SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 तैत्तिरीयसंहिता. का. २. प्र. 1. न्लोकान् विशं प्र दापयति प्रास्मा इमे लोकास्स्नुवन्ति भुञ्जत्यैनं विडुप तिष्ठते ॥ २८॥ इन्द्रो वलस्य बिलमपौर्णोत्स य लोकान् । विशम् । प्रेति । दापयति । प्रेति । अस्मै । इमे । लोकाः । स्नुवन्ति । भुञ्जती । एनम् । विट् । उपेति । तिष्ठते ॥२८॥ मध्यन्दिने कद्वै यमस्य स्पर्धमानो वैष्णावरुणीं तमिन्द्रौस्य स्वन भागधेयेनोप॑सृतो वायव्य द्विचत्वारिशच ॥ ४॥ 'इन्द्रः । वलस्य । बिलम् । अपेति । औत् । [सस्नेहं] वसूनि दुहन्ति, विट्च एनमुपतिष्ठते सङ्गच्छते इति । सङ्गतिकरण आत्मनेपदम्, कीदृशा भूत्वा-भुञ्जति सर्वदा एनं परिपालयन्ति । 'भुनोऽनवने' इत्यात्मनेपदाभावात् 'शतुरनुमः' इति नद्या उदात्तत्वम् ॥ द्वितीये प्रथम चतुर्थः. - 'इन्द्रो वलस्येत्यादि ॥ अपौर्णोत् अपावृतद्वारमकरोत् । स इति । 'सुपां सुलुक्' इति सप्तम्यास्स्वादेशः । तत्र बिले For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy