________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
340
तैत्तिरीयसंहिता.
[का. २. प्र. २.
स्य वृते वि पाप्मनाभ्रातृव्येण जयतेऽप वा एतस्मादिन्द्रियं वीर्य कामति यस्सङ्गाममुपज़्यात्यैन्द्राममेकादशकपालं निः ॥ २॥ वपेत्सङ्गाममुपप्रयास्यन्निन्द्राग्नी एव स्वेन
भागधेयेनोपं धावति तावेवास्मिइन्द्रियम् । वीर्यम् । भ्रात॒व्यस्य । वृते । वीति । पाप्मा । भ्रातृव्येण । जयते । अपेति । वै । एतस्मात् । इन्द्रियम् । वीर्यम् । कामति । यः । सङ्गाममिति सं-ग्रामम् । उपप्रयातीत्युप-प्रयाति । ऐन्द्राग्नमित्यैन्द्र-अनम् । एकादशकपालमित्येकादश-कपालम् । निरिति ॥ २ ॥ वपेत् । सङ्गाममिति सं-ग्रामम् । उपप्रयास्यन्नित्युपप्रयास्यन्न् । इन्द्राग्नी इतीन्द्र-अग्नी । एव । स्वेन । भागधेयेनोत भाग-धेयैन । उपेति । धावति । तौ। ए॒व । अस्मिन्न् । इन्द्रियम् । वीर्यम् । धत्तः।
भ्रातृव्येण विनयते व्यावृत्तो भूत्वा जयं प्राप्नोतीति । 'विपराभ्यां जेः' इत्यात्मनेपदम् ॥
अप वा इत्यादि ॥ सङ्गामजयार्थ सङ्गाममुपप्रयास्थतः ॥
For Private And Personal Use Only