________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपैता.
365
रोभ्युत् ॥ २१ ॥ हियेतेति तान्येवावृक्षाणानि सनिधाय मन्थेदितः प्रथमं जज्ञे अग्निस्स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजान
निति छन्दोभिरेवैन स्वाद्योनेः प्र उदिति ॥ २१ ॥ ह्रियेत । इति । तानि । एव । अवक्षाणानीत्यव-क्षाणानि । सन्निधायेति सं-निधाय । मन्थेत् । इतः। प्रथमम् । जले । अग्निः। स्वात् । योनैः । अधीति । जातवैदा इति जातवेदाः । सः । गायत्रिया । त्रिष्टुभी । जगत्या। देवेभ्यः । हव्यम् । वहतु । प्रजानन्निति प्र-जानन् । इति । छन्दोभिरितिछन्दः-भिः । एव । एनम् । स्वात् । योनेः । प्रेति । जनयति । एषः।
क्षये, तस्माल्ल्युट् । तानि सन्निधाय मन्थेत् । इतः प्रथमं जज्ञे इति त्रिष्टुप् । पङ्किप्रकारोयमिति केचित् । एवं हि स एवाग्निरवस्थितो भवति । तदेवाह-छन्दोभिरिति । सम्यतिधानं सन्निधानं, मथनानुगुणं निवाय तेष्वेव मथनेनाग्निमुत्पादयेदिति । तादृशावक्षाणाभावे तद्भस्म नापि संस्टश्य मन्थेदिति प्रदर्शनार्थ मेवकार
For Private And Personal Use Only