________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता.
[का. १. प्र. ७.
यक्षरेण प्राणापानावुदैजयतां विष्णुस्त्रयक्षरेण त्रीन्लोकानुदंजय
त्सोमश्चतुरक्षरेण चतुष्पदः पशूउदिति । अजयत् । अश्विनौ । यक्षरेणेति द्विअक्षरेण । प्राणापानाविति प्राण-अपानौ । उदिति । अजयताम् । विष्णुः । प्रत्यक्षरेणेति त्रि-अक्षरेण । त्रीन् । लोकान् । उदिति । अजयत् । 'सोमः । चतुरक्षरेणेति चतुः-अक्षरेण । चतुष्पद इति चतुः-पदः । पशून् । उदिति । अजयत् । दहमप्येकाक्षरेण वाचमुज्जीयासमिति । सर्वत्रैवमुक्तादीन्यष्टयन्तानि द्रष्टव्यानि, सप्तदश छन्दांसि स्तूयन्ते । केचिदाहुः-'आश्रावयेति चतुरक्षरमस्तु औषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामह इति पञ्चाक्षरं यक्षरो वषट्रार एष वै सप्तदशः प्रजापतिः'* इत्यस्यैकाक्षरादारभ्योच्यन्ते, इति । तेषां बहुव्रीहिस्वरो नोपपद्यते । ‘ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानामनिर्भागाय । इत्यादि ब्राह्मणम् ॥
2-"अश्विनावित्यादयो निगदसिद्धाः । चतुष्पदः चत्वारः पादा येषाम् । 'सासुपूर्वस्य' इति पादस्य लोपे 'पादः पत्' इति पद्भावः । पङ्किः पञ्चपदा । सप्तपदा । 'टाबृचि'
*सं. १-६-११.
ब्रिा. १-३-२.
For Private And Personal Use Only