________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
253
पन्नदती भवति तस्मान्मनुष्यास्सर्वां वाचे वदन्त्याग्नेयं कृष्णीवमा लभेत सौम्यं बधं ज्योगामयाव्यग्निं वा एतस्य शरीरं गच्छति सोम रसो यस्य ज्योगामय॑त्य॒ग्नेरेवास्य
शरीरं निष्क्रीणाति सोमाद्रसमुत अपनढतीत्यपन-दती । भवति । तस्मात् । मनुप्याः । सर्वांम् । वाचम् । वदन्ति । 'आग्नेयम् । कृष्णग्रीवमिति कृष्ण-ग्रीवम् । एति । लभेत । सौम्यम् । बभ्रुम् ।ज्योगामयावीति ज्योक्-आमयावी । अग्निम् । वै । एतस्य । शरीरम् । गच्छति । सोम॑म् । रसः। यस्य॑ । ज्योक् । आमयति । अग्नेः । एव । अस्य । शरीरम् । निष्क्रीणातीति निः-क्रीणाति । सोमा॑त् । रसम् । उत । यदि ।
'छन्दसि च ' इति दद्भावः । तस्मादिति । तस्माद्दन्तविपत्तौ सर्वेषां वाचोप्रवृत्तेः, दन्तानां वाक्प्रवृत्तिहेतुत्वाच्च ॥ ___ 'आग्नेयमित्यादि ॥ बभ्रुः कपिलश्यामः । ज्योगामयावी दीर्घरोगः । यस्येति । 'रुनार्थानाम् ' इति षष्ठी । अग्नेरेवेत्यादि । अग्निना गृहीतमस्य शरीरं अग्नेनिष्क्रीणाति । सोम
For Private And Personal Use Only