________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
शक्करीस्स्थ विश्वभृतस्स्थ जनभृतस्स्थाग्नेस्तैजस्यास्स्थापामोषधी.
नार रसंस्स्थापो देवीर्मधुमती"शकरीः । स्थ । "विश्वभृत इति विश्व-भृतः । स्थ । "जनभृत इति जन-भृतः । स्थ । “अग्नः । तेजस्याः । स्थ । 15-"अपाम् । ओषधीनाम् । रसः । स्थ । अपः। देवीः । मधुमतीरिति मधुमतीः । अगृनन् । अर्जस्वतीः। राजसूयायेति
हि नदीप्रवाहवन्मनुष्यगतिं न प्रतिबध्नाति; ततो वश्यत्वम् ॥ ___ गोरुल्ब्याः गोर्गर्भ वेष्टनगता आपो गृह्णाति-]*शक्करीस्स्थति ॥ गर्भसंरक्षणे शक्ताश्शक्वर्यः । वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् ।। __ "पयो गृह्णाति-विश्वभृतस्स्थेति ॥ विश्वं बिभ्रति धारयन्ति वा पोषयन्ति वा विश्वभृतः, तद्रूपेण विवक्षितत्वात् बहुवचनं स्त्रीत्वं च ॥ 1 दधि गृह्णाति-जनभृतस्स्थेति ॥ जनं बिभ्रतीति जनभृतः ॥
"घृतं गृह्णाति--अग्नेस्तेजस्यास्स्थेति ॥ अग्नेस्तेजसा सहितास्तेजस्याः गवादिष्टव्यः । तेजसो वा निमित्तभूतास्तेजस्याः । 'गो
यचः' इति यत् । तेनसि वा भवाः; तदर्थं व्याप्टतत्वात् ॥ *अत्र सकलेवप्युपलब्धेषु कोशेषु ग्रन्थपातदर्शनात माधवीयानुसारात [ ] एतदङ्ग
स्थो अन्थोत्र योजितः,
For Private And Personal Use Only