________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
212
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
स्य दुहिता । वारेण शश्व॑ता तो।
वायुः पूतः पवित्रैण प्रत्यङ्ख्सोमो य। सुत्राम्ण इति सु-त्राम्णे। पयस्व । पुनातु । ते । परिस्रुतमिति परि-स्रुतम् । सोम॑म् । सूर्यस्य । दुहिता । वारैण । शश्वता । तनो । वायुः। ___ "सुरां पुनाति वालेन-पुनात्विति गायत्र्या ॥ हे इन्द्र तव ते तुभ्यं वा परित्रुतं परिस्रवणजन्मा सुरा परित्रुक् [त्] तस्मिन्यदा प्रत्रवति सा परित्रुक् [त्] भवति, तां पुनातु सोमं सोमीभूतां सोमवत्प्रशस्तभावमापन्नां सूर्यस्य दुहिता सूर्यो वरुण उच्यते, तस्य सुता वारुणी प्रसिद्धा सुरा । यद्वा--सूर्येण दोहनीया दुहिता करसंतापविशेषजन्मा सुराविशेषः । यद्वा-श्रद्धा सूर्यस्य दुहिता । उक्तं च शतपथे । सा पुनातु वारेण वालेन । कपिलादित्वाल्लत्वविकल्पः । शश्वता नित्येन तना विस्तीर्णेन । तृतीयायाः ‘सुपां सुलुक् ' इत्याकारः । यद्वा-शश्वता वारेण । कालेन पुनातु नित्यं पुनात्विति यावत् । तना सूर्यस्य दुहिता । पचाद्यचि एषोदरादिष्टव्यः । यहा-तनेति निपातः नित्ये वर्त ते शश्वता अविनाशेन वालेन नित्यं पुनात्विति । निपातनादाद्युदात्तत्वम् । यद्वा-शश्वतातना सदातनेनेत्यर्थः । शश्वतेत्याकारान्तो निपातितः । तेनाव्ययलक्षणः ट्युत्प्रत्ययः ‘प्युट्युलौ तुच' इति । प्रकृतिप्रत्यययोश्च पृथक्पदत्वं दृश्यते, यथा--' मा च ते ख्या स्म तीरिषत् '* इति ॥ ___ 'सोमातिपवितस्य सोमवामिनो वा पुनाति-वायुरिति गाय
*आ. १.२७.
For Private And Personal Use Only