________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
378
तैत्तिरीयसंहिता.
का. २. प्र. २,
देवता एवान्वारभ्य सुवर्ग लोकमैति वीरहा वा एष देवानां योऽग्निमुहासय ते न वा एतस्य ब्राह्मणाऋतायवः पुरान्नमक्षनाग्नेयमष्टाकपालं निर्व पेद्वैश्वानरं द्वादशकपालमग्निमुंडासयिष्यन् यदृष्टाकपालो
भव॑त्य॒ष्टाक्षरा गायत्री गायत्रोग्निभ्य । सुवर्गमित सुवः-गम् । लोकम् । एति । 'वीरहति वीर-हा । वै । एषः । देवानाम् । यः। अग्निम् । उदासयत इत्युत-वासयते । न । वै। एतस्य । ब्राह्मणाः । ऋतायव इत्यृत-यवः । पुरा । अत्रम् । अक्षन् । आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । अग्निम् । उद्वासयिष्यन्नित्युत्-वासयिष्यन्न् । यत् । अष्टाकपाल इत्यष्टा-कपालः । भवति । अष्टाक्षरेत्यष्टा-अक्षरा । गायत्री । गायत्रः । अग्निः ।
'वीरहेत्यादि । 'उद्दास्य पुनरा दधीत '* इत्यत्रेदमुच्यते । ऋता
*सं.-१-५-१.
For Private And Personal Use Only