________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
394
तैत्तिरीयसंहिता.
का. २. प्र. २.
कर्वन्तस्वेन भागधेयैन ॥ ३६ ॥ उप धावति स एवास्मा अनं प्र यच्छत्यनाद एव भवतीन्द्राय धर्मवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्रीयेन्द्रियावत इन्द्रयार्कवते भूर्तिकामो यदिन्द्रीय धर्मवंते निर्व
पति शिर एवास्य तेन करोति यअर्कवन्तमित्यर्क-वन्तम् । स्वेनं । भागधेयेनेति भाग-धेयैन ॥ ३६ ॥ उपेति । धावति । सः । एव । अस्मै । अन्नम् । प्रेति । यच्छति । अन्नाद इत्यत्र-अदः । एव । भवति । इन्द्राय । धर्मवंत इति धर्म-वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । इन्द्राय । इन्द्रियावत इतीन्द्रिय-वते । इन्द्राय । अर्कत इत्यर्क-वते । भूतिकाम इति भूति-कामः । यत्। इन्द्राय । धर्मवंत इति धर्म-वते । निर्वपतीति निः-वपति । शिरः । एव । अस्य । तेन । करोति । यत् । इन्द्राय । इन्द्रियावत इतीन्द्रिय-वते।
''त्रिहविष्का भूतिकामेष्टिः । शिर इति । शिरस्स्थानीयत्वात् धर्म
For Private And Personal Use Only