SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 326 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. वरु॑ण॒स्सः शि॑शातु॒ । सं नो॑ दे॒वो वसु॑भिर॒ग्निस्तम् ॥ ६१ ॥ सोम॑स्त॒भीं रुद्रियाभिः । समिन्द्रो म॒रुद्भय॒ज्ञियै॒स्समा॑दि॒त्यैनो॒ वरु॑णो अजिज्ञिपत् । यथा॑दि॒त्या वसु॑भिस्सम्ब [का. २. प्र. १. 1 I I वरु॑णः । समिति॑ । श॒श॒ातु । "समति॑ । न॒ः । दे॒वः । वसु॑भि॒रिति॒ वसु॑भिः॒ । अ॒ग्निः । समिति॑ ॥ ६१ ॥ सोम॑ः । त॒नूभि॑ः । रु॒द्रया॑भिः । समिति॑ । इन्द्र॑ः । म॒रुद्भि॑रिति॑ म॒रुत्- भिः॒ः । य॒ज्ञियैः । समिति॑ । आ॒दि॒त्यैः । न॒ः । वरु॑णः । अ॒जि॒ज्ञत् । "यथा॑ । आ॒दि॒त्याः । वसु॑भि॒रिति॒ वसु॑भिः॒ः । 1 I 10. . " अथ याज्या - सं न इति त्रिष्टुप् पङ्क्तिप्रकारो वा ॥ नोरमानग्निर्देवः वसुभिस्सह समजिज्ञिपत् सम्यक् ज्ञापयतु सम्यगभ्युपगच्छतु । ज्ञापयतेः छान्दसो लुङ् छान्दसो वर्णविकारः । सोमोपि रुद्रियाभिः रुद्रार्हाभिस्तनूभिश्शरीरैः एकादशधा स्थिताभिरस्मान्समजिज्ञिपत् । इन्द्रश्च यज्ञियैर्यज्ञार्मरुद्भिस्सहास्मान्समजिज्ञिपत् । वरु - णश्चादित्यैस्सहास्मान् समजिज्ञिपत् ॥ For Private And Personal Use Only "अथ याज्याविकल्पः– यथेति त्रिष्टुप् ॥ यथा वसुभिस्सहादित्यास्सम्बभूवुः एकीबभूवुः, यथा वा मरुद्भिस्सह रुद्रा अभिसमजानत आभिमुख्येन सङ्गताः । एवा एवम् | 'सुपां सुलु'
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy