________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. ७.
स एष ईजानौपशुर्भावुको यजमानेन खलु वै तत्कार्यमित्याहुयी देवत्रा दत्तं कुर्वीतात्मन्पशूत्रमयेतेति ब्रन पिन्वस्वेत्यौह यज्ञो वै ब्रुनो यज्ञमेव तन्महय॒त्यो देवत्रैव दत्तं कुरुत आत्मन्पशूव्रमयते दर्द
तो मे मा क्षायीत्याहाक्षितिमेवोअस्य । पशवः । अनु । समिति । कामन्ति । सः। एषः। ईजानः । अपशुः । भावुकः । यजमानेन । खलु। वै। तत् । कार्यम् । इति । आहुः। यथा । देवोति देव-त्रा। दत्तम् । कुर्वीत । आत्मन्न् । पशून् । रमयैत । इति । ब्रङ । पिन्वस्व । इति । आह । यज्ञः। वै । ब्रनः । यज्ञम् । एव । तत् । महयति । अथो इति । देवत्रेति देव-त्रा । एव । दत्तम् । कुरुते । आत्मन्न् । पशून् । रमयते । ददतः । मे । मा । क्षायि । इति । आह । अक्षितिम् । एव । उपेति । एति । कुर्वतः । मे। मा। शुर्भावुकः भविता । 'लषपतपद' इत्युकञ् । तस्माद्यनमानेन तादृशं किञ्चित्कर्तव्यं, येन देवत्रा देवेषु ऋत्विक्षु दत्तं पुरोडाशमेव कुर्वीत कर्तुं समर्थस्स्यात्, आत्मन्येव पशूत्रमयते । 'देवम
For Private And Personal Use Only