________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
तैत्तिरीयसंहिता.
का. १. प्र. ८
rnwww
णाऽनीषोमीयमेकादशकपालं निपतीन्द्रासोमीयमेकादशकपाल ५ सौम्यं चलं बभ्रदक्षिणा सोमापोष्णं चलं निव॑पत्यैन्द्रापौष्णं चरुं पोष्णं
चरुङ् श्यामो दक्षिणा वैश्वानरं द्वा'अग्नीषोमीयमित्यग्नी-सोमीयम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपति । इन्द्रासोमीयमितीन्द्रा-सोमीयम् । एकादशकपालमित्येकादश-कपालम्। सौम्यम्। चुरुम् । बभ्रुः । दक्षिणा। सोमापौष्णमिति सोमा-पौष्णम् । चरम् । निरिति । वपति । ऐन्द्रापौष्णमित्यैन्द्रा-पोष्णम्। चरुम्। पौष्णम् । चरुम् ।श्यामः।दक्षिणा। वैश्वा__ अथ द्वितीयम्-अग्नीषोमीयमित्यादि ॥ ' ईदग्नेस्सोमवरुणयोः' इतीकारः, 'अग्नेस्तुत्लोमसोमाः' इति पत्वम्, ' द्यावाष्टथिवीशुनासीर ' इति छः । इन्द्रासोमीयम् । छान्दसश्छः, पूर्ववदानङ् । सौम्यश्चरुस्तृतीयः । ' सोमायण' । 'अग्निः प्रजाना प्रजनयिता '* इत्यादि ब्राह्मणम् । बभ्रुः श्यामकपिलो गौदक्षिणा ॥
*अथ तृतीयम्---सोमापौष्णमित्यादि ॥ पूर्ववदानङ्, उभयपदवृद्धिश्च । पौष्णश्चरुस्तृतीयः । अत्र श्यामो गौर्दक्षिणा ॥ अथ तदानीमेव कर्तव्यं यागं विदधाति–वैश्वानरं द्वादश
*बा. १-७-२,
For Private And Personal Use Only