________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भट्टभास्करभाष्योपे.
275
राष्ट्र यो ज्योगपरुहस्तमृदयै वायव्यम् ॥ २७ ॥ वत्समा लभेत वायुर्वा अनोवत्स इमे वा एतस्मै लोका अपंशुष्का विडपशुष्कार्येष ज्योगपरुद्धो वायुमेव स्वेनं भागधे
येनोपं धावति स एवास्मा इमासमृद्ध्या इति सं-ऋद्धयै । 'वायव्य॑म् ॥ २७ ॥ वत्सम् । एति । लभेत । वायुः । वै । अनयोः । वत्सः । इमे । वै । एतस्मै । लोकाः । अशुष्का इत्यप-शुष्काः । विट् । अपशुष्कत्यप-शुष्का । अर्थ । एषः । ज्योक् । अपरुद्ध इत्यप-रुद्धः । वायुम् । एव । स्वेन ।भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । इमान् ।
अथ वायव्यो वत्सोऽपरुद्धस्यैव विधीयते--तस्या एव धेनोावाप्रथिव्योः हि वत्सो वायुः । इमे च शुप्रभृतयो लोकाः एतस्मै पुरुषायापशुष्काः अपरक्ता अस्मिन् भवन्ति । विश्व प्रना चापशुष्का भवति । अथेष ज्योगपरुद्धो भवति । प्रदापयतीति । अपरं* हित्वा यथास्मै वसूनि ददाति विश्व तथा करोति वायुः, ततश्चास्मै इमे लोकाः प्रस्नुवन्ति वसस्नेहः।
*क. ग.-अपरां. .
कि, ग.-वसुस्नेहः.
For Private And Personal Use Only