SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता. निन्द्रियं वीर्य धत्तस्सहेन्द्रियेण वीर्येणोप प्रयोति जयति त५ सङ्ग्रामं वि वा एष इन्द्रियेण वीर्येणय॑ते यस्सङ्गामं जय॑त्यैन्द्राममेकादशकपालं निर्वपेत्सङ्गामं जित्वेन्द्राग्नी एव स्वेने भागधेयेनोपं धावति तावेवास्मिनिन्द्रियं वीर्यम् ॥३॥ धत्तो नेन्द्रि सह। इन्द्रियेण । वीर्येण।उप।प्रेति।यात । जयति। तम् । सङ्गाममिति सं-ग्रामम् । वीति ।वै। एषः। इन्द्रियेणं । वीर्येण । ऋध्यते । यः । सङ्ग्राममिति सं-ग्रामम् । जयति । ऐन्द्राग्नमित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । साममिति सं-ग्रामम् । जित्वा । इन्द्रामी इन्द्रि-अग्नी । ए॒व । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मिन् । इन्द्रियम् । वीर्यम् ॥ ३ ॥ धत्तः । न । _ 'वि वा एष इत्यादि ॥ सङ्गामं जितवतः सङ्गामश्रान्त्या इन्द्रियवीर्यहानिर्भवतीति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy