________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.)
महमास्करभाष्योपेता.
371
स्य ज्योतिः परापतितं तदेवाव रुन्धे ॥ २२ ॥ वैश्वानरं द्वादशकपाल निर्वं पेद्वारुणं
चरुं दधिकावणे चरुमभिशस्यमापतितमिति परी-पतितम् । तत् । एव । अवेति। रुन्धे ॥ २२॥ करोत्यनादो दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन दधाति करोति वाजं यजमानमुदेवास्य षट् ॥ ४ ॥
। 'वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । वारुणम् । चरुम् । दुधिकावण्ण इति दधि-कावणे । चुरुम् । अभि
इति. द्वितीये द्वितीये चतुर्थोनुवाकः.
-
-
-
-
1 वैश्वानरं द्वादशकपालमिति ॥ अभिशस्यमानः पातकारोपेण दूष्यमाणः स्वदयति निर्दोषीकरोतीति । प्वद आस्वादने, चुरादिरदन्तः । अपेति । पापं वर्णं रूपं आरोप्यमाणं अपहते । दधिक्राव्णा पुनातीति । दधीनि धारकाणि पृथिव्यादीनि ।
For Private And Personal Use Only