________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*370
तैत्तिरीयसंहिता.
[का. २. प्र. २.
जनयत्येष वाव सोऽग्निरित्यया॑हुर्योति॒स्त्वा अस्य परांपतितमिति यद
गये ज्योतिष्मते निर्वपति यदेवावाव । सः । अग्निः । इति । आहुः । ज्योतिः । तु । वै । अस्य । परापतितमिति परां-पतितम् । इति । यत् । अग्नये । ज्योतिष्मते । निर्वपतीति निः-वपति । यत् । एव । अस्य । ज्योतिः। परी
ग्रहणम् । छन्दोभिर्गायत्र्यादिभिः स्वाद्योनेः कारणादवक्षाणात्मकात् प्रजनयत्यग्निं, अग्निहि छन्दांसि श्रुत्वा जायते यथा'गायत्रं छन्दोनु प्र जायस्व '* इत्यादि । नन्वेवमपि मन्थनजन्मा अन्य एवायमग्निः, तत्राह-एष खलु मन्थनजन्मा स चाग्निः, योनिगतस्यैकत्वात् । ज्योतिस्त्वस्याग्नेः परापतितं उत्सन्नं, तावता अग्निरेवोत्सन्न इति लौकिका मन्यन्ते, तस्मात्स एवायमग्निरिति यथोक्तदोषाप्रसङ्ग इत्याहुः पुराविदः । एवमुत्पादितेनौ अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्व पेदिति । यदग्नये इत्यादि । गतम् । मन्त्रार्थस्तु-प्रथममप्ययमग्निः इत एव जातः स्वादात्मीयाद्योनेः कारणादधिजज्ञे । जातवेदाः जातानां वेदिता, जातधनो वा। सोयमिदानी स्वाद्योनेर्गायत्र्यादिभिः जातो देवेभ्यो हव्यं वहतु प्रजानन् प्रकर्षेण वहनोपायज्ञः ।।
-
-
-
*सं. १-३-७४
For Private And Personal Use Only