________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपैता.
379
विनिवाग्निस्तस्मा आतिथ्यं करोत्यो यथा जनै यतेऽवसं करोति ताहक् ॥ २७ ॥ एव तबादशकपालो वैश्वानरो भवति द्वादश मासास्संवत्सरस्संवत्सरः खलु वा
अनेर्योनिस्स्वामेवैनं योनि गमययावान् । एव। अग्निः। तस्मै । आतिथ्यम् । करोति । अथो इति। या। जनम् । यते । अवसम् । करोति। ताहक् ॥ २७ ॥ एव । तत् । द्वादशकपाल इति हादश-कपालः । वैश्वानरः । भवति । द्वादश । मासाः। संवत्सर इति सं-वत्सरः। संवत्सर इति सं-वत्सरः । खलु । वै । अग्नेः । योनिः। स्वाम् । एव । एनम् । योनिम् । गमयति । आय॑म् ।
यवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । अस्यान्नं नालन् नादन् । 'लुङनोर्घस्टु', 'मन्त्रे घसहर' इति च्लेलुक् , भाषानिवृत्त्यर्थत्वान्मन्त्रग्रहणस्य ; 'घसिभसोर्हलि च ' इत्युपधालोपः, 'शासिवसिघसीनां च' इति षत्वम् । अग्निमुद्रासयिष्यन्नित्यादि । उवासनारम्भे अष्टाकपालनिर्वपणेन अष्टत्वान्वयाद्वायत्रत्वाच्च अनिर्यावान् कश्चिदग्निर्नाम, तस्य सर्वस्य यत्र क्वापि गतस्यातिथ्यं करोति । तस्मादुद्दासनेनारुक्षेप इति । अथो अपि च यथाजनं जनप
For Private And Personal Use Only