे॒त् । यः । ह॒तम॑न॒ इति॑ ह॒त - म॒नाः । स्व॒यम्पा॑प॒ इति॑ स्व॒यं - पा॒ः । इ॒व॒ । स्यात् । एतानि । हि । वै । ए॒तस्मा॑त् । अप॑क्रान्ता॒ानीत्यप॑ आ॒न्ता॒ानि॒ । अथ॑ ए॒षः । ह॒तम॑ना॒ इति॑ ह॒तम॒नाः । स्व॒यम्पा॑प॒ इति॑ स्व॒यं - प॒ः । इन्द्र॑म् । ए॒व । म॒न्यु॒मन्त॒मति॑ मन्यु-मन्त॑म् । मन॑स्वन्तम् । स्वेन॑ । भा॒ग॒धेये॒नेत भा
1
I
ग - धेयैन । उपेति॑ । धावति । सः । एव । अ
1
।
For Private And Personal Use Only
* एतामित्यादि ॥ गतम् । हतमनाः प्रतिबद्ध प्रभानः स्वयम्पापः
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भभास्करभाष्योपैता.
403
ति स एवास्मिन्निन्द्रियं मन्यु मनो दधात न हतमनास्स्वयम्पापो भवतीन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयैत दानकामा मे प्रजास्स्युः ॥ ४२ ॥ इतीन्द्रमेव दातार स्वेन भागधेयेनोपं
धावति स एवास्मै दानकामाः प्रस्मिन् । इन्द्रियम् । मन्युम् । मनः । दधाति ।न। हतमंना इति हुत-मनाः । स्वयम्पाप इति स्वयं-पापः । भवति । इन्द्राय । दात्रे । पुरोडाशम् । एकादशकपालमित्येकादा-कपालम् । निरिति । वपेत् । यः । कामयेत । दानकामा इति दान-कामाः । मे। प्रजा इति प्र-जाः। स्युः ॥ ४२ ॥ इति । इन्द्रम् । एव । दातारम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । दानकामा इति दान
असत्यविचारेण* स्वरूपेण पापः । एतानीति इन्द्रियमन्युमनांसि अस्मादपक्रान्तानि । अथानन्तरमेष हतमनाः स्वयम्पापश्च भवति ॥ इन्द्राय दात्र इत्यादि ॥ गतम् ॥
*क, ख-असत्यपिचरेण,
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
404
तैत्तिरीयसंहिता.
का. २. प्र. २
जाः करोति दानकामा अस्मै प्रजा भवन्तीन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं निपेद्यस्मै प्रत्तमिव सन्न प्रदीयतेन्द्रमेव प्रदातार
स्वेन भागधेयेनोपं धावति स एवा__ स्मै प्र दापयतीन्द्राय सुत्राम्णे पुकामाः । प्रजा इति प्र-जाः। करोति । दानकामा इति दान-कामाः । अस्मै । प्र॒जा इति प्र-जाः । भवन्ति । 'इन्द्राय । प्रदात्र इति प्रदात्रे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति। वपेत् । यस्मै । प्रतम् । इव। सत् । न । प्रदीयेतेति प्र-दीयेत । इन्द्रम् । एव। प्रदातारमिति प्र-दातारम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । प्रेति । दापयति । 'इन्द्राय । सुत्राम्ण इति सु-त्राम्णे । पुरोडाशम् । एकादशकपालमित्ये
"इन्द्राय प्रदात्र इत्यादि ॥ प्रकर्षेण दाता प्रदाता । प्रत्तमेव सन्न प्रदीयेत [....त यस्मै] तस्य दात्राऽप्रत्तमदत्तं प्रदापयति ॥
'सुत्रामा सुष्टु त्राता । 'आतो मनिन्' इति मनिन्प्रत्ययः। अपरुद्धः अपरोधनमैश्वर्यभङ्गः, राष्ष्ट्रभ्रंशो वा ॥
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु ८.]
मभास्करभाष्योपेता.
406
w
रोडाशमेकादशकपालं निर्वपेदपरुहो वा ॥ १३ ॥ अपरुध्यमानो वेन्द्रमेव सुत्रामाण स्वेन भागधेयेनोपं धावति स एवैनै त्रायतेऽनपरुध्यो भवतीन्द्रो वै सदृवेवाभिरासीत्स न व्यावृतमगच्छत्स पूजा
पतिमुपाधावृत्तस्मा एतमैन्द्रमेकाकादश-कपालम् । निरिति । वपेत् । अपरुद्ध इत्यप-रुद्धः । वा ॥ ४३ ॥ अपरुद्धयमान इत्यप-रुध्यमानः । वा । इन्द्रम् । एव।सुत्रामाणमिति सु-त्रामाणम् । स्वेन । भागधेयेनेत भागधेयैन । उपेति । धावति । सः। एव । एनम् । त्रायते । अनपरुध्य इत्यनप-रुध्यः । भवति । 'इन्द्रः । वै । सङ्किति स-दृङ । देवताभिः। आसीत् । सः । न । व्यावृतमिति वि-आवृतम् । अगच्छत् । सः। प्र॒जाप॑तिमिति प्रजा-पतिम्। उपेति । अधावत् । तस्मै । एतम् । ऐन्द्रम् । ए
सदृङ् सदृशः । ' समानान्ययोश्च' इति क्विन्प्रत्ययः। अस्मै यनमानाय इदं मया दत्तमिति केचित् [केनचित्] व्यावृत् व्यावृत्तिः। सम्प
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
406
तैत्तिरीयसंहिता.
[का. २. प्र. २.
दशकपालं निरवपत्तेनैवास्मिन्निन्द्रियम॑दधाच्छक्करी याज्यानुवाक्ये अकरोद्धजो वै शक्करी स एनं वजो भूत्यो ऐन्ध ॥ ४४ ॥ सौभवत्सो
बिभेद्भूतः प्र मा धक्ष्यतीति स प्रकादशकपालमित्येकादश-कपालम् । निरिति । अवपत् । तेन । एव । अस्मिन्न् । इन्द्रियम् । अदधात् । शक्करी इति । याज्यानुवाक्य इति याज्याअनुवाक्य । अकरोत् । वज्रः। वै । शक्करी। सः। एनम् । वज्रः। भूत्यै । ऐन्ध ॥४४॥ सः । अभवत् । सः।अबिभेत् । भूतः । प्रेति । मा । धक्ष्यति । इति। सः। प्र॒जाप॑तिमिति पूजा-पतिम् । पुनः। उपे
दादिलक्षणः क्विप् । शक्करी शक्यौँ याज्यानुवाक्ये हे अप्यकरोत् । सप्तपदा शक्करी । सा शक्त्यतिशयाहजतुल्या । स च शक्कर्यात्मा वज़ एनं भूत्यर्थं ऐन्ध दीप्तिमकरोत् । स चाभवत् भूतिमग़मयत् । अथ स इन्द्रोऽबिभेत् भूतः भूतिं गतोपि पुनरबिभेत् अयं शक्करो वजः प्रधक्ष्यति मामिति । स इत्यादि । गतम् । शक्कर्या अधि शक्कामधि शक्करीस्थाने पुरोनुवाक्यां रेवती निरमिमीत प्रक्लप्तवान् । यद्वा-शक्कर्या अधि रेवती निरमिमीत पृथक्त्वेन निर्मितवान् शिष्टं पादत्रयं त्यक्तवान् ।
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. 4)
भभास्करभाष्योपेता.
407
जापतिं पुनरुपांधावत्स प्रजापतिश्शाकर्या अधि रेवती निरमिमीत शान्त्या अप्रदाहाय योलडू श्रियै सन्त्सहसमानस्स्यात्तस्मा एतमैन्द्रमेकादशकपालं निर्वपदिन्द्रमे
व स्वेन भागधेयेनोपं धावति स ति । अधावत् । सः । प्रजापतिरिति पूजापतिः । शकर्याः । अधीति । रेवतीम् । निरिति । अमिमीत । शान्त्यै । अप्रदाहायेत्यप्रे-दाहाय । 'यः । अलम् । श्रियै । सन्न् । सदृडिति ल-दृङ् । समानैः । स्यात् । तस्मै । एतम् । ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । इन्द्रम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अतादृशी शक्कयस्तीतीदमेव प्रमाणम् । सा च रेवती शान्त्या अप्रदाहायाभवत् । तत्र 'रेवतीर्नस्सधमादः' * इति पुरोनुवाक्या रेवतीशब्दयोगाद्रेवती । अत एव धनसम्बन्धात् शान्त्या अप्रदाहाय च भवति ॥ 'योलमिति ॥ अधिकां श्रियं प्राप्तुं योग्योपि यस्समानैस्तुल्य
p
*सं. १.७-१३,13
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
408
तैत्तिरीयसंहिता.
[का. २. प्र.२.
एवास्मिन्निन्द्रियं दधाति रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय शक्करी याज्या वजो वैशकरी स एनं वजो भूत्या इन्धे भ
वत्येव ॥४५॥ स्मिन्न् । इन्द्रियम् । दधाति । रेवती । पुरोनुवाक्येति पुरः-अनुवाक्यो । भवति । शान्त्यै । अप्रदाहायेत्यप्र-दाहाय । शक्करी । याज्यो । वज्रः । वै । शक्करी । सः । एनम् । वज्रः । भूत्यै। इन्धे। भवति । एव ॥ ४५ ॥
अपि त५ स्युर्वैन्ध भवति चतुर्दश च ॥८॥
श्रीक एव भवति । 'प्रोष्वस्मै '* इति सप्तपदा शक्करी याज्या । गतमन्यत् ॥
इति द्वितीये द्वितीये अष्टमोनुवाकः,
*सं. १-७.१३.
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. .]
भभास्करभाष्योपेता.
409
आग्नावैष्णवमेकादशकपाल निर्वपेचिरन्थ्सरस्वत्याज्यभागास्यादोरहस्पत्यश्वर्यदानावैष्णव एकादशकपालो भव॑त्य॒ग्निस्सर्वां देवता विष्णुर्यज्ञो देवताभिश्चैवैनं यज्ञेने चाभि चरति सरस्वत्याज्यभागाभ
वति वाग्वै सरस्वती वाचैवैनमभि 'आग्नावैष्णवमित्यांना-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । अभिचरन्नित्यभि-चरन्न् । सरस्वती। आज्यभागेत्याज्य-भागा । स्यात् । बार्हस्पत्यः । चरुः। यत् । आग्नावैष्णव इत्याना-वैष्णवः । एकादशकपाल इत्येकादश-कपालः । भवति । अग्निः । सर्वाः । देवताः । विष्णुः । यज्ञः। देवताभिः। च। एव । एनम् । यज्ञेन । च । अभीति । चरति । सरस्वती। आज्यभागेत्याज्य-भागा । भवति । वाक् । वै । सरस्वती । वाचा । एव । एनम् । ___ 'आमावैष्णवमित्यादि ॥ अनिष्टकारिणं प्रत्यनिष्टाचरणं अभिचारः । आज्यं भागो यस्यास्सा आज्यभागा सरस्वती, आज्यहविएकत्यर्थः । सा द्वितीया देवता द्वितीयस्य हविषः ॥'
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. २. प्र. २,
चरति बारहस्पत्यश्चरुभवति ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवैनमुभि चरति ॥४६॥ प्रति वै परस्तादभि
चरन्तमभि चरन्ति द्वेढे पुरोनुवाक्य अभीति । चरति । बार हस्पत्यः । चरुः । भवति । ब्रह्म । वै । देवानाम् । बृहस्पतिः। ब्रह्मणा । एव ।एनम् । अभीति । चरति ॥ ४६ ॥ प्रतीति। वै। पुरस्तात् । अभिचरन्तमित्यभि-चरन्तम् । अभीति । चरन्ति । हेढे इति द्वे-द्वे। पुरोनुवाक्य इति पुरः-अनुवाक्य । कुर्यात् । अतीति । प्रयु
"प्रति वा इत्यादि ॥ प्रथममेवाभिचरन्तं अभिचारप्रवृत्तं शत्रु परस्तादयं प्रत्यभिचरति । तस्मात्प्रत्यभिचारद्योतनाय द्वेढे पुरो. नुवाक्ये कुर्यात्, द्विढिः पुरोनुवाक्यामन्वाहेत्यर्थः । अत्र प्रकतिद्वित्वापेक्षं द्विवचनम् । पक्षान्तरम्' अनाविष्णू सजोषसा'* 'अग्नाविष्णू महि तत् + इति प्रथमस्य पुरोनुवाक्ये । 'अग्नाविष्णू महि धाम'' इति याज्या । 'प्रणो देवी', 'आ नो दिवः। इति द्वितीयस्य पुरोनुवाक्ये । 'पावीरवी' इति याज्या । 'बृहस्पते जुषस्व नः' इति 'एवा पित्रे'+ इति तृतीयस्य पुरोनुवाक्ये । 'बृहस्पते अति यत् । इति याज्या इति । अति
*सं. ४-७-१. सं. १.८.२२1-7... सं. ४-१-११... ..
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोभास्करभाष्योपेता
411
कुर्यादति प्रयुक्त्या एतयैव यजेताभिचर्यमाणो देवताभिरेव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्म स देवताश्चैव यज्ञं च
मध्य॒तो व्यव॑सर्पति तस्य न कुतक्तया इति प्र-युक्तौ । एतया । एव । यजेत । अभिचर्यमाण इत्यभि-चर्याणः । देवाशिः। एव । देवताः । प्रतिचरतीति प्रति-चरति । यज्ञेने । यज्ञम् । वाचा । वाचम् । ब्रह्मणा । ब्रह्म । सः। देवताः । च । एव । यज्ञम् । च । मध्यतः। व्यवसर्पतीति वि-अवसर्पति । तस्य । न । कुतः।
प्रयुक्त्यै अतिशयेन . प्रयुक्त्यर्थम् । अभिचरन्तं सकृत्प्रयुञ्जानं द्विःप्रयोगेणाप्यतिशेत इति । यदा तु दिदिः पुरोनुवाक्यामन्वाह तदानीं त्रिस्त्रिहविषामवद्यतीति । काः पुनस्ताः पुरोनुवाक्याः ? उच्यन्ते--' अनाविष्णू महि तहां महित्वम् '* 'प्रणो देवी सरस्वती " 'बृहस्पते जुषस्व नः' इत्येताः ॥
एतयैवेति ॥ त्रिहविषा प्रकृतया इष्टया । अमिचर्यमाण इति । योभिचर्यमाणोभिचारफलमनर्थमभिचारिण्येव संक्रामयितुमिच्छति सोप्येतया यनेत । देवताभिरिति । आ तृतीयैर्देवतादिभिः
*सं. १-८-२२. सं. १.८.२२. सं. १.८.२२.७
-
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
412
तैत्तिरीयसंहिता.
का. २. प्र. २.
श्वनोपाव्याधो भवति नैनमभिचर
स्तृणुत आगावैष्णवमेकादशकपालं निपेद्यं यज्ञो न॥४७॥ उपनमैग्निस्सर्वां देवता विष्णुर्यज्ञोनिं चैव विष्णु च स्वेन भागधेयेनोपं
धावति तावेवास्मै यहं प्र यच्छचन । उपाव्याध इत्युप-आव्याधः । भवति । न। एनम् । अभिचरन्नित्यभि-चरन् । स्तृणुते । 'आग्नावैष्णवमित्यांना-वैष्णवम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । यज्ञः । न ॥४७॥ उपनमेदित्युप-नमैत् । अग्निः । सर्वांः । देवताः । विष्णुः । यज्ञः। अग्निम्। च । एव । विष्णुंम् । च । स्वेन । भागधेयनेति भाग-धेयैन । उपेति । धावति । तौ । एव। अस्मै । यज्ञम् । प्रेति । यच्छतः। उपेति । एनम् । परकीयान् प्रतिचरति तस्यैव सकाशं प्रापयति । ततस्तान् देवता दीन् शत्रोरात्मनश्च मध्ये विविधमवसर्पयति साधयति । ततस्तस्य कुतश्चिदन्यस्मादपि बाधकादुपाव्याधः उपपीडा न भवति । अत एवैनमभिचरन् न स्तृणुते न हिनस्ति ॥ 'यज्ञस्योपनतिरियं केषादधर्मः(?) [ तेषामेव धर्मः ॥
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
413
अनु. ९.]
भभास्करभाष्योपेता.
त उपैनं यज्ञो नमत्यानावैष्णवं घृते चुरुं निपेच्चक्षुष्कामोग्नेर्वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य॑ देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोपं धावति तावेव॥४८॥अस्मि
चक्षुर्घत्तश्चक्षुष्मानेव भवति धेन्वै वा यज्ञः। नमति । आमावैष्णवमित्यांना-वैष्णवम् । घृते । चरुम् । निरिति । वपेत् । चक्षुष्काम इति चक्षुः-कामः । अग्नेः। वै । चक्षुषा । मनुष्याः । वीति । पश्यन्ति । य॒ज्ञस्य । देवाः । अग्निम् । च । एव । विष्णुम् । च । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । तो । एव॥४८॥ अस्मिन्न् । चक्षुः । धत्तः । चक्षुष्मान् । एव । भवति । धेन्वै । वै । एतत् । रेतः । यत् । आ
अग्नेर्वा इत्यादि ॥ तृतीयार्थे षष्ठी । अग्निना चक्षुषा मनुप्या विविधं पश्यन्ति, यज्ञेन चक्षुषा देवाः । यहा-चक्षुर्दर्शनं, अग्नेर्यज्ञस्य दर्शनेनेति । रेत इति । भक्षिततृणादिपरिणामत्वात् कार्यमित्यर्थः । कृष्यादिद्वारेणानडुहः कार्याः तण्डुलाः तस्मावते चरुं निर्वपन् मिथुनात् धेन्वनडुहः चक्षुः प्रजनयति, मिथुनाद्धि सर्वाः प्रजायन्ते इति भावः । घृते भवतीत्यादि । गतम् ॥
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
414
तैत्तिरीयसंहिता.
का. २. प्र. २.
wwwvvvv
एतद्रेतो यदाज्यमनुडुहस्तण्डुला मिथुनादेवास्मै चक्षुः प्र जनयति घृते भवति तेजो वै घृतं तेजश्चक्षुस्तेजसवास्मै तेजश्चक्षुरव रुन्ध इन्द्रियं वै वीर्य वृक्ते भ्रातृव्यो यज
मानोऽयजमानस्याध्वरकल्पां प्रति ज्यम् । अनडुहः । तण्डुलाः । मिथुनात् । एव । अस्मै । चक्षुः । प्रेति । जनयति । घृते । भवति। तेजः । वै । घृतम् । तेजः । चक्षुः । तेजसा । एव । अस्मै । तेजः। चक्षुः । अवेति । रुन्धे । 'इन्द्रियम् । वै । वीर्यम् । वृते । भ्रातृव्यः । यजमानः । अयजमानस्य । अध्वरकल्पामित्यध्वर-कल्पाम् । प्रति । निरिति । वपेत् । भ्रातृव्ये । यज
In
___ इन्द्रियं वा इत्यादि ।। भ्रातृव्यो यजमानस्सोमेनेष्टवांश्चेत् अयजमानस्य इन्द्रियं वामादिकं वीर्यं च वृले वर्जयति स्वयमाददीत, तस्माद्भातृव्यो यजमानः सोमेनेष्टवांश्चेत् अयजमानोन्यः* अध्वरकल्पां अध्वरतुल्यां इष्टिं प्रतिनिर्वपेत् अध्वरकल्पया यनेत । पुरा वाचः प्रवदितोरिति । प्रातरनुवाककाल इत्यर्थः । विहगा
*ख,-भ्रातृव्ये सोमेन यजमाने सति अन्यः,
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
भनु. ९ ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
निर्व॑प॒द्भ्रातृ॑व्य॒ यज॑मानो॒ नास्ये॑न्द्रि॒यम् ॥ ४९ ॥ वी॒र्य॑ वृङ्के पुरा वाचः प्रव॑दितो॒र्निर्व॑वे॒द्याव॑त्ये॒व वाक्तामप्रोदितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाच॑ प्र॒वद॑न्तीम॒न्या वाचोनु॒ प्र व॑दन्ति॒
415
1
I
माने । न । अ॒स्य॒ । इन्द्रि॒यम् ॥ ४९ ॥ वी॒र्य॑म् । वृ॒ङ्क्ते॒ । पु॒रा । वा॒चः । प्रव॑दिति॒रिति॒ प्र – व॒दि॒तः । निरिति॑ । व॒मे॒त् । याव॑ती । ए॒व । वाक् । ताम् । अप्रदतामित्यप्र॑ उ॒दि॒ताम् । भ्रातृ॑व्यस्य । वृङ्क्ते॑ । ताम् । अ॒स्य॒ । वाच॑म् । प्र॒वद॑न्त॒मति॑ प्र - वद॑न्तीम् । अ॒न्याः । वाच॑ः । अनु॑ । प्रेति॑ । व॒द॒न्ति॒ । ताः । इ॒न्द्रि॒यम् । वी॒र्य॑म् । यज॑माने । द॒ध॒ति॒ ।
1
For Private And Personal Use Only
दयः यावद्वाचं प्रवदन्ति तावदुत्थाय निर्वपेत् । 'भावलक्षणे स्थेकृञ्वदि' इति तोसुन्प्रत्ययः । यावत्येव वाक्तां सर्वामप्रोदितामेव भ्रातृव्यस्य वृङ्क्ते । तथा च सति तामस्य प्रवदन्ती प्रकर्षे - ण सर्वोत्कर्षेण वदन्तीं वाचमनुप्रवदन्ति । प्रजानां सर्वा अन्या वाचः तस्या गुणभूतां वदन्ति । अथ ताश्च तादृश्यो वाचः प्राधान्यमस्याविष्कुर्वाणा अस्मिन् यजमाने अध्वरकल्पामिष्टिं कुर्वाणे इन्द्रियं वीर्यं च दधति ॥
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
416
तैत्तिरीयसंहिता.
का. २. प्र. २,
ता इन्द्रियं वीर्य यजमाने दधत्याग्नावैष्णवमष्टाकपालं निर्वत्प्रातस्सवनस्याकाले सरस्वत्याज्यभागा स्याबार्हस्पत्यश्चर्यदृष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रं प्रतिस्तवनं
प्रतिस्सवनमेव तेनाप्नोति ॥ ५० ॥ 'आग्नावैष्णवमित्यांना-वैष्णवम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । प्रातत्सवनस्येति प्रातः-सवनस्य । आकाल इत्याकाले । सरस्वती । आज्यभागेत्याज्य-भागा । स्यात् । बार्हस्पत्यः । चुरुः । यत् । अष्टाकपाल इत्यष्टा-कपालः । भवति । अष्टाक्षरेत्य॒ष्टाअक्षरा । गायत्री । गायत्रम् । प्रातस्सवनमिति प्रातः-सवनम् । प्रातस्सवनमिति प्रातः-सवनम्। एव । तेन । आप्नोति ॥५०॥ आग्नावैष्णवमि
'इदानीमध्वरकल्पां विदधाति-आग्नावैष्णवमित्यादि ॥ प्रातस्सवनस्याकाल इति । आकलनमाकालः । थाथादिनोत्तरपदान्तोदात्तत्वम् । प्रातस्सवनस्य स्थाने । यहा-प्रातस्सवनस्य यः कालः
आ ततः आतत्समाप्तेः । आङभिविधौ । अव्ययीभावः, 'तृतीयासप्तम्योर्बहुलम् ' इत्यम्भावाभावः, अव्ययपूर्वपदप्रकृतिस्वरत्वस्य तत्पु.
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ..]
भभास्करभाष्योपेता.
417
wwwww
आमावैष्णवमेकादशकपालं निपेन्माध्यन्दिनस्य सर्वनस्याकाले सरस्वत्याज्यभागा स्याहार्हस्पत्यश्चरुर्यदेकादशकपालो भवत्येकादशाक्षरा त्रिष्टुप्रैष्टुंभं माध्यन्दिन : सवनं माध्यन्दिनमेव सर्वनं तेनाप्नो
त्याग्नावैष्णवं द्वादशकपालं निर्वपेत्यांना-वैष्णवम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । माध्यन्दिनस्य । सर्वनस्य । आकाल इत्या-काले । सरस्वती । आज्यभागेत्याज्य-भागा । स्यात् । बार हस्पत्यः। चरुः। यत्। एकदिशकपाल इत्येकादश-कपालः। भवति । एकादशाक्षरेत्येकादश-अक्षरा । त्रिष्टुप् । त्रैष्टुभम् । माध्यन्दिनम् । सर्वनम् । माध्यन्दिनम्। एव । सर्वनम् । तेनं । आप्नोति । आमावैष्णवमित्यांना-वैष्णवम् । द्वादशकपालमिति द्वादशकपालम् । निरिति । वपेत् । तृतीयसवनस्येति रुषविषयत्वात् समासान्तोदात्तत्वम् । सरस्वत्याज्यभागेत्यादि । गतम् ।* एवं माध्यन्दिनतृतीयसवनयोर्वेदितव्यम् । त्रिष्टुब्जगतीशब्दाभ्यामुत्सा
*सं. २-२-९.
38
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
418
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. २. प्र. २.
तृतीय सव॒नस्य॑क॒ सर॑स्व॒त्याज्य॑भागा॒ स्याद्वा॑र्हस्प॒त्यश्च॒रुर्यवाद॑शकपाल॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृतीयसव॒नमे॒व तेनाप्नोति दे॒वता॑भिरे॒व दे॒वता॑ः॥५१ प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं ब्र
तृतीय - सव॒नस्य॑ । आ॒काल इत्या॑ - काले । सरेस्वती । आ॒ज्य॑ भा॒गेत्याज्य॑ भा॒ग॒ । स्यात् । वा॒र्ह॒स्प॒त्यः । च॒रुः । यत् । द्वाद॑शकपाल इति॒ द्वादेश - कपालः । भव॑ति । द्वाद॑शास॒रेति॒ द्वाद॑श - अ॒क्ष॒रा । जग॑ती । जग॑तम् । तृतीय॒सव॒नमिति॑ तृतीय - सवनम् । तृतीयसव॒नमिति॑ तृतीय - सवनम् । ए॒व । तेन॑ । आ॒प्नो॒ोति॒ । दे॒वता॑भिः । ए॒व । दे॒वता॑ः ॥ ५१ ॥ प्रति॒र॒तीति॑ प्रति चर॑ति । य॒ज्ञेन॑ । य॒ज्ञम् । वा॒चा । वाच॑म् । ब्रह्म॑णा । ब्रह्म॑ । कपालैः ।
1
I
8
For Private And Personal Use Only
दित्वादञ् । गायत्रादिविभक्तत्वात्सवनानां गायत्रं त्रैष्टुभं जागतमित्युच्यते । देवताभिरित्यादि । व्याख्यातम् * ||
'कपालैरिति ॥ अष्टत्वादिविशिष्टैः कपालैः गायत्र्यादीनि प्रातस्स
*सं. २-२-९.
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. ९.]
www. kobatirth.org
भास्करभाष्यो पैता
Acharya Shri Kailassagarsuri Gyanmandir
ह्म॑णा॒ ब्रह्म॑ क॒पाल॒रे॒व छन्दाध॑स्य॒ाप्रोति॑ पुरोडाश॒स्सव॑नानि मैत्रावरुणमेकैकपालं निर्वपेद॒शायै काले यैवासौ भ्रातृ॑व्यस्य व॒शानू॑व॒न्ध्या॑ सो एवैषैतस्यैर्ककपालो भवति न
419
I
ए॒व । छन्दाश॑सि । आ॒प्नोति॑ । पुरोडाशैः । सर्वनानि । 'मैत्रावरुणमिति मैत्रावरुणम् । एककपाल॒मित्येक - कपाल॒म् । निरिति॑ । वेत् । वशायै । काले । या । ए॒व । अ॒सौ । भ्रातृ॑व्यस्य । व॒शा । अ॒नु॒ ब॒न्ध्येत्य॑नु॒ – ब॒न्ध्या॑ । सो इति॑ । ए॒व । ए॒षा । ए॒तस्य॑ । एकैकपाल॒ इत्येकं - क॒पाल॒ः ।
1
वनादिसम्बन्धीनि छन्दांस्यामोति । अष्टाकपालादिभिः पुरोडाशैः प्रातस्सवनादीन्यामोति ॥
For Private And Personal Use Only
'वायै काल इति ॥ अनूबन्ध्याया वशायाः काले, तत्स्थाने वा । यैवासौ पूर्वं भ्रातृव्यस्य यागे अनूबन्ध्या वशाभूत् सैवैषा एतस्य यजमानस्यायं मैत्रावरुणः एककपालः क्रियते तस्याः प्रतिक्रियेत्यर्थः । सा इत्यस्यार्थे सो इति निपातः । सा उ इति पदद्वयसमुदायो या । तत्रैकादेशस्य परं प्रत्यादिवद्भावात् 'ओत्' इति प्रगृह्यत्वम् । न हीति । कपालाद्वत्वमपशव्यत्वेन निर्दिश्यते । कश्विदाह — अयं मैत्रावरुणः पुरोडाशोनू बन्ध्याख्यं
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
420
तैत्तिरीयसंहिता,
का. २. प्र. २.
हि कपालैः पशुमर्हत्याप्तुम्॥५२॥ असावादित्यो न व्यरोचत तस्मै
देवाः प्रायश्चित्तिमैच्छन्तस्मा एत५ भवति । न । हि । कपालैः । पशुम् । अर्हति । आप्तुम् ॥ ५२॥ ब्रह्मणैवैनमभि चरति यज्ञो न तावेवास्यैन्द्रियमाप्नोति देवतास्स॒प्तत्रिशञ्च ॥९॥
असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः । प्रायश्चित्तिम् । ऐच्छन्न् । तस्मै । एतम् । सोमारौद्रमिति सोमा-रौद्रम् । चुरुम् ।
पशुमाप्तुं क्रियते । तत्र पुरोडाश एव • पश्वाप्तिहेतुः । अतः कपालपर[लबहु]त्वमकिञ्चित्करम् । पुरोडाशनिष्पत्त्यर्थमेकं कपालमस्त्विति ॥
इति द्वितीये द्वितीये नवमोनुवाकः.
असावादित्य इत्यादि ॥ सोमारौद्रमिति । उत्तरपदवृद्धिश्छान्दसी । तिष्यापौर्णमासे इति । तेप्यां पौर्णमास्यामित्यर्थः । तिष्येण सहितः पूर्णमासस्तिष्यापूर्णमासः । 'अन्येषामपि दृश्यते' इति
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भभास्करभाष्योपैता.
421
सौमारौद्रं चरुं निरवपन्तेनैवास्मित्रुचमदधुर्यो ब्रह्मवर्चसामुस्स्यात्तस्मा एत५ सौमारौद्रं चरुं निवपेत्सोमं चैव रुद्रं च स्वेने भागधेयेनोपं धावति तावेवास्मिन्ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्यैव भवति तिष्यापू
र्णमासे निर्वपेद्रुद्रः ॥ ५३ ॥ वै निरिति । अवपन्न् । तेन । ए॒व । अस्मिन्न् । रुचम् । अदधुः । यः। ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । ए॒तम् । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत्। सोमम् । च । एव । रुद्रम् । च । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ। एव । अस्मिन्न् । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । धत्तः । ब्रह्मवर्चसीति ब्रह्म-वर्चसी । एव । भवति । तिष्यापूर्णमास इति तिष्या-पूर्णमासे । निरिति । वपेत् । रुद्रः ॥ ५३ ॥ वै । तिष्यः । दीर्घत्वम् । तिप्यः पुष्यः । रुद्रो वा इत्यादि । तयोस्तत्प्रधानत्वात्ताच्छन्द्यम् । साक्षादिति । अव्यवधानेन द्वयोरपि तेजस्वित्वात् ॥
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
का. २. प्र. २.
तिष्यस्सोमः पूर्णासस्साक्षादेव ब्रह्मवर्चसमव॑ रुन्धे परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै श्वेतायै श्वेतवसायै दुग्धं मथितमाज्यं भवत्याज्यं प्रोक्षणमाज्येन
मार्जयन्ते यावदेव ब्रह्मवर्चसं तसोमः। पूर्णमास इति पूर्ण-मासः । साक्षादिति स-अक्षात् । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम्। अवेति । रुन्धे । परिश्रित इति परि-श्रिते । याजयति । ब्रह्मवर्चसस्येति ब्रह्म-वर्चसस्य॑ । परिगृहीत्या इति परि-गृहीत्यै । श्वेताय । श्वेतवत्साया इति श्वेत-वत्सायै । दुग्धम् । मथितम् । आज्यम् । भवति । आज्यम् । प्रोक्षणमिति प्र-उक्षणम् । आज्यैन । मार्जयन्ते । यावत् । एव । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । तत् । सर्वम् ।
'परिश्रिते क[कुशादिभिः परितः छादिते । 'याजयति ' इति वचनात्प्रधानं तु परिश्रिते; स्विष्टकदाद्यपरिश्रिते एव ॥
श्वेताया इत्यादि ॥ ईदृशेनाज्येन एतत्कुर्यात् । सर्वब्रह्मवर्चसलाभः सर्वं प्रोक्षणमा नान्यानाद्याज्येनेति । एवं ब्रह्मवर्चसमति
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु १०.]
भहमास्करभाष्योपेता.
428
सर्व करोत्यति ब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो दुश्चर्मा भवितोरिति मानवी ऋचौ धाय्ये कुर्याद्यदै किं च मनुरवदत्तद्रेषजम् ॥ ५४॥
भेषजमेवास्मै करोति यदि बिभीकरोति । अतीति । ब्रह्मवर्चसमिति ब्रह्म-वर्चसम्। क्रियते । इति । आहुः । ईश्वरः । दुश्चर्मेति दुःचर्मी । भवितोः । इति । मानवी इति । ऋचौं । धाय्य इति । कुर्यात् । यत् । वै । किम् । च । मनुः । अवदत् । तत् । भेषजम् ॥ ५४ ॥ भेषजम् । एव । अस्मै । करोति । यदि । बिभीयात्।
क्रियते अन्यत्रोत्पाद्यते, तत्रायं दुश्चर्मा श्वित्री भवितुमीश्वरस्स्यादित्याहुर्ब्रह्मविदः, तत्परिहाराय मानवी मानव्यौ ऋचौ धारये कुर्यात् । 'मक्षू देववतः '* इत्यासां वै धाय्ये । लोके। दधाति । आधे इत्येके । अन्त्ये इत्यन्ये । 'देवानां य इन्मनः '* इति सर्वत्रानुषज्यते । 'समिद्धयमानः' इति 'समिद्धः'। इत्येतयोर्मध्ये ये भवतः ते धाय्ये । यद्वा इत्यादि । मननान्मनुः मनस्वी प्रजापतिः । तेनोक्तं सर्वं भेषनं सर्वोपद्रवशमनं भवति । एवं मनोविशिष्टत्वान्मानव्योरप्यूचोविशिष्टत्वम् । अतस्तयोर्धाय्यात्वादुश्चमत्वभयाप्रसङ्गः ।।
*सं. १-८-२२.11 खि-...इत्यासाद्वेधासा लोके. बा. ३-५-२.
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
424
तैत्तिरीयसंहिता.
का. २. प्र. २.
याइश्चर्मी भविष्यामीति सोमापौष्णं चरुं निर्वपेत्सौम्यो वै देवतया पुरुषः पौष्णाः पशवस्स्वयैवास्मै देवतया पशुभिस्त्वच करोति न दुश्वर्मी भवति सोमारौद्रं चरुं निर्वपेत्जाकामस्सोमो वै रेतोधा अनिः प्रजानो प्रजनयिता सोम ए
वास्मै रेतो दात्यग्निः प्र॒जां प्रजदुश्चर्मेति दुः-चर्मा । भविष्यामि । इति । 'सोमापौष्णमिति सोमा-पौष्णम् । चरुम् । निरिति। वपेत् । सौम्यः । वै। देवतया । पुरुषः। पौष्णाः। पशवः । स्वया । एव । अस्मै । देवतया । पशुभिरिति पशु-भिः । त्वचम् । करोति । न । दुश्चमेति दुः-चर्मी । भवति । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत् । प्रजाकाम इति प्रजा-कामः । सोमः । वै । रेतोधा इति रेतः-धाः । अग्निः । प्रजानामिति प्र-जानाम् । प्रजनयितेति प्र-जनयिता । सोमः। एव । अस्मै । रेतः । दर्धाति । अग्निः । प्रजामिति प्र+-सोमापौष्णमिति ॥ पूर्ववदुत्तरपदवृद्धिः ।।
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनु. १०. ]
भभास्करभाष्योपेता.
नयति वि॒न्दते॑ ॥ ५५ ॥ प्र॒जा सौमारौद्रं॑ च॒रुं निर्व॑पेदभि॒चर॑न्त्स॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यमिस्स्वाहा॑ ए॒वैनं दे॒वता॑यै नि॒ष्क्रीय॑ रुद्रायापि दधाति ताजगार्तिमार्छति सोमारौद्रं च॒रुं निर्व॑ते॒ज्ज्योग
Acharya Shri Kailassagarsuri Gyanmandir
1
1
जाम् । प्रेति॑ । ज॒नयति॒ । वि॒न्दते॑ ॥ ५५ ॥ प्रजामिति॑ि प्र - जाम् । सोमारौद्रमिति सोमा - रौद्रम् । च॒रुम् । निरति॑ । व॒पे॒त् । अ॒भि॒चर॒न्नित्य॑भि— चरन्॑ । स॒म्यः । वै । दे॒वत॑या । पुरु॑षः । ए॒षः । रुद्रः । यत् । अ॒ग्निः । स्वाहा॑ । ए॒व । ए॒न॒म् । दे॒वता॑यै । निष्क्रीयेत निः-कीयं । रु॒द्राय॑ । अपीति । दधाति । ताजकू । आर्तिम् । एति । ऋच्छति । 'सोमारौद्रमिति॑ सोमा - रौद्रम् । च॒रुम् । निरिति॑ । व॒पेत् । ज्योमा॑मया॒वीति॒ ज्योकू-आ
1
1
1
425
For Private And Personal Use Only
'अग्निरिति ॥ रोदनाद्रुद्रत्वमग्नेः । स्वाया इति । सौम्यं पुरुषं सोमान्निष्क्रीय रुद्रायानये अपिदधाति उपहरति, ताजक् तदानीमेवार्तिमाछति ॥
-
'ज्योगामयावी व्याख्यातः । ग्रसितमिति । सोमारुद्रयोः
*सं. २-१-१.5
Br
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
426
'तैत्तिरीयसंहिता.
[का. २. प्र. २.
मयावी सोमं वा एतस्य रसो ग. च्छत्यग्नि शरीरं यस्य ज्योगामयति॒ि सोमा॑देवास्य रस निष्क्रीणात्यगेश्शरीरमुत यदि ॥ ५६ ॥ इतासुर्भवति जीवत्येव सोमाद्रयोर्वा एतं ग्रसित होता निष्विदति स
ईश्वर आर्तिमानॊरनड्वान होत्रा देमयावी । सोम॑म् । वै । एतस्य । रसः। गच्छति। अग्निम् । शरीरम् । यस्य॑ । ज्योक् । आमयति । सोमा॑त् । एव । अस्य । रसम् । निष्क्रीणातीति निः-क्रीणाति । अग्नेः । शरीरम् । उत । यदि ॥ ५६ ॥ इतासुरितीत-असुः । भवति । जीवति । एव । सोमारुद्रयोरिति सोमा-रुद्रयोः। वै। एतम् । ग्रसितम् । होता । निरिति । खिदति । सः । ईश्वरः । आतिम् । आतोरित्या-अर्तोः । अनान् । होत्रा । देयः । वह्निः । वै। अनडान् ।
आस्यगतं खलु होता याज्यया यजन्निखिदति निष्क्रमयति । 'ग्रसितस्कभित' इति निपात्यते । ततश्च स आतिं गन्तुमीश्वरस्स्यात् । तस्मात्तेन होत्रा अन्वाहार्यसादनानन्तरं अनडान देयः ।
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १०.]
भट्टभास्करभाष्योपेता.
यो वह्निर्वा अनडान वह्निर होता वह्निनैव वह्निमात्मान स्पृणोति सोमारौद्रं चरुं निपेद्यः कामयैत स्वैऽस्मा आयतने भ्रातृव्यं जनयेयमिति वेदि परिगृह्यार्धमुहन्या
दुर्धे नार्धं बहिर्षस्तृणीयाद्र्ध नावह्निः । होता । वह्निना । एव । वह्निम् । आत्मानम् । स्पृणोति । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत् । यः। कामयैत । स्वे । अस्मै । आयतन इत्या-यतने । भ्रातृव्यम् । जनयेयम् । इति । येदिम् । परिगृह्येति परि-गृह्य । अर्धम् । उद्धन्यादित्युत्-हन्यात् । अर्धम् । न । अर्धम् । बहिर्षः । स्तृणीयात् । अर्धम् । न । अ
तथा सति वह्निना वोढ़ा अनडुहा वह्निं यज्ञस्य वोढारं आत्मानं स्टणोति प्रीणयति, वर्धयति वा । सर्वत्यादिक्षु स्प्ट प्रीत्यादिषु] । सौवादिकः ॥
यः कामयेतेति ॥ कृषिभूमौ परस्य क्षेत्रमाश्रितां वेदि परिगृह्य तस्या अर्धं वाध्यवसाय दक्षिणमुद्वन्यात् । अर्धान्तरं नोडन्यात् । अर्धं तदेव बहिषा स्तृणीयात् छादयेत् । अर्धान्तरं न स्तृणीयात्।
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
428
तैत्तिरीयसंहिता.
[का. २. प्र. २.
hinwww
धमिध्मस्याभ्याध्यादधं न स्व एवास्। आयतने भ्रातृव्यं जनयति ॥ ५७ ॥
ऐन्द्रमेकादशकपालं निर्वपेन्मारुर्धम् । इध्मस्य । अभ्याध्यादित्यभि-आध्यात्। अर्धम् । न । स्वे । एव । अस्मै । आयतन इत्या-यत ने । भ्रात॒व्यम् । जनयति ॥ ५७ ॥
रुद्रो भेषजं विन्दते यदि स्तृणीयादधैं
द्वादश च ॥ १० ॥ 'ऐन्द्रम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । मारुतम् । सप्तकपालमि
बहिषोर्धमुत्करे त्यजेत् । इध्मस्याधू अभ्यादध्यात् नार्धान्तरं, उत्करे तं त्यजेत् । एवं कुर्वन् स्व एवायतने अस्मै भ्रातृव्यं जनयति गृहजातमेवास्य शत्रु करोति ॥
इति द्वितीये द्वितीये दशमोनुवाकः.
'ऐन्द्रमेकादशकपालमित्यादि ॥ गतम् । आहवनीये ऐन्द्रमित्यादि । व्याख्यातम् ॥
-
*सं. २.२-५.६
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ११.]
भभास्करभाष्योपेता.
429
त५ सप्तकपालं ग्रामकाम इन्द्रे चैव मुरुतश्च स्वेन भागधेयेनोपं धावति त एवास्मै सजातान्प्र यच्छन्ति ग्राम्यैव भवत्याहवनीय ऐन्द्रमधि श्रयति गार्हपत्ये मारुतं पापवस्य॒सस्य विधृत्यै सप्तकपालो
मारुतो भवति सप्तगणा वै मरुतो - गणश एवास्मै सजातानव॑ रुन्धेऽति सप्त-कपालम् । ग्राम॑काम इति ग्राम-कामः। इन्द्रम् । च । एव । मरुतः । च । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । भवति । आहवनीय इत्या-हवनीये । ऐन्द्रम् । अधीति । श्रयति । गार्हपत्य इति गार्ह-पत्ये । मारुतम् । पापवस्य॒सस्येति पाप-वस्य॒सस्य । विधृत्या इति विधृत्यै । सप्तकपाल इति सप्त-कपालः । मारुतः । भवति । सप्तगणा इति सप्त-गणाः । वै। मरुतः। गणश इति गण-शः । एव । अस्मै । सजातानिति स-जातान् । अवेति । रुन्धे । अनून्यमा
For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
430
तैत्तिरीयसंहिता.
[का. २. प्र. २
नूच्यमा॑न आ सादयति विशमेव ॥ ५८ ॥ अस्मा अनुवानं करोत्येतामेव निर्वपेद्यः कामयेत क्षत्रायं च विशे च समदै दध्यामित्यै
न्द्रस्यविद्यन्ब्रूयादिन्द्रायार्नु ब्रूहीत्यान इत्यनु-उच्यमाने । एति । सादयति । विशम्। एव ॥ ५८ ॥ अस्मै। अनुवानमित्यनु-वर्मानम् । करोति । एताम् । एव । निरिति । वपेत्। यः। कामयैत । क्षत्राय । च । विशे। च । समदमिति स-मदम् । दध्याम् । इति । ऐन्द्रस्य । अवद्यन्नित्यव-द्यन्न् । ब्रूयात् । इन्द्राय । अन्विति। ब्रूहि । इति । आश्राव्येत्या-श्राव्य । ब्रूयात् ।
समदमिति ॥ क्षत्रवैश्ययोः परस्परं सङ्गामं जनयेयमिति । ऐन्द्रस्यावद्यन् ब्रूयात् इन्द्रायानुबूहीति । होता च तदानीं 'इन्द्रं वो विश्वतस्परि '* इत्यन्वाह । अत्याक्रम्याश्राव्य ब्रूयात् मरुतो यजेति । होता च 'या वश्शर्म शशमानाय' इति यजति । अथ मारुतस्यावद्यन् ब्रूयात् मरुद्भयोनुब्रूहीति । होता च 'मरुतो यद्ध वो दिवः । इत्यन्वाह । अत्याक्रम्याश्राव्य ब्रूयादिन्द्रं यज इति । होता न — इन्द्रं नरः '* इति यजति । एवं स्वे भाग
.
*सं. १.६.१२.1-2
सिं. १.५.११.15-16
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपैता.
431
श्राव्यं ब्रूयान्मरुतो यजेति मारुतस्यौवद्यन्ब्रूयान्मरुद्भ्यो ब्रूहीत्याश्राव्य ब्रूयादिन्द्र यजेति स्व एवैभ्यो भागधेयै समदै दधाति वितृ हाणास्तिष्ठन्त्येतामेव ॥५९॥ निर्व
पेद्यः कामयत कल्पैन्निति यथादेमरुतः । यज । इति । मारुतस्य॑ । अवद्यन्नित्यब-यन्न् । ब्रूयात् । मरुद्र्य इति मरुत्-भ्यः । अन्विति । ब्रूहि । इति । आश्राव्येत्या-श्राव्यं । यात् । इन्द्रम् । यज । इति । स्वे। ए॒व । एभ्यः। भागधेय इति भाग-धेये । समदमिति स-मदम् । दधाति । वितृ हाणा इति वि-तृरहाणाः । तिष्ठन्ति । एताम् । एव ॥ ५९ ॥ निरिति । वपेत् । यः । कामयैत । कल्पैरन्न् । इति । यथादेवतमिति यथा-देवतम् । अवदाये
धेये* इन्द्रस्य मरुतां च कल्पमुपादधाति । ततश्चैते वितुंहाणाः परस्परं हिंसन्तस्तिष्ठन्ति क्षत्रिया विशश्च संग्रामरुचयो भवन्ति ।।
"कल्पेरन् निवृत्तसंग्रामा विड्पेऽवतिष्ठेरन्नित्यर्थः । यथादेवतमिति । या यस्य देवता तदनतिक्रमेणावदाय यजेत् । ततश्चैता*ख-स्वेन भागधेयेन,
कि-मुत्पादयति.
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
432
तैत्तिरीयसंहिता.
[का. २. प्र. २.
वतवदार्य यथादेव॒तं यजेदागधेयेनैवैनान् यथायथं कल्पयति कल्पन्त एवैन्द्रमकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम इन्द्र चैव विश्वाश्च देवान्थ्स्वेन भागधेयेनोपं धावति त एवास्मै
सजातान्प्र यच्छन्ति ग्राम्यैव भवत्यंव-दार्य । यथादेवतमिति यथा-देवतम् । यजेत् । भागधेयेनेति भाग-धेयैन । एव । एनान्। यथायथमिति यथा-यथम् । कल्पयति । कल्पन्ते । एव । ऐन्द्रम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । वैश्वदेवमिति वैश्वदेवम्। द्वादशकपालमिति द्वादश-कपालम् ।ग्रामकाम इति ग्राम-कामः। इन्द्रम्। च । एव।विश्वान् । च। देवान् । स्वेन । भागधेयेनेति भाग-धेयैन। उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव ।
न्यथायथं यो यस्य भागः तेनैव तं कल्पयति स्थापयति । ततश्च ते निवृत्तविरोधा विकल्पन्ते ॥
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
433
त्यैन्द्रस्यावदार्य वैश्वदेवस्या छेदथैन्द्रस्य॑ ॥ ६० ॥ उपर्रिष्टादिन्द्रियेणैवास्मा उभयतस्सजातान्परि
गृह्णात्युपाधायपूर्वयं वासो दक्षिणा भवति । ऐन्द्रस्य । अवदायेत्यव-दाय । वैश्वदेवस्येति वैश्व-देवस्य॑ । अवेति । द्येत् । अर्थ । ऐन्द्रस्य॑ ॥ ६० ॥ उपरिष्टात् । इन्द्रियेणं । एव । अस्मै । उभयतः । सजातानिति स-जातान् । परीति । गृह्णाति । उपाधाय्यपूर्वयमित्युपाधायपूर्वयम् । वासः । दक्षिणा । सजातानामिति स
_ 'ऐन्द्रस्येत्यादि ॥ प्रथममैन्द्रस्यावदाय द्विवैश्वदेवस्यावद्यति । अथैन्द्रस्योपरिष्टात्पुनरवद्यति । एवमिन्द्रियेणेन्द्रदत्तेन वीर्येण सजातानुभयतः आदावन्ते च परिगृह्णाति । अथान्वाहार्यमासाद्य उपाधाय्यपूर्वयं वासो दक्षिाणां दद्यात् । वस्त्रान्तरयो न्तयो]रुपधेयं रत्नं विरुत्रं(?) उपाधाय्यम् । छान्दसो ण्यत्, कृदुत्तरपदप्रकृतिस्वरत्वेन 'तित्स्वरितम्' इति स्वरितत्वम् । तत्सूत्रम् पूर्व वानकाल एव यातीति उपाधाय्यपूर्वयम् । विचि नपुंसकस्य द्वस्वत्वम्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहिर्वा-उपाधाय्यं वस्त्रं पूर्वयं प्रथमं प्राप्यं यस्य कारणत्वेन तत्तथोक्तम् । उपहित्यै उपसेवायै भवति सजातानाम् ॥
3G
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
434
तैत्तिरीयसंहिता.
[का. २. प्र. २
सजातानामुपहित्यै पृश्नियै दुग्धे प्रैय्यङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः पृश्रियै वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गवो मारुताः खलु वै देवतया सजाता मरुत एव स्वेने भागधेयेनोपं धावति त एवा
स्मै सजातान्प्र यच्छन्ति ग्राम्यैव भजातानाम् । उपहित्या इत्युप-हित्यै । पृश्रियै । दुग्धे । प्रैय्य॑ङ्गवम् । चरुम् । निरिति । वपेत् । मरुद्र्य इति मरुत्-भ्यः । ग्रामैकाम इति ग्रामकामः । पृश्नियै । वै । पय॑सः । मरुतः। जाताः। पृश्रियै । प्रियङ्गवः । मारुताः । खलु । वै । देवतया । सजाता इति स-जाताः । मरुतः । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । भवति ।
-
पश्नियै दुग्धे इत्यादि ॥ प्रभिः श्वेता गौः । शुलविन्दुचितेत्येके । प्रैय्यङ्गवमिति । प्रियङ्गः धान्यविशेषः । विकारे 'ओरञ्' इत्यञ् । एभियै प्रियङ्गव इति । पयसो जाता इत्येव । मारुताः खलु वा इत्यादि । गतम् ।।
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ११.]
भट्टमास्करभाष्योपैता.
435
वति प्रियवती याज्यानुवाक्यै॥६॥ भवतः प्रियमेवैन समानानो करोति द्विपदा पुरोनुवाक्या भवति द्विपद एवाव॑ रुन्धे चतुष्पदा याज्या
चतुष्पद एव पशूनर्व रुन्धे देवासुप्रियवती इति प्रिय-वती । याज्यानुवाक्य इति याज्या-अनुवाक्ये ॥ ६१ ॥ भवतः । प्रियम् । एव । एनम् । समानानाम् । करोति । द्विपदेति द्वि-पदा । पुरोनुवाक्येति पुरः-अनुवाक्यो । भवति । द्विपद इति द्वि-पदः । एव । अवेति । रुन्धे । चतुष्पदेति चतुः-पदा । याज्या । चतुष्पद इति चतुः-पदः । एव । पशून् । अवेति । रुन्धे । 'देवासुरा इति देव-असुराः । संयत्ता इति सं
"प्रियवती इति ॥ 'प्रिया वो नाम हुवे तुराणां'* 'श्रियसे कं भानुभिः '* इत्येते प्रियशब्दवत्यौ याज्यानुवाक्ये भवतः । द्विपदेति । प्रिया वो नामेति द्विपदा त्रिष्टुप् ‘एकद्वित्रिभिश्च पश्यान्या' इति । द्वौ पादावस्या इति द्विपदा । 'सङ्ख्यासुपूर्वस्य' इति लोपस्समासान्तः, 'टाबृचि' इति यपि 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पद्दन्' इत्युत्तरपदान्तोदात्तत्वम् । एवं चतुष्पदा याज्येति । 'श्रियसे कम्'* इति पूर्वोक्ता ॥ देवासुरा इत्यादि-संज्ञानेष्टिविधिः । देवा अपि मिथो विप्रि
कि-याया.
*सं. २.१.१.7-8
For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
436
तैत्तिरीयसंहिता.
का. २. प्र. ५.
रास्संयत्ता आसन्ते देवा मिथो विप्रिया आसन्तेऽन्योन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यंक्रामग्निर्वसुभिस्सोमो रुट्टैरिन्द्रो मरुविरुण आदित्यैस्स इन्द्रः प्रजापतिमुपांधा
वृत्तम् ॥ ६२ ॥ एतया संज्ञान्याऽयत्ताः । आसन्न् । ते । देवाः। मिथः । विप्रिया इति वि-प्रियाः । आसन्न् । ते । अन्यः । अन्यस्मै । ज्यैष्ठयाय । अतिष्ठमानाः । चतुर्धेति चतुःधा। वीति । अक्रामन्न् । अग्निः । वसुभिरिति वसु-भिः। सोमः । रुद्रैः । इन्द्रः । मरुद्भिरिति मरुत्-भिः । वरुणः । आदित्यैः । सः । इन्द्रः। प्र॒जाप॑तिमिति प्र॒जा-पतिम् । उपेति । अधावत् । तम् ॥ ६२ ॥ एतया । संज्ञान्येति सं-ज्ञान्या ।
या आसन् ते देवा अन्योन्यस्य ज्यैष्ठ्यं श्रेष्ठयमसहमानाः अन्योन्यस्मै अतिष्ठमानाः कार्येष्वप्रकाशमानाश्चतुर्धा व्यक्रामन् चतुर्धा व्यूह्य स्थिताः, इन्द्रमनाढत्य अग्निर्वसुभिरित्यादिक्रमेण स्थिताः । अन्योन्यस्मा इति 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः समासवच्च बहुलम् यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य'
For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
437
याजयदग्नये वसुमते पुरोडाशमष्टाकपालं निरवपत्सोमाय रुद्रवते चरुमिन्य मुरुत्वते पुरोडाशमकादशकपालं वरुणायादित्यवते चलं - ततो वा इन्द्र देवा ज्यैष्ठ्यायाभि अयाजयत् । अग्नये । वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । अवपत् । सोमाय । रुद्रवत इति रुद्रवते । चरुम् । इन्द्राय । मरुत्वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । वरुणाय । आदित्यवत इत्यादित्य-वते । चरुम् । ततः । वै । इन्द्रम् । देवाः । ज्यैष्ठयाय । अभि। समिति।
इति समासाभावे पूर्वपदस्य प्रथमैकवचनम् । अन्यस्मै अन्यस्मै इत्यर्थः । श्लाघलुङ् स्थाशपाम्' इति सम्प्रदानत्वम् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । ज्येष्ठयायेति तादर्थ्य चतुर्थी। अथेन्द्रो देवानां राजा प्रजापतिमुपाधावत् इत्थमस्मिन् प्रतिविधेह्यत्रेति । अथ प्रजापतिरिन्द्रं संज्ञानेष्टया अयाजयत् , 'अग्नये वसुमते' इत्येतया संज्ञायते सम्यग्ज्येष्ठभावेन ज्ञायते अनयेति करणे ल्युट । ततो देवा ज्यैष्ठ्याय इन्द्रमभिसमजानत अभ्युपगतवन्तोस्य ज्यैष्ठयम् । 'सम्प्रतिभ्यामनाध्याने' इत्यात्मनेपदम् ।।
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
438
.
तैत्तिरीयसंहिता.
का. २. प्र..
समजानत यस्समानौमथो विनियस्स्यात्तमेतया संज्ञान्या याजयेदनये वसमते परोडाशमष्टाकपालं निर्वपेत्सोमाय रुद्रवते चुरुमिन्द्रीय मरुत्वते पुरोडाशमेकादशकपालं
वरुणायादित्यवते चुरुमिन्द्रमेवैन अज़ानत । यः। समानैः । मिथः । विप्रिय इति वि-प्रियः । स्यात् । तम् । एतया । संज्ञान्येति सं-ज्ञान्या । याजयेत् । अग्नये । वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टाकपालम् । निरिति । वपेत् । सोमाय । रुद्रवत इति रुद्र-वते । चुरुम् । इन्ाय । मरुत्वं ते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम्। वरुणाय । आदित्यवत इत्यादित्य-वते । चरुम् । इन्द्रम् । एव । एनम् । भूतम् । ज्यैष्ठयाय । स
यस्तमा रित्यादि ॥ स यैस्सञ्जिज्ञासीत तेषूपरतेष्वेतामिष्टिं निर्वपेत् । ततस्समाना एनं यजमानमिन्द्रमेव भूतं ज्यैष्ठयाय अधिसञ्जानते । ततस्समानानां वसिष्ठः वसुमत्तमो भवति । 'विन्मतोलक्', 'टेः' इति टिलोपः ॥
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १२.]
मामास्करभाष्योपेता.
439
भूतं ज्यैष्ठयाय समाना अभिसंजानते वसिष्ठस्समानानां भवति॥६३॥ हिरण्यगर्भ आपो हु यत्प्रजापते ।
स वेद पुत्रः पितरः स मातर मानाः । अभि । समिति । जानते । वसिष्ठः । समानानाम् । भवति ॥ ६३ ॥
विमेव तिष्ठन्त्येतामेवाथैन्द्रस्य याज्यानुवाक्ये तं वरुणाय चतुर्दश च ॥ ११ ॥
'हिरण्यगर्भ इति हिरण्य-गर्भः। आपः। ह । यत्।। प्रजापत इति प्रजा-पते। सः । वेद । पुत्रः। पितरम् । सः। मातरम् । सः । सूनुः । भुवत् ।
इति द्वितीये द्वितीये एकादशोनुवाकः,
-
-
-
अथ याज्याकाण्डं वैश्वदेवमेव । 'यो मृत्योविभीयात्तस्मा एतां प्राजापत्यां शतकृष्णलां निर्व पेत् '* इत्यस्याः पुरोनुवाक्या--- हिरण्यगर्भ इति त्रिष्टुप् ॥ प्रतीकग्रहणं चेदं 'हिरण्यगर्भस्समवर्तताग्रे इत्यस्याः । इयं चाग्निकाण्डे व्याख्यास्यते, यत्रानास्यते 'उभं अस्य '' इत्यत्र । हिरण्मयाण्डगर्भः प्रजापतिः अग्रे *सं. २.३.२.
सं.४.१.८,
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
440
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
स सू॒नुर्भुव॒त्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णोद॒न्तरि॑क्ष॒ स सुवस्स वि
[का. २. प्र. २.
।
-
। ।
सः। भुव॒त् । पुन॑र्मध॒ इति॒ पुन॑ः – म॒ध॒ः । सः । द्याम् । और्णोत् । अ॒न्तरि॑क्षम् । सः । सुर्वः । सः ।
प्रथमं समवर्तत ततो जातः । सर्वस्य भूतजातस्य एकः पतिरासीत् । स पृथिवीं विस्तीर्णां दिवं द्यां अन्तरिक्षमिमां भूमिं च दाधार धारयति । तस्मै कस्मै एकस्मै, अविज्ञातस्वभावाय वा देवाय हविषाऽनेन विधेम परिचरेमेति ॥
2 अथ तत्रैव पुरोनुवाक्याविकल्पः - आपो ह यदिति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ' आपो ह यन्महतीर्विश्वम् ' * इत्यस्याः । इयमपि तत्रैव व्याख्यास्यते । महत्य आपो यस्माद्गर्भमायन दक्षं ससृष्टिकुशलं दधानास्तमेव गर्भं स्वयं भुञ्जयन्त्यः जनयितुकामाः तस्मात्कारणाद्देवानां सर्वेषामेकोसुः प्राणभूतः प्रजापतिर्निरवर्तत निप्पन्नोऽभवत् । तस्मै कस्मै एकस्मै, अविज्ञातस्वभावाय वा देवाय हविषा परिचरेमेति ॥
For Private And Personal Use Only
'अथ तत्रैव याज्या – प्रजापत इति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ' प्रजापते न त्वदेतान्यन्यः । इत्यस्याः । इयं च ' सोमस्य त्विषिरसि '+ इत्यत्र व्याख्याता । हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिवभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु | किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥
*सं॰ ४-१-८,
सिं. १-८-१४, 10
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भटभास्करभाष्योपेता.
441
AANA
श्वा भुवो अभवत्स आभवत् । उदु विश्वाः। भुवः। अभवत् । सः। एति।अभवत् । उ
___ *अथ तत्रैव याज्याविकल्पः–स वेद पुत्र इतीयं जगती ॥ स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद जानाति, ममायं पिता इयं मातेति जानन् पुत्रात्मना स एव वर्तते । स एव सू नुआंवत् यो यस्सोतव्य उत्पाद्यः पदार्थः सोपि भूधरादिस्स एव भवेत् । पुनश्च स एव मघः हिरण्यादि धनं भुवत् भवेत् स. एव तथा भवति । भवतेलेटि शपो लुक् , 'भूसुवोस्तिङि' इति गुणाभावः । यद्वा-सू नुस्सोमयजमानः, तद्भावेन च भवति । मघस्सीतव्यस्सोमः तादात्म्येन च वर्तते । किञ्च स एव द्यां द्युलोकं और्णोच्छादयति स्वेन महिना तेजसा वा स एवान्तरिक्षमौर्णोदित्येव । स एव सुवः पृथिवीं च और्णोत् । सुष्टु वरणात् सुवस्सर्वविकाराणां सुष्टु गन्त्री । तन्वादित्वादुवङ् , छान्दसमायुदात्तत्वम् । यद्वा-सूतेरसुनि गुणाभावश्चान्दसः सवित्री सर्वविकाराणाम् । किं बहुनेत्याह—स एव विश्वा भुवः भूतजातानि विश्वा भुवः भावयित्रीः स्योनीः [योनीः] कारणानि अभवत् प्राप्तवान् उत्पादितवान् । स एव चाभवत् आवृत्यावृत्य प्राप्नोति उत्पादयति । यहा—स एव विश्वा भुवो अभवत् भवति विश्वभूतजातात्मना कारणात्मना वा स एवावतिष्ठते । स एव चावृत्य तद्रूपेण भवति वर्तते सोस्माकं प्रत्यूह*मपनयत्विति ॥ ____यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सौर्य चकै निर्वपेत् । *तं-मृत्यु. .
सं. २-३-२.
3B
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
442 mmmmm
तैत्तिरीयसंहिता.
का. १. प्र. २.
त्यं चित्रम् । स प्रवन्नवीयसादिति । उ । त्यम् । "चित्रम् । सः । प्रत्नवदिति प्रत्न-वत् । नवीयसा । अग्ने । द्युम्नेन । संयतेति
इत्यस्याः पुरोनुवाक्या-उदु त्यमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु* अस्या इदं प्रतीकग्रहणम् । तमिमं जातवेदसं देवं सूर्य केतवो रश्मय उद्वहन्ति विश्वस्य लोकस्य दर्शनार्थमिति ॥ ___ तत्रैव याज्या-चित्रमिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता* । प्रतीकग्रहणमेवेदम् । चित्रं चायनीयं देवानामनीकं चमूस्थानीयं मित्रादीनामपि चक्षुस्स्थानीयमुदगाद्गच्छति । उदुत्यं च द्यावाप्रथिवी अन्तरिक्षं च आप्रा आप्रात् आपूरयन्ति । जगतः जङ्गमस्य तस्थुषः स्थावरस्य चात्मा सूर्य इति ॥
“आनेयमष्टाकपालं निर्वपेत्सावित्रं द्वादशकपालं भूम्यै चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोप नमेत् + इत्यस्यास्त्रिहविष्काया आनेयस्य पुरोनुवाक्या—स प्रनवदिति गायत्री ॥ हेमे स वं प्रत्नवत्पुराणाम् । यद्वा-प्रागिव । यद्वा–पुरातनेनेव नवीयसा नवतरेण द्युम्नेन यशसा धनेन वा संयता त्वमेव सङ्गच्छता । 'शतुरनुमः' इति व्यत्ययेन न प्रवर्तते । यहात्वयैव संयता धनेन । यमेः विपि अनुनासिकलोपे तुक् , कदुत्तरपदप्रकृतिस्वरत्वम् । संयतशब्दादेव तृतीयाया आकारः । 'परादिश्छन्दसि' इत्युत्तरपदाधुदात्तत्वम् । ईदृशेन घुम्नेन भानुना
*सं. १.४.४३.1-2
.
सं. २-३-२,
For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
443
मे द्युम्नेन संयता । बृहत्ततन्थ भानुनौ । नि काव्या वेधसश्शवतस्कर हस्ते दधानः ॥ ६४ ॥ नयाँ
पुरूणि । अग्नि वद्रयपी रयीसं-या । बृहत् । ततन्थ । भानुना । नीति । काव्या । वेधसः। शश्व॑तः। कः। हस्तै । दधानः॥ ६४ ॥ नाँ । पुरूणि । अग्निः। भुवत् । यिपतिरिति रयि-पतिः । रयीणाम् । सत्रा । चक्राणः।
भासनशीलेन बृहत् महदिदं विश्वं ततन्थ विस्तारय । छान्दसो लिट् । यहा-विश्वं बृहत् भृशं ततन्थ तथा कुर्वश्चास्माकं हिरण्यलाभहेतुर्भवेति ॥
तत्रैव याज्या-नि काव्येति त्रिष्टुप् ॥ कवेर्भावः काव्यं द्रष्टुत्वम्, समीचीनदर्शनत्वम् । गुणवचनत्वात् ष्यञ्, 'सुपां सुलुक् ' इति तृतीयाया आकारः । अयमग्निः काव्या कवित्वेन आत्मीयेन वेधसः विधातून् यजमानान् शश्वतः नित्यान् अविच्छिन्नयागान् निकः नियमेन करोति । लुङि 'मन्त्रे घस' इति च्लेलुक् , लङि वा शपो लुक् , उभयत्र 'बहुलं छन्दस्यमाङ्योगेपि,' इत्यडभावः । लेटि वा शपो लुक् । किं कुर्वन्नित्याहहस्ते दधानः ददानः प्रत्यक्षवत्प्रयच्छन्नित्यर्थः । किं? नर्याणि नरेभ्यो हितानि धनानि हिरण्यादीनि । गवादिष्टव्यः । तत्र साधुः' इति वा यत् । पुरूणि बहूनि । किञ्च-अयमित्थं
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
444
www. kobatirth.org
तैत्तिरीय संहिता.
[का. २. प्र. २.
1
10
I
णाँ स॒त्रा च॑क्राणो अ॒मृता॑नि॒ वि - श्वा॑ । हिर॑ण्यपाणिमू॒तये॑ सवि॒ता - र॒मुप॑ ह्वये । स चेता॑ दे॒वता॑ प॒दम् । वा॒मम॒द्य स॑वि॒तर्वा॒ममु॒ श्वो दिवेअ॒मृता॑नि । विश्वा॑ । 'हिर॑ण्यपाणि॒मति॒ हिर॑ण्यपाण॒म् । ऊ॒तये॑ । सवि॒तार॑म् । उपेति॑ । ये । सः। चेता॑ । दे॒वता॑ । प॒दम् । " वामम् । अ॒द्य । स॒वि॒तः । वामम् । उ॒ । श्वः । दि॒वेदि॑व॒ इति॑ दि॒वे - कुर्वन् रयीणां वा रयिपतिः सर्वेषां धनानां नित्यं पालकः भुवत् भवेत् । शपो लुकि पूर्ववद्गुणाभावः, 'परादिश्छन्दसि' इत्युक्त - रपदाद्युदात्तत्वं, 'नामन्यतरस्याम् ' इति नामः । पुनश्च किं कुंर्वन्नित्याह — सत्रा सहभूतानि । पूर्ववदाकारः, शेर्पा लोप:, छान्दसो वा डाच् । चक्राणः ददानः सहैव दातुं शक्तः । शक्तौ चानश् बहुलं छन्दसि' इति शपश्श्लुः, यद्वा - छान्दसस्य लिटः कानजादेशः । किं चक्राणः ? विश्वानि अमृतानि अमरणहेतुभूतानि हिरण्यादीनि ॥
1
"
Acharya Shri Kailassagarsuri Gyanmandir
'अथ सावित्रस्य द्वादशकपालस्य पुरोनुवाक्या — हिरण्यपाणिमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु । हिरण्यपाणि हिरण्याभरणपाणि रसहरणरश्मि हितरमणीयरश्मिं वा सवितारमुपह्वये उपेत्याह्वयामि उतये रक्षणाय । स खलु चेत्ता ज्ञांता अस्माकं पदमास्पदं देवतास्माकं स एवेति ॥
" तत्रैव याज्या --- वाममद्येति त्रिष्टुप् ॥ इयमपि तत्रैव व्या
*सं. १-४०२५.
For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १२.)
भभास्करभाष्योपेता.
445
दिवे वाममस्मभ्य सावीः । वामस्य हि क्षयस्य देव भूरैया धिया वामक्षाजस्स्याम । बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमि प्रवत्वति मह्ना जिनोषि दिवे । वामम् । अस्मभ्यमित्य॒स्म-भ्यम् । सावीः । वामस्य । हि । क्षय॑स्य । देव । भूरैः । अया। धिया । वामभाज इति वाम-भाजः। स्याम । "बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि । प्रेति । या । भूमि । प्रवत्वति। ख्याता* । हे सवितः वामं वननीयं हिरण्यादि धनं अद्यास्मिन्नहनि सावीः सुवः प्रेरयः । श्वोपि वाममेव सुवः । किं बहुना-दिवेदिवे दिनेदिने अस्मभ्यं वाममेव सुवः अस्मभ्यं वाममेव सुवः । किञ्च-हे देव भूरेः वामस्य क्षयस्य निवासस्य यद्वामं तद्भाजस्स्याम । यद्वा-अद्य श्वः क्रमेण सर्वदा वामभाजो वयं वामस्य क्षयस्य निवासस्यापि सम्बन्धिनो भूयास्म । अया धिया अनया बुद्धया अहंप्राप्ति[अर्थप्राप्ति] विषयया । यहाअनेन कर्मणा यागात्मकेनेति ॥ ___अथ भूम्याश्चरोः पुरोनुवाक्या-बडित्थेत्यनुष्टुप् ॥ बडित्था सत्यं, इत्थमिदं यद्वक्ष्यामः । किम्पुनस्तदित्याह-हे पृथिवि विस्तीर्णे हे भूमे । 'कदिकारादक्तिनः' इति ङीष् । हे प्रवत्वति
सं*. १.४.२३.१
For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
446
तैत्तिरीयसंहिता.
[का. २. प्र..
॥६५॥ महिनि । स्तोमासस्त्वा
विचारिणि प्रतिष्टोभन्त्यक्तुभिः। प्र मह्ना । जिनोषि ॥६५॥ महिनि । "स्तोमासः। त्वा । विचारिणीति वि-चारिणि । प्रतीति । स्तोभन्ति । अक्तुभिरित्यक्तु-भिः । प्रेति । या। वाज
प्रवत् प्रगतम् । प्रवणम् । 'उपसर्गाच्छन्दसि' इति वतिः । हे तद्वति । 'तसौ मत्वर्थे ' इति भत्वम् । हे महिनि महनीये, पूज्ये । महेरौणादिक इनिच् , गौरादित्वात् ङीष् । यहा-मह उत्सवः प्रजानामिति हे तद्वति । ईदृशी त्वं पर्वतानां खिद्रं बिलं हिरण्यादिपूर्ण बिभर्षि । या त्वं द्रविणवती धारय विस्तीर्णा खलु त्वं, या त्वं मह्ना माहात्म्यैन । महरौणादिको निप्रत्ययः, उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रजिनोषि प्रकर्षेण प्रजास्तर्पयसि; यस्मात्प्रवणवती अत एव पूनिता । जिवि प्रीणने, इदित्वान्नुस्, वकारस्य छान्दसं सम्प्रसारणम् । यहाजयतेयंत्ययेन लुः । केचिदाहुः-सत्यमित्यं पर्वतानां मेखलानां खिद्रं छेदनप्रवहमुदकं बिभर्षि । पृथुत्वात्प्रभूतं वर्षोदकं विभर्षि । या त्वं प्रणवती प्रवणगामिना उदकेन मह्ना महता विश्वमिदं प्रकर्षेण निनोषि तर्पयसि, अत एव महनीयासि; अनेनैव क्रमेण सर्वहिरण्यादिलाभहेतुत्वात् ॥ __ तत्रैव याज्या-स्तोमासस्त्वेत्यनुष्टुप् ॥ हे भूमे विचारिणि विविधं चरणं गमनं भक्षणं वा विचारः । हे तद्वति, स्तोमा
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भास्करभाष्योपेता
136
Acharya Shri Kailassagarsuri Gyanmandir
या वाज॑ न हेष॑न्तं पु॑रुम॒स्य॑स्यर्जुनि । ऋदूद्रे॑ण॒ सख्या॑ सच॑य॒ यो मा न रिष्यैर्यश्व पतिः । अयं य
13
I
म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जुनि॒ । "ऋ॒दुदरे॑ण । सख्या॑ । सचेय । यः । मा । न । रिव्ये॑त् । हर्य॒श्वेति॑ हरि - अश्व । पीतः । अयम् । यः । सोम॑ः । न्यध॒यीति॑ नि - अधय । अ॒स्मे इति॑ ।
447
सः स्तोमास्स्तोत्राणि प्रतिष्टोभन्ति प्रत्येकं प्रतिमुखा वा स्तुवन्ति । अक्तुभिस्त्वदीयैः कर्मभिः अपदानैस्स्तुतिभिः स्तोत्रभक्तिभिः या त्वं तथा स्तूयमाना हे अर्जुनि निर्मले । ' अन्यतो ङीषू' इति ङीष् । हेषन्तं शब्दवन्तं दुष्टं वाजन्न अश्वमिव यथा दुष्टो वाजी निरर्थकान् शब्दान् करोति एवं निरर्थकशब्दाभिधायिनं अमन्त्रार्थज्ञमिति । किञ्च - वाजमिव बलमिव पेरुं अश्वमिव पानशीलं उपलक्षणत्वात्पानाशनमात्रकृतार्थं अयज्ञार्हं पुरुषं प्रास्यसि त्वं रखस्वर्जुनीति । सर्वे स्तोत्रादयस्त्वामेव स्तुवन्ति । तेषां च मध्ये वाजिनमिव हेषन्तमिव पेरुं त्वं नाद्रियसे तस्मात्तादृशानस्मान् त्वामेव स्तुवतो हिरण्यादिदानेन तृप्तान् कुर्विति । ' उपसर्गात्सुनीति' इत्यादिना स्तोभते षत्वम् ॥
एतामेव निर्वपेद्धिरण्यं वित्त्वा ' इत्येतस्या एव याज्यानुवाक्या भवन्ति; ' एतामेव निर्वपेद्यस्य हिरण्यं नश्येत् '* इत्य
*सं, २-३-२,
For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
448
तैत्तिरीयसंहिता.
का. २. प्र. २
स्सोमो न्याय्यस्में तस्मा इन्द्र प्रतिरमेम्यच्छे । आपान्तमन्युस्त
पलप्रभर्मा धुनिश्शिीवाञ्छरुमार तस्मै । इन्द्रम् । प्रतिरमिति प्र-तिरम् । एमि। अछ। "आपान्तमन्युरित्यापन्ति-मन्युः। तृपलप्रभर्मेति तृपल-प्रभर्मा । धुनिः । शिमीवान् । शर्रमानिति शरु-मान् । ऋजीषी । सोमः ।
स्या अप्येता एव, 'यस्सोमवामी स्यात्तस्मा एतं सोमेन्द्रं श्यामाकं चरुं निर्वपेत् '* इत्येतस्याः पुरोनुवाक्या-ऋदूदरेणेति त्रिष्टुप् ॥ ऋदूदरेण मृदूदरेण यस्मिन्नन्तःप्रविष्ठे अपान्ते उदरस्य मृदुत्वं भवति तादृशेन । छान्दसो वर्णलोपः, उत्तरपदप्रकृतिस्वरत्वं च । सख्या समानख्यानेन माममुञ्चता सोमेन रसात्मना सचेय सङ्गसी. य । पुनश्च विशेष्यते-हे हर्यश्व इन्द्र अयं सोमः पीतो न रिष्येत् नोद्यात् नो हिंस्यात् । अपि चास्माकं योयं सोमो न्यधायि उदरे निधीयते तस्मै तदर्थ तत्प्रधानार्थ इन्द्रं प्रतिरं प्रवर्तयितारं अच्छेमि आभिमुख्येन भनेय ।। ____ "तत्रैव याज्या-आपान्तमन्युरिति त्रिष्टुप् ॥ द्वावपि सोमेन्द्रौ । प्राधान्येन स्तूयेते । आपान्तमन्युः सर्वतोपगतमन्युः । अम गत्यादिषु, निष्ठायां 'रुष्यमत्वर' इतीडभावः, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । यहा-मन्युर्दीप्तिः, आपान्तमन्युः
*सं. २-३-२,
For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
44g
ऋषी । सोमो विश्वान्यतविश्वानि । अतसा। वनानि । न । अर्वाक् । इन्द्रम् । आपतितदीप्तिः । पण व्यवहारे स्तुतौ च, पन च इत्यस्य निष्ठायां छान्दस इडभावः । तृपलप्रभर्मा, त्रयाणामुपलानां समाहारस्तुपलं, त्र्युपलमिति वक्तव्ये पूर्वपदस्य सम्प्रसारणे उत्तरपदस्यादिलोपः, 'परादिश्छन्दसि ' इत्युत्तरपदाचुदात्तत्वम् । त्रिभिरुपलैविभिः प्रभा प्रहारोभिषवो यस्य तथोक्तः । हरतेरौणादिको मनिन्, 'हाहोर्भः' इति भत्वम् । धुनिः कम्पनशीलः । धुञ् कम्पने, औणादिको निन्प्रत्ययः । यहा–'धूञ्प्रीञोर्नुक्' इति नुकि धूनयतेरौणादिक इन्प्रत्ययः, धातोश्च ह्रस्वत्वम् । धूनयिताङ्गानां धुनिः । शिमीवान् कर्मवान् मानाभिषवपवनग्रहणादिसन्ततबहुकर्मा । शरुमान् शरणं शरुः हिंसा अभिषवपीडा तहान् । ऋनीषी निस्सारीकृतः । एवं ग्रावप्रहारादिसद्भावेपि यस्सोमोपगतमन्युः आगतदीप्तिरेव भवति, स एवास्माकं विश्वान्यतसा अतसानि अविच्छिन्नानि । अततेरौणादिकोऽसच् । वनानि वननीयानि धनानि । यद्वा-अतसानि शुष्काणि, वनानि सरसानि, तानि विश्वान्यपि सोम एव, सौषधिराजत्वात् सोमस्य । एवं वरणीयवस्तुसाम्यादिना सोमस्स्तुतः ; इदानीमिन्द्रस्तुतिरूपमे तिरनुपमै] वेति दर्शयति-अर्वाक् अर्वाचीनानि प्रतिमानानि इन्द्रं नैव देभुः दनुवन्ति न बाधन्ते । समत्वेन स्पर्शनमेव वस्त्वन्तरिन्द्रस्य बाधः । एवंगुणकाविमौ सोमेन्द्रौ व्यपगतवान्तदोषं* मा कुरुतामिति । 'श्रन्थिअन्थिदम्भिस्वञीनां च ' इति लिटः कित्त्वम् । शरुमानित्यस्य पूर्ववद्रुत्वानुनासिकौ ॥
*ख-न्तरेषं.
For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
450
तैत्तिरीयसंहिता.
[का. २. प्र. २.
सा वनानि नार्वागिन्द्र प्रतिमानानि देभुः । प्र॥६६॥ सुवानस्सो
म ऋतयुश्चिकतेन्द्राय ब्रह्म जमदप्रतिमानानीति प्रति-मानानि । दे ः। "प्रेति ॥ ६६ ॥ सुवानः। सोमः। ऋतयुरित्य॒त-युः । चिकेत । इन्द्राय । ब्रह्म । जमदग्निः । अर्चन् । वृषो ।
__(अथ सोमवामी ह वा अन्यो भवत्यन्यस्सोमाति पवितः सयस्सोमातिपवितस्स्यात्) 'तस्मा एतं सोमेन्द्रं श्यामाकं चकै निर्वपेत्' * इत्यस्यैषा पुरोनुवाक्या-प्रसुवान इति त्रिष्टुप् ॥ सुवानः अभिपुण्वानः । विकरणस्य लुक् , लिटि वा कानचि द्विवचनाभावः, अभ्यासलोपो वा । सोम इति व्यत्ययेन प्रथमा । सोमं सुन्वानो यजमानः । ‘सुपां सुलुक्' इति वा स्वादेशः, सोमायतेर्वा पचाद्यच् , वृषादित्वादाादात्तत्वम् । ऋतयुः ऋतं सत्यं यज्ञं वा आत्मन इच्छन् । क्यचि 'न छन्दस्यपुत्रस्य' इतीत्वाभावः, 'क्याच्छन्दसि' इत्युप्रत्ययः । प्रचिकेत प्रकर्षेण जानाति । कित ज्ञाने । इन्द्राय इन्द्रार्थ ब्रह्म परिबृढं एतदन्नं हवीरूपं प्रचिकेत जमदग्निः । जमु अदने । नित्यं नमन् अदन् हवींषि भुञ्जानः । एवं यस्याग्निः स जमदग्निः । उपमानपूर्वपदं वा जमदग्निसूल्यर्थी [जमदग्नितुल्य इत्यर्थः] । अर्चन् पूजयन् इन्द्रमेव बहुमन्यमानः । यद्वा-इन्द्रमर्चन् । कर्मणि चतुर्थी । यत्सोमं सुनुते, यच्चयक्षते, यच्च हविः प्रकर्षेण जानाति, यच्चा*सं. २-३.२,
खि-मिस्थौल्यम्
-
-
For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
451
निरर्चन् । वृषो यन्तासि शसस्तुरस्यान्तर्यंच्छ गृणते धर्व दृह ।
सबाधस्ते मदै च शुष्मयं च ब्रह्म यन्ता । असि । शव॑सः । तुरस्य । अन्तः। यच्छ। गृणते । धम् । दृ५ । "सबाध इति स-बाधः। ते । मदम् । च । शुष्मयम् । च । ब्रह्म । नरैः।
स्याग्निस्सदा हविर्भुञ्जानो भवति तत्सर्वमिन्द्रमर्चयितुं करोति यजमानः । हेतौ शतृप्रत्ययः, . अर्च पूजायामुदात्तत् भौवादिकः, तेनाण्यन्तत्वाद्यजमानेपि परस्मैपदमेव । यस्मादेवं तस्मात् हे इन्द्र त्वं वृषा वर्षिता कामानां यन्ता यमयिता यथायमतिसारी न भवति तथावस्थापयिता त्वमसि । कस्य ? शवसः बलवतः । मत्वर्थीयो लुप्यते । तुरस्य त्वरमाणस्य अधो निस्सरतः । 'तुर त्वरासम्भ्रमयोः' इत्यस्मादिगुपधलक्षणः कः । तस्मात्सोममतिसरन्तमन्तर्यच्छ अन्तरेवं नियमय यथातो नातिसरेत् । गृणते त्वामेव 'स्तुवानाय यजमानाय । 'शतुरनुमः' इति चतुर्थ्या आधुदात्तत्वम् । तदर्थं किं कर्तव्यमिति चेत् ? श्रूयतां-धर्तीमपि तस्य सोमस्य धारणसमर्थ वायुं हुंह दृढं कुरु ॥ .
1 तत्रैव याज्या-सबाध इति त्रिष्टुप् ॥ बाधनं वाकर्मनिमित्तं बुद्धेर्व्यसनं; तत्सहितास्सबाधाः ऋत्विज उच्यन्ते । छान्दसं समासान्तोदात्तत्वम् । यद्वा-सह बाध्यते इति सबाधः । दुत्तरपदप्रकृतिस्वरत्वम् । हे सोम ते तव मदं हर्ष देवानां त्वत्कृतं हर्ष
For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
452
तैत्तिरीयसंहिता.
[का. २. प्र. २..
नरो ब्रह्मकृतस्सपर्यन्न् । अर्को वा
यत्तुरते सोम॑चक्षास्तत्रेदिन्द्रो दधते ब्रह्मकृत इति ब्रह्म-कृतः। सपर्यन् । अर्कः। वा । यत् । तुरते । सोम॑चक्षा इति सोम-चक्षाः। तत्र। इत् । इन्द्रः । दधते। पृत्स्विति पृत्-सु । तुर्याम्।
शुष्मयं च ब्रह्म शुष्मं बलं तदिच्छतीति सर्वस्यात्मनो वेति । क्यचि पूर्ववदीत्वाभावे पचाद्यच् । धा[याधा तोर्वा 'आतोनुपसर्गे कः' । ईदृशं ब्रह्म अन्नं च देवानां त्वत्कृतं त्वत्परिमाणरूपं नरः मनुष्याः ऋत्विजः ब्रह्मरुतः ब्रह्मणे हविष्कारः ब्रह्मणः परिबृढस्य वा तव कर्तारः अभिषवं कुर्वन्तः ते सपर्यन् त्वां पूजयन्ति । छान्दसे लङि अडभावः, लेटि वा 'इतश्च लोपः' । सम्यक्सम्पादनमेव पूजा, सम्भवात् । अर्को वा युन्नमिव (?) दृष्टपरिणामं यतुरते त्वरते अपागन्तुमुत्सहते किमिदं तव युज्यते योस्य सोमचक्षाः सोमवाचकः । चष्ट इति चक्षः । कर्तर्यसुन् , 'बहुलं संज्ञाछन्दसोः' इति ख्यानादेशाभावः। वाचकं पदमुच्यते । सोमशब्दश्चक्षो यस्य स तथोक्तः । यद्वा-सोमशब्देन ख्यातव्यः सोमचक्षाः । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' इत्यसुन् । यद्वा-प्रकाशनं चक्षः सोम इति प्रकाशो यस्य तादृशं त्वाम् । यद्वा-अर्कस्सविता अर्कस्स्वयमेव त्वं सोमचक्षाः इदानीं सोमशब्दाभिधेयः । वाशब्दोवधारणे । यद्वा-अर्क एव सोमः त्वं, ईदृशो महानुभावो भवान् । यथा त्वन्निमित्तं हर्ष देवानां कर्तुं संकेशात् ऋत्विजः परिबढानां • हविषां कर्तारः त्वां सपर्यन्ति एवमर्कः अर्चनीय एव सन् सो
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु १२.]
भभास्करभाष्योपेता.
453
पृथ्सु तुर्याम् । वर्षट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपि
विष्ट हव्यम् ॥६॥ वर्धन्तु त्वा सु"वर्षट् । ते । विष्णो । आसः। एति । कृणोमि । तत् । मे । जुषस्व । शिपिविष्टेति शिपि-विष्ट । हव्यम् ॥ ६७ ॥ वर्धन्तु । त्वा । सुष्टुतय इति सु
मस्यापि प्रकाशयिता भवान् त्वरते । तुर त्वरणसम्भ्रमयोः । तत्र इन्द्र एव तुरते इन्द्र एव तथा करोति । हेतुमाह-यद्यस्मात् स एव दधते धारयति उत्पादयति । लेटयाडागमः । किं ? पृत्सु पृतनासु संग्रामेषु तुर्याम् । क्षब्विचो यद्वा-तुरतेस्तूर्य तेर्वा ?] क्विबन्तात् क्यचि 'अ प्रत्ययात्' इत्यकारप्रत्ययः । यद्वा-पृतनासु कं चित्पुरुषं दुर्बलं तूर्णं यातारं*करोति तस्मात्स एवात्र पीतानां सोमानां परस्परसंग्रामस्थानीये भवन्तं . तुर्यां त्वाँ त्वरिततरमधोयान्तं करोति । यद्वा-तूर्णं धावयितारं। वायुं करोति, तस्मात्स एव भवन्तमिन्द्रं नियमयत्विति । ' मांसपृतनासानूनाम्' इति पृतनाशब्दस्य पृद्भावः ॥ ___"न्यादितेषां पुरोनुवाक्याविकल्पेन उत्तरत्र ['यस्य हविर्निरुप्तं पुरस्तात्' इत्यादिनानातानां त्रयाणां हविषामन्तिमस्य हविषः पुरोनुवाक्यायाज्ये पुरोनुवाक्या च विकल्पेन उत्तरास्तिस्त्रः।] वषडिति त्रिष्टुप् ।। हे विष्णो व्यापनशील ते तव । आङ् मर्यादायाम् । वषट् कृणोमि करोमि ददामि । किम् ? आसः अस्यते क्षिप्यत इत्यासः
*ख-दातारं. ख-योधयितारं. सं. २-५-५.
For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
454 rmmmmmmmm
तैत्तिरीयसंहिता.
का. २. प्र. २.
टुतयो गिरो मे यूयं पात स्वस्तिभिस्सदा नः। प्र तत्ते अद्य शिपिवि
ष्ट नामार्यश्श सामि वयुनानि विस्तुतयः । गिरः । मे। यूयम् । पात । स्वस्तिमरिति स्वस्ति-भिः । सदा । नः । "प्रेति । तत्। ते । अद्य । शिपिविष्टेति शिपि-विष्ट।नाम । अर्यः । श सामि । वयुनानि । विद्वान् । तम्।त्वा।
अग्नौ क्षिप्यमाणं हविरुच्यते । कर्मणि घञ् , वचनव्यत्ययः, 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । यद्वा-असुनि सवर्णव्यत्ययः । हे शिपिविष्ट तन्मे हव्यं हविः जुषस्व सेवस्व । शिपयो रश्मयः तैष्टितः, प्रविष्टो वा । पृषोदरादित्वादभीष्टं रूपं सिद्धम् । किञ्च-मम सुष्टुतयः शोभनस्तुतिकारणभूता गिरः त्वां वर्धन्तु वर्धयन्तु स्तुवन्त्विति यावत् । स्तुत्या हि स्तोतव्यो वर्धते । 'बहुलं संज्ञाछन्दसोः' इति णिलुक् , 'छन्दस्युभयथा' इति वा शप आर्धधातुकत्वम् । यूयं च मया स्तुताः नः अस्मान् स्वस्तिभिः अविनाशैः पात रक्षत सदा सर्वदा । पूजार्थमेकस्मिन् बहुवचनम् ॥ . प्र तत्त इति त्रिष्टुप् ॥ हे शिपिविष्ट ते तव तन्नाम शिपिविष्टत्येवं रूपं अद्यास्मिन् कर्मणि प्रशंसामि । प्रशस्तगुणाभिधाय्येवेदं नाम न तु निन्दितं मन्तव्यम् । अज्ञस्त्वमिति न वक्तव्यमित्याह-अर्य अरणीयोहम् । 'अर्यस्स्वामिवैश्ययोः' इति ।
*क, स्न......स्तगुणाभिधाय्येवेदं नामेति मम मतिरिति.
For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपैता.
455
द्वान् । तं त्वा गृणामि तवसमतवीगृणामि । तवसम् । अतैवीयान् । क्षय॑न्तम् । अ
कोभिप्रायः ? एषोभिप्रायः । केचिदाहुः---शेप इव निर्वेष्टितः संयतरश्मिश्शिपिविष्ट इति । अन्ये तु ब्रुवते-निविष्टशेपश्शिपिविष्ट इति । अपरे त्वाचक्षते-निवृत्तरश्मिश्शिपिविष्ट इति । नैतेषु त्रिष्वपि पक्षेषु अनेन पदेन कश्चिद्गुणोभिधीयते । अपि तु निन्दैव । ततश्चानेन पदेन निर्वापादि क्रियमाणमुपालम्भमस्यावहेत् । अत इमं दोषमपनेतुमिदमुक्तमिति । तत्कथमिति चेदुच्यते-नात्र शेपशब्दोस्ति ; न च केवलोपि विशिर्निरुपसृष्टस्यार्थमभिधातुमीष्टे । तस्मात् शिपयो रश्मयः ; श्यतेश्शिपयः तैक्षण्यात् ; तेषु प्रविष्टश्शिपिविष्ट इति प्रशंसापरमेतत् । अतोहमप्येतत्प्रशंसामीति । अतवीयान् तन्नामानं तवसं तपस्विनं महान्तम् । 'तु' इति वृद्धिकर्मा । असुन्नन्तादुत्पन्नो मत्वर्थीयो लुप्यते । अत एव प्रत्ययान्तरसान्त्या नविषयत्वाभावादाद्युदात्तत्वाभावः । ईदृशमहं गृणामि स्तौमि । अतवीयान्, अतिशयेन तपस्वी तवीयान् ततोन्योतवीयान् । यद्यप्यहं विद्यामहिना तवीयान्, तथापि त्वदपेक्षया अतवीयान् । तादृशोपि त्वत्प्रसादेन त्वां स्तौमीति । ‘विन्मतोलक ', तपस्विशब्दादीयसुन्प्रत्ययः । अत एवातिशय्यमानोपि तपस्वीति गम्यते । द्वयोर्हि तपस्विनोरन्यतरस्तपीयान् भवति । इदानीमुक्तं शिपिविष्टपदार्थ समर्थयितुमाह--अस्य रजसोन्तरिक्षस्य पराके परागते दूरे प्रदेशे क्षयन्तं निवसन्तं तथापि सर्वलोकप्रकाशकं त्वां स्तौमि इदं तव शिपिविष्टत्वम् अतः प्रशंसामीति । क्षि निवासगत्योः, व्यत्ययेन शप् ॥
For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
456
तैत्तिरीयसंहिता.
[का. २. प्र. २.
यान्क्षयन्तमस्य रज॑सः पराके। किमिते विष्णो परिचक्ष्य भूत्र
यवक्षे शिपिविष्टो अस्मि । मा स्य । रजसः । पराके । "किम् । इत् । ते । विष्णो इति । परिचक्ष्यमिति परि-चक्ष्यम् । भूत् । प्रेति । यत् । ववक्षे। शिपिविष्ट इति शिपि-विष्ठः । अस्मि । मा । वर्पः । अस्मत् । अपेति ।
"किमित्त इति त्रिष्टुबेव ॥ हे विष्णो ते तव किं परिचक्ष्यं गूहनीयं वर्जनीयमेव भूत् भवति नैवैतर्जनीयम् । चक्षेः छान्दसो यत्, 'बहुलं संज्ञाछन्दसोः' इति ख्यात्रादेशाभावः । भवतेलेटि शपो लुक् , 'भू सुवोस्तिङि' इति गुणाभावः, लङि वा छान्दसश्शपो लुक् । लुङि वा — गातिस्था' इति सिचो लुक् । 'बहुलं छन्दस्यमाङयोगेपि ' इत्यडभावः । इदानीं तदेव परिसङ्कयेयतया सम्भाव्यमानं दर्शयति-हे शिपिविष्ट शिपिविष्टोंस्मीति यद्ववक्षे किमिदं तदेव परिचक्ष्यं भवति नैतदेवम् । तस्माच्छिपिविष्टोस्मीति ब्रुवन्नेव विश्वव्यापी वर्तस्वेति । वक्तेर्व्यत्ययेनात्मनेपदम् , 'बहुलं छन्दसि' इति शपश्श्लुः । इदानी प्रशस्तगुणाभिधाय्येतन्नाम न परिसङ्कयेयं; अपि तु लोके ख्यापयितव्यमिति दर्शयितुमाह-वर्षः वरितव्यमिदमुच्छ्रितं नाम मापगूहः नेदं अस्माकं गूहनीयं अपि तु लोके श्लाघमानेन त्वया आघोषणीयमेव । वर्ष गतौ, असुन्प्रत्ययः । गृहतेश्छान्दसोऽङ्प्रत्ययः । अथ यदि ब्रूयाः नापगूहामिति, मृषैतत् यस्मात्र
For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
457
वर्षों अस्मदप गूह एतद्यदन्यरूपस्समिथे बभूथ ॥ ६८ ॥ अग्ने दा
दाशुषे रयिं वीरवन्तं परीणसम् । गूहः । एतत् । यत् । अन्यरूप इत्यन्य-रूपः । समिथ इति सं-इथे । बभूथं ॥ ६८ ॥ "अग्ने । दाः । दाशुषे । रयिम् । वीरवन्तमिति वीर-वन्तम् । परीणसमिति परि-नसम् । शिशीहि । नः।
समिथे सङ्कामे उदयकाले रक्षोभिस्सह तव यस्सङ्कामः तत्रान्यरूपो बभूथ भवसि, न मध्याह्न इव महातेजा भवसि । तनूनं लज्जया शत्रुजनसमवाये उदयकाले एतदात्मीयं रूपं छादयसीति संलक्ष्यते । तस्मान्नैवमिदं गूहनीयमिति । 'बभूथाततन्थ' इतीडभावो निपात्यते । अन्य आहुः-उक्तं शिपिविष्टोस्मीति नेदं परिसङ्घयेयमिति । अथापि यत्त्वं लज्जयेव समिथे संग्रामे उदयकाले अन्यरूपो भवसि इदमेव वर्पः प्रशस्ततरं रूपं, तस्मादेतं मापगूहः सर्वावस्थास्वपि इदमेव रूपं तव भवतु इदमेव शोभनमिति । अत्र निरुक्तादिषु बहुधा व्याख्यानानि कृतानि, अत्र युक्तरूपमिदमस्माभिरुक्तम् ॥
2°अथ 'अग्नये दात्रे पुरोडाशमष्टाकपालं निर्व पेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं पशुकामः'* इत्यस्य प्राजापत्येन सह त्रिहविष आग्नेयस्य पुरोनुवाक्या-अग्ने दा इति गायत्री ॥ हे अग्ने दा*सं. २-३.२.
3k
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
458
तैत्तिरीयसंहिता.
[का. २. प्र. २.
शिशीहि नस्सूनुमतः।दा नौ अग्ने शतिनो दास्संहस्रिणों दुरो न वा
जडू श्रुत्या अा वृधि । प्राची सू नुमत इति सूनु-मतः । "दाः । नः । अग्ने। शतिनः । दाः । सहस्रिणः । दुरः। न । वाज॑म् । श्रुत्यै । अपेति । वृधि । प्राची इति । द्यावापृथि
शुषे हवींषि दत्तवते यजमानाय रयिं धनलक्षणं दाः देहि । लेटि शपो लुक् । रयिर्विशेष्यते—वीरवन्तं पुत्रपौत्रादिमन्तं तेषां भोगपर्याप्तम् । परीणसम्, नासिकया सर्वेऽवयवा लक्ष्यन्ते, परि. गतसर्वावयवम् । छान्दसो नसादेशः, 'उपसर्गाद्वहुलम् ' इति णत्वम्, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । किञ्च-नः अस्माकं अस्य यजमानस्य सू नुमतः त्वया दीयमानपुत्रपौत्रादिकस्य रयिं शिशीहि तीक्ष्णीकुरु उज्जुलितं कुरु । यहा-नोस्मान् शिशीहि उज्जुलीकुरु । सू नुमतः सू नुस्सोता सोमस्याभिषोता यजमानस्तत्सहितानस्मान् पुत्रादिसमृद्धान् कृत्वा अस्मान् ऋत्विग्यजमानान् सर्वानपि शिशीहि । श्यतेर्लोटि 'बहुलं छन्दसि' . इति शपश्लुः, अभ्यासस्य चेत्वम्, 'ईहल्यघोः' इतीत्वम् ॥ __ "तत्रैव याज्या-दा न इति जगती ॥ हे अग्ने दाः देहि नः अस्मभ्यम् । किम् ? शतिनस्सहस्त्रिणश्च पशून् दाः देहि । दुरो न द्वाराणीव पशुप्राप्त्युपायानिव वाजमन्नमपावृधि अपावृणु श्रुत्यै श्रवणार्थं यथा वयं लोके नेतारस्स्याम तदनुरूपं पशु
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
द्यावा॑पृथि॒वी ब्रह्म॑णा कृ॒धि सुवर्ण शुक्रमुषसो विद्युतुः । अग्नि
459
वी इति॒ द्यावा॑पृथि॒वी । ब्रह्म॑णा । कृ॒धि॒ि । सुव॑ः । न । शु॒क्रम् । उ॒षस॑ः । वीति॑ । वि॒द्युतुः । "अ॒ग्निः ।
22
I
1
For Private And Personal Use Only
"
प्राप्तिद्वारभूतमन्नमाह पुरु [....मन्नमपावृणु ] । ' बहुलं छन्दसि' इति शपो लुक्, श्रुशृणुष्टकवृभ्यः' इति विभावः । केचि - दाहु: - दुर: द्वाराणि पशुप्राप्त्युपायानपावृधि; वाजमन्नं श्रुत्यै नापावृधि; अपि तु अश्रवणार्थं अपावृधि, यथा अपावृते अन्ने पशुसाध्ये श्रावणा न क्रियते, अविचार्यैवार्थित्वमात्रेण पश्वादिकं दीयते तथा अपावृधीति । अथापरे बुवते - वाजमन्नं पशुहेतुकं श्रुत्यै श्रवणायापावृधि श्रवणसामर्थ्यायाविष्कुरु, अन्नेन हि श्रवणसामर्थ्यमुपजायते ; असति ह्यन्ने श्रवणसामर्थ्याभावात् । तस्माच्छ्रुत्या अपावृधि दुरो न श्रोत्रादीनि द्वाराणीव, यथैतानि श्रवणार्थमपावृतानीति । किञ्च – द्यावाष्टथिवी द्यावाष्टथिव्यौ प्राची प्राच्यौ अनुकूले ब्रह्मणा परिवृढेन हविषा कर्मणा वा कृधि । पूर्ववच्छपो लुक् धिभावश्च । यद्वा — ब्रह्मणा अन्नेन सदास्माकं प्राची अनुगुणे द्यावाष्टथिव्यौ । किञ्च - सुवर्ण सुवरिव आदित्य इव । सांहितिकं णत्वं छान्दसम् । शुक्रं पुत्रादिकं उषसः उदयात् विदिद्युतुः विशेषेण द्योतयन्ते । द्युतेरन्तर्भावितण्यर्थाच्छान्दसो लिट्, व्यत्ययेन परस्मैपदम् ' द्युतिस्वाप्योः ' इत्यभ्यासस्य सम्प्रसारणम् ॥
"
--
- 22 अत्रैव विकल्प्यते—– अग्निर्दा इति त्रिष्टुप् ॥ अयमग्निर्द्धवि
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
460
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता.
द्रविणं वीरपेशा अ॒ग्निर् ऋषिं यस॒हस्र॑स॒नोति॑ । आ॒ग्निर्दे॒व हव्यमा त॑तान॒ग्नेर्धामा॑नि॒ विभृता पुरु
[का. २. प्र. २.
ww
। द्रवि॑णम् । वी॒रवे॑ज्ञा इति इति वीर - पेशाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्र॑ । स॒नोति॑ । अ॒ग्निः। दि॒वि । ह॒व्यम् । एति॑ । त॒तानि॒ । अ॒ग्नेः । धामा॑नि । विभृतेति॒ विभृता । पुरु॒त्रेति॑ पुरु - त्रा । " मा ॥
23
For Private And Personal Use Only
णं धनं दाः दात् ददाति । लेटि शपो लुक् । पुरुषव्यत्ययः । वीरपेशाः विक्रान्तरूपो योनिः ऋषि दर्शयितारं श्रेयसां यस्सहस्त्रा सहस्त्रेण प्रकारैः सनोति संविभजते; अग्निः खलु दिवि देवेषु आदित्ये वा हव्यमाततान सर्वतस्तनोति तस्मादेवं महानुभावस्याने घमानि स्थानानि हवींषि वा विभृता धारविता येन पशुमन्तरस्यामेति । पुरुत्रा पुरूणि बहूनि । ' देवमनुष्य ' इति त्राप्रत्ययः । आख्यातस्य सांहितिकं दीर्घत्वम् ||
23.
''आ
'
28 अथ इन्द्राय प्रदात्रे ' * इत्यस्याः पुरोनुवाक्या याज्या च - मा नो मर्धीरा तू भरेति ॥ ' मा नो मधरा भरा दद्धि तन्नः तू भर माकिरेतत्परिष्ठात् । इत्येतयोरेते प्रतीके गृह्येते । व्याख्याते चैते अन्वह मासाः ' । इत्यत्र । तत्र प्रथमा - अस्मान् मा मर्धी : संग्रामेण मा बाधिष्ठाः । दध्यादिकमाभर आहृत्यास्मभ्यं तत्प्रदेहि । किं ? दाशुषे हवींषि दत्तवते यजमानाय दातुं यत्ते भूरि बहु सम्पा+सं. १-७-१३.7
7-8
†सं. १-७-१३..
*सं. २-३-२.
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भहभास्करभाष्योपेता.
.461
त्रा। मा॥६९॥ नो मर्धीरा तू भर । धृतं न पूतं तनूररेपाश्शुचि
हिरण्यम् । तत्तै रुक्मो न रोचत ६९ ॥ नः । मर्धीः । "एति । तु । भर। “घृतम्। न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् । तत् । ते । रुक्मः । न । रोचत । स्वधाव इति दितं तत्तद्धनमिदानीं अस्मभ्यं देहि । वयमपि नव्ये नूतने देणे दानसमर्थे अस्मिन् शस्ते प्रशस्ते त्वदीये उक्थे शस्त्रस्थानीये स्तोत्रे वां स्तुवन्तः त्वां प्रब्रवाम प्रब्रूमः प्रकणाभिमतानि याचामहे हे इन्द्रेति ॥
"द्वितीया-हे इन्द्र आभर वसु एतत् मापरिष्ठात् अस्मभ्यमन्यत्र मास्थात् । वां हि वयं सर्वेषां वसूनां सम्बन्धिनं पतिं वसुपति विद्म जानीमः अस्मात् यत्ते माहिनं महन्महनीयं दत्रं दातव्यं धनमस्ति तदस्मभ्यं प्रयन्धि प्रयच्छ हे हर्यश्व हरितवाहनेति । अत्राचार्येण 'प्रदातारं हवामहे' 'प्रदाता वजी '* इत्येते उक्ते । तत्र विकल्पो वेदितव्यः ॥
2अथ प्राजापत्यस्य पुरोनुवाक्या-घृतं न पूतमिति । अक्षरपतिः पञ्चपदा ॥ घृतं न घृतमिव पूतं शुद्धं तनूश्शरीरं तव ; · अनिरुक्तत्वात् प्रजापतिरामन्त्र्यते । हे स्वधावः अन्नवन् । 'मतुवसोः' इति रुत्वम् । अरेपाः अपापा तनूः तव रोचते हिरण्यमिव शुचि रोचते, रुक्मो न रजतमिव रोचते तव तनूरिति ।
*सं. १-७-१३.9-10
For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
462
तैत्तिरीयसंहिता.
[का. २. प्र. २.
स्वधावः । उभे सुश्चन्द्र सर्पिषो दवाँ श्रीणीष आसन। उतो न उत्पु
पूर्या उक्थेषु शवसस्पत इषडू स्तोस्वधा-वः। उसे इति । सुश्चन्द्रेति सु-चन्द्र । सर्पिषः । दर्वी इति । श्रीणीषे । आसनि । उतो इति । नः । उदिति । पुपर्याः । उक्थेषु । शवसः। पते । इषम् । स्तोतृभ्य इति स्तोतृ-भ्यः । एति। तदिति लिङ्गव्यत्ययः सा तव तनूरिति । यद्वा-तत्ते अन्नं रोचते किमिवेत्याह-पूतं घृतमिव अरेपास्तनूरिव शुचि हिरण्यमिव रोचनशीलं रजतमिवेति ॥
तत्रैव याज्या-उभे इति । पञ्चपदा पङ्किः ॥ हे सुश्चन्द्र सुकान्त । 'सुपूर्वश्च चन्द्रपरः' इति शकारस्साहितिक आगमः । दर्वी हनू सर्पिषस्सम्बन्धिन्यौ सर्पिसंसिक्ते । दीर्यते भक्ष्यते अन्नमाभ्यामिति दर्वी । ते श्रीणीषे सदा सेवसे । यद्वाउभे दर्वी । सर्पिषश्श्रीणीषे सर्पिः प्रापयसि सर्पिषा मिश्रीकुरुप्व । आसनि आस्ये । पद्दन्नादिना आसन्भावः । उतो अपि च हे शवसस्पते बलस्य पातः । 'षष्ठयाः पतिपुत्र' इति सत्वम् । नः अस्माकं उक्थेषु स्तोत्रवत्सु यज्ञेषु उत्पुपूर्याः उच्छ्रितं पूरय सामर्थ्याद्धनं बलमेव वा अविशेषणात्सर्वम् । अनिरुक्तत्वात् प्रजापतिरामन्त्र्यते । पूरी आप्यायने, लिङि 'बहुलं छन्दसि' इति शपश्नुः । किञ्च–इषमन्नं स्तोतृभ्य आभर स्तोतृभ्यः ऋत्विग्भ्यः आभर । 'हृग्रहोः ।
*ते. प्रा. ५-५.
For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता.
463
तृभ्य आ भर । वायो शत५ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाज
सा। प्र याभिः ॥७०॥ यासि दाभर । "वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् । उत । वा । ते । सहस्रिणः । रथः । एति । यातु । पासा । प्रेति । याभिः ॥७॥ यासि । दाश्वा सम्।अच्छ। नियुद्भिरिति नियुत्
"अथ वायव्ये क्वचिद्विनियुज्यते लिङ्गात्-वायो शतमिति पुरोनुवाक्या उष्णिक् ॥ हे वायो हरीणां हरितवर्णानामश्वानां शतं युवस्व मिश्रय रथे योजयास्मदुयम्नमागन्तुम् । यौतेः व्यत्ययेन शः, अत्मनेपदं च । पोष्याणामिति । पोषे साधूनामिति 'तत्र साधुः' इति यत् । उत वा अपि वा ते तव सहस्त्रिणः; किं ? हरिसहस्रवतः ; किं ? सहस्रं हरीणां रथे युज्यतामिति साम
•ल्लभ्यते । यद्वा-ते हरयः सहस्त्रिणः सहस्रसङ्यावन्तो रथे युज्यन्ताम् । तत एवंयुक्तो रथ आयातु अस्मत्सकाशमागच्छतु पाजसा बलेन सहितः ॥ --
तत्रैव याज्या-प्रयाभिरिति त्रिष्टुप् । अच्छेति प्रथमपादान्तः ॥ हे वायो याभिः वडबाभिः नियुत्संज्ञाभिः प्रयासि गच्छसि । दाश्वांसं हविर्दत्तवन्तं अच्छ अभिगन्तुं इष्टये यागाय
For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
464
तैत्तिरीयसंहिता..
[का. २. प्र. २.
श्वासमच्छो नियुद्भिर्वायविष्टये दुरोणे । नि नौ रयि सुभोजसं युवेह नि वीरवद्रव्यमश्वियं च राधः।
रेवतीर्नस्सधमाद् इन्द्रे सन्तु तुविभिः । वायो । इष्टये । दुरोण इति दुः-ओने । नीति । नः । रयिम् । सुभोजसमिति सु-भोजसम् । युव । इह । नीति । वीरवदिति वीर-वत् । गव्यम् । अश्वियम् । च । राधः। रेवतीः । नः। सधमाद इति सध-मादः । इन्द्रे । सन्तु । तुवि
पुनरपि यागं प्रवर्तयितुम् । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम्, 'निपातस्य च' इति संहितायां अच्छेत्यस्य दीर्घत्वम् । दुरोणे यज्ञगृहे ताभिरागत्येहास्मद्यज्ञगृहे रयिं धनं सुभोजसं शोभनभोजनम् । 'सोर्मनसि' इत्युत्तरपदाद्युदात्तत्वम् । नियुव मिश्रय शोभनभुक्तिकं धनमस्माभिर्मिश्रय । पूर्ववद्व्यत्ययेन शः । नियुव च रायः धनम् । कीदृशं ? वीरवत् पुत्रपौत्रादिवत् गव्यं गोसमृद्धिनिमित्तम् । ‘गोयचः' इति यत् । यद्वा-गव्यैः क्षीरादिभिस्तद्वत् । अश्वियं अश्वसमूहवत्, ‘केशाश्वाभ्याम्' इति छः, छान्दसं ह्रस्वत्वम् । आधुदात्तत्वं च । यद्दा-अश्वयोगस्यापि निमित्तभूतम् । छान्दसो यत् ॥
. उत्तरयोः क्वचिदैन्द्रे द्रष्टव्यो विनियोगः-रेवतीर्न इति
For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १२.
भभास्करभाष्योपेता.
485.
वांजाः । क्षुमन्तो याभिर्मदेम । रे
वा इदे॒वतस्स्तोता स्यात्वावतो वाजा इति तुवि-वाजाः । क्षुमन्तः । याभिः। मदैम। "रेवान् । इत् । रेवतः । स्तोता। स्यात्। त्वावंत इति त्व-वतः । मघोनः । प्रेति । इत् ।
गायत्री पुरोनुवाक्या ॥ व्याख्याता चेयं ‘अन्वह मासाः' इत्यत्र । रेवतीर्धनवत्यः नोस्माकं सधमादः सहमाद्यन्त्यः इन्द्रे सन्तु तुविवाजाः चरुपुरोडाशादिबढन्नाः याभिर्वयं क्षुमन्तश्शब्दयन्तः स्तुवन्तः मदेम माद्यम ता इन्द्रार्थमस्माकं बन्नास्सन्तु, सर्वार्थसाधनभूता आप उच्यन्ते ॥
तत्रैव याज्या, पुरोनुवाक्या वा-रेवानिति गायत्री ॥ रेवान् धनवान् महाधनः । 'रयेमतौ' इति सम्प्रसारणम्, 'रेशब्दाच्च' इति मतुप उदात्तत्वम् । साहितिको रुत्वानुनासिकावुक्तौ । इदित्यवधारणे । धनवानेव स्यात् भवितुमर्हति । कः? रेवतः धनवतः यस्य कस्य चिदपि परिबृढस्य स्तोता स्यात् । अथ यदैवमेतद्भवति तदा त्वावतः त्वत्सदृशस्य । ‘युष्मदस्मद्भयां छन्दसि सादृश्य उपसयानम् ' इति वतुप् , 'आसर्वनाम्नः' इत्यात्वम् । मघोनः धनवतः श्रुतस्य सर्वेष्वपि लोकेषु धनवत्तया विख्यातस्य त्वावतो धनवतस्स्तोता स प्रैव स्यात् प्रकर्षण रेवान् भवितुमर्हतीति । उ इति पादपूरणः, विशेषख्यापने ..... *सं. १-७-१३.१३
Bu
For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
466
[का. २. प्र. २.
उ । हरि॑व॒ इतै हरि - व॒ः
म॒घोन॑ः । प्रेदु॑ हरिवश्श्रु॒तस्य॑ ॥ ७१ ॥ । श्रु॒तस्य॑ ॥ ७१ ॥ दधा॑नो जि॒नोषि॑ दे॒भुः प्र ह॒व्यं बभूथ मा या
P
त्रिचत्वारिशञ्च ॥ १२ ॥
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
प्र॒जाप॑ति॒स्तास्सृष्टा अ॒ग्नये॑ परि॒कृते॒ग्नये॒ कामा॑या॒ग्नयेन्न॑वते वैश्वान॒रमा॑दि॒त्य॑ च॒रुमै॒न्द्रं॑ च॒रुमिन्द्रायान्वृ॑जव आग्नावैष्ण॒वम॒सौ सौमारौद्रमै॒न्द्रमे - का॑दशकपाल हिरण्यग॒र्भो द्वाद॑श ||
प्र॒जाप॑तिर॒मये॒ कामा॑या॒भि सं भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒ध्मे सं न॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासं वा॒श्वाँ स॒मेक॑सप्ततिः ॥
प्र॒जाप॑ति॒ प्रेदु॑ हरिवश्श्रुतस्य॑ ॥ हरिः ओं तत्सत् ॥
वा । त्वावतः अस्त्वित्यर्थः । हे हरिवः हरिभिरश्वैर्युक्त इन्द्र,
"
मत्तुवसोः' इति रुत्वम् ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये
ज्ञानयज्ञाख्ये द्वीतीये काण्डे द्विती
यमपाठके द्वादशोनुवाकः,
समाप्तश्च प्रपाठकः.
For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३
१५
१७
35
२०
00
w v
६८
८१
""
९१
३२ १२
४५
१
९५
९६
९८
१०४
१३४
१४१
40
""
९
१
40
१२
Ww
४
९
४
४
३
शुद्धिपत्रिका.
00
www. kobatirth.org
अशुद्धम.
देवात्
गृह्णाति
त्यष
ति॒ऽष्ठा
दुव
एव
धर्म
बृहस्पतेः
अ॒ग्निरको
अग्निः
अन्विति
इति
भरी
वैति
हर्यश्व
व्यवसा
प्रष्टि
1
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धम्.
दे॒वान्
गृह्णाति
त्ये॒ष
तिष्ठाऽह्न
देव
एव
पेम्
बृह॒स्पत॑ः
अ॒ग्निरेक
'अ॒ग्निः
अन्विति
इति
भरा
श्वेति
हर्यश्व
व्यवसा
―――
14.
"प्रष्टि
15
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पुटे.
|
१४२
97
133
""
१४५
१४६
१५४
१५५
१५६
-१६५
१८०
१८३
.२०४
२०५
२०६
२०७
२१५
२३०
२३२
२५२
""
६
w
""
२
३
8
१
३
४
દ
""
www. kobatirth.org
अशुद्धभू.
15
18
17
वारु
ऐन्द्रम
पुरोडां
व्रीहीणां
वाचम्
असि
अ॒मृत॑म्
णर्यो
न॒ह
व॒न्तय॑
पुष्टौही
पष्टहीम
ध्रुत्रम्
जुषन्ते॒
य॑सु दधाति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धभू.
16
17
18
" वारु
2 ऐन्द्रम्
पुरोडाशं
व्रीहीणां
वाचाम्
असिंञ्च
"अ॒मृत॑म्
णयो
नड्डाह
वन्तीय॒
पृष्ठौही
पृष्ठौहीम्
धूम्रम्
जुषन्ते
योसु
दूधत
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पुढे.
२५८
३०५
३२८
""
३२९
३४४
ܙ
३४९
३६२
99
३६३
३७४
३९३
३९८
४१२
४१५
४१६
४३९
४४२
""
9
مو
OFF
१
97
w v
500
""
१४
m v
१३
98
V
१०
W
www. kobatirth.org
अशुद्धम्.
इन्द्रि॒येण॑ भ॑वत्येतद्वै
"यज्ञो
य॒ज्ञः
मतिर्व
परि
परिष्टात्
पुरुषाः
"उत
तत्सव
यत् ॥
सः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
शुद्धम्.
इन्द्रि॒येण॒
भ॑वत्ये॒तद्वै
य॒ज्ञो
13
"य॒ज्ञः
मतिर्वं
परि
उत
एताम्
'एताम्
इन्द्राय
इन्द्रीय वैश्वान- 'वैश्वान
ब्रह्म
अ॒श्वमे॒षौ
य॒नेति॑
चं व
परिष्टात्
पुरुषाः
ब्रह्म
अ॒श्व॒मे॒धौ
ये॒नेति॑
च॑ प्र॒व
तस्सव
यत् ।
'सः
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१३
१८
३८
४१
६२
६४
७८
१२६
१४१
19
१४२
113
"
27
१५२
33
"
१६०
१६८
१९६
२०९
पहूँ..
अट्टभास्करभाष्यस्थशुद्धाशुद्धसूची.
oc
४
৩ এ
१६
१
५
१३
08
9
१२
११
१४
www. kobatirth.org
११
अशुद्धम्
भिर्दवा
दनी क्रिमोसि
वर्चों मे
भावश्वान्दसः हानेषु
तं ३-२-९.
चलेचंडि
अत्र :
१४
१५
१६
. १७
+
*सं. २-६-४.
Acharya Shri Kailassagarsuri Gyanmandir
बा. ९-७ - ४.
सं.-१-६-५.
सं १०-७ ९.
सं. १-७-७'.
पाञ्चालाः
For Private And Personal Use Only
शुद्धम्.
भिर्देवा
दिना
क्रमोसि
वर्चों मयि
भावश्छान्दसः
ह्वानेषु
सं. ३ २९.
चलेश्वङि
14 अत्र
१५
१६
१७
१८
सं. २-६-४. सं १-७-७१.
सं. १७९.
सं. १-७-७१.
पञ्चालाः
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठे.
पो.
.
अशुद्धम्.
शुद्धम.
व्याः
२२४ । ३ २२९ ११ २३१ २ २५५ १ . ३२०
४३५. .४५७ ६
r ravar
व्याः । विभीयहाश्चर्मा बिभीया(श्चर्मा गूहतामनाशयताम् गूहतां नाशयताम् न ल त न लभेत ऐन्द्र देवासुरा 'देवासरा यमिति । यमिति;
-
-
-
For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only