________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २१.]
भभास्करभाष्योपैता.
211
मृाममृतेन सृजामि स५ सोमैन सोमौस्य॒श्विभ्यो पच्यस्व सरस्वत्यै पयस्वेन्द्राय सुत्राणे पच्यस्व
पुनातु ते परिस्रुतः सोमः सूर्य। अमृताम् । अमृतेन । सृजामि । समिति । सोमैन । सोमः । असि । अश्विभ्यामित्यश्चिभ्याम् । पयस्व । सरस्वत्यै । पयस्व । इन्द्रा
मुत्कृष्टां त्वां तीव्रणोत्कृष्टेनानेन । यद्वा-उत्कृष्टरसत्वं तीव्रत्वम् । तीव स्थौल्ये, औणादिको रप्रत्ययः । अमृतां अमृतत्वहेतुं त्वां अमृतेनामृतत्वहेतुनानेन सोमेन सोमसदृशेन प्रशस्तेन संसृजामि । पादादित्वान्न निहन्यते । सोममेवैनां करोति '* इत्यादिब्राह्मणम् । यद्वा-सम्यक् सृजामि सोमेन समायुत्य पादयामि । ओदनं करोमि ॥
'तामुपरिस्थितामभिमृशति-सोमोसीति ॥ सोमवत्प्रशस्तोसि । अश्विभ्यामश्व्यर्थं पच्यस्व सुरारूपेण । कर्मवद्भावात् यगात्मनेपदे, स्वयमेव पच्यस्वेति । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे । सुष्ठु त्रायते शत्रुभ्य इति सुत्रामा । ' आतो मनिन् ' इति मनिन् । 'एताभ्यो ह्येषा देवताभ्यः पच्यते '* इत्यादि ब्राह्मणम् । यहा-सोमोसि सोमसमो वा भव । पावनो भव । सुनोते क्रन् सुरा तत एव मन्प्रत्यये सोमः ॥
*त्रां. १.८०५,
ति-उत्पादयामि.
For Private And Personal Use Only