________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
380
तैत्तिरीयसंहिता.
[का. २. प्र. २.
6
त्याद्य॑म॒स्यान्नं भवति वैश्वानरं द्वादेशकपालं निर्व॑ पेन्मारु॒तः स॒प्तर्कपाल॒ ग्राम॑काम आव॒नीये वैश्वानरमधि॑ श्रयति॒ गार्हपत्ये मारुतं पोपव॑स्य॒सस्य॒ विभृ॑त्यै॒ द्वादशकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श मासस्तंअ॒स्य॒ । अन्न॑म् । भ॒व॒ति॒ । वैश्वान॒रम् । द्वादशकपाल॒मति॒ द्वाद॑श - पालम् । निरिति । वपेत् । म॒रु॒तम् । स॒प्तक॑पाल॒मिति स॒प्त - कपालम् । ग्राम॑काम॒ इति॒ ग्राम॑ - काम॒ः । आ॒ह॒व॒नय॒ इत्या॑हव॒नीर्ये । वैश्वान॒रम् । अधीति॑ । आ॒य॒ति॒ । गार्ह॑पत्य॒ इति॒ गार्ह॑ प॒त्ये । मारु॒तम् । पा॒पव॑स्य॒ - सस्येति॑ पाप – व॒स्य॒सस्य॑ । विधृ॑त्या॒ इति॒ वि - धृत्यै॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - कपाल॒ः । वैश्वान॒रः । भ॒व॒ति॒ । द्वाद॑श । मासा॑ः । सं॒व॒त्स॒र इति॑
I
/
1
Acharya Shri Kailassagarsuri Gyanmandir
दादिकं जनमेव वाभीष्टं यते गच्छते । अवसं पाथेयादि करोति । तादृशमेतदुद्वासनारम्भे अष्टाकपालनिर्वपणम् । अथ द्वादशकपालनिर्वपणेन द्वादशत्वान्वयात् द्वादशमासात्मक संवत्सरयोनेः स्वायामेव योनौ प्रतिष्ठापनं कृतं भवति । ततश्च न कश्चिदुद्वासने दोष इति ॥ " आहवनीय इति ॥ उपसादनं च वैश्वानरस्यापरेणाहवनीयं
For Private And Personal Use Only