________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
210
तैत्तिरीयसंहिता.
का. १. प्र. ८.
A
चरुं क्षैत्रपत्यं चरुमादित्यं चरुमुत्तरो रथवाहनवाहो दक्षिणा ॥ ३६॥
स्वाहीं त्वा स्वादुना तीव्रां तीनेणापत्यम् । चरुम् । आदित्यम् । चरुम् । उत्तर इत्युत् -तरः । रथवाहनवाह इति रथवाहन-वाहः । दक्षिणा ॥ ३६॥
आग्नेयः सौम्यं बार्हस्पत्यं चतु
स्त्रिशत् ॥ २० ॥ 'स्वाद्वीम् । त्वा । स्वादुनो । तीवाम् । तीवे
अथ राजसूयशेषः केशवपनीयोतिरात्रः, व्युष्टिढिरात्रः, अग्निष्टोमातिरात्रः, क्षत्राणां धृतिस्त्रिष्टोमोनिष्टोमश्चेति । सर्वोनुब्राह्मणेनावगन्तव्यः ॥ राजसूयस्समाप्तः ॥
इत्यष्टमे विशोनुवाकः.
-
'अथ राजसूयेनेष्ट्वा सौत्रामण्या यजेत, तामधिकृत्योच्यते । वैश्वदेवं काण्डम् । आसरेणावेक्षन्* सोमं सम्पादयति-स्वाहीमिति । इयं गायत्री, एकादशकः पादः, अभितस्सप्तकः ॥ सुराभिप्रायेणाह-स्वाही स्वादुरसां स्वादुना स्वादुरसेनानेन तीव्रा
*क. घ–णावोक्षन.
For Private And Personal Use Only