________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
842
तैत्तिरीयसंहिता.
का. २. प्र. २.
येणं वीर्येण व्यृध्यतेऽप वा एतस्मादिन्द्रियं वीर्य कामति य एति जनतामैन्द्राग्नमेकादशकपालं निर्वपेजनामेष्यन्निन्द्राग्नी एव स्वेन भागधेयेनोपं धावति तावेवास्मिन्निन्द्रियं वीर्यं धत्तस्सहेन्द्रियेण वीर्येण जनतामेति पौष्णं चरुमनु निर्वपेत्पूषा
वा ईन्द्रियस्य वीर्यस्यानुप्रदाता पूषइन्द्रियेणं । वीर्येण । वीति । ऋध्यते । अपेति । वै। एतस्मात् । इन्द्रियम् । वीर्यम् । कामति । यः । एति । जनताम् । ऐन्द्रानमित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । जनताम् । एष्यन् । इन्द्राग्नी इन्द्रअग्नी । एव । स्वेन । भागधेयेनोत भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मिन्न् । इन्द्रियम् । वीर्यम् । धत्तः । सह । इन्द्रियण । वीर्येण । जनताम् । एति । पौष्णम् । चरुम् । अनु। निरि
अप वा इत्यादि ॥ जनतामेप्यतो वादार्थ सङ्गामार्थ वा ।
For Private And Personal Use Only