SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १६.] www. kobatirth.org भभास्करभाष्योपेता. *T. 9-19-90. Acharya Shri Kailassagarsuri Gyanmandir काँ ४ सुम॑न॒ऌाँ ४ सत्य॑रा॒जा३न् । अ॒पां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये॑ गृ॒हप॑तये॒ स्वाहा॑ ॥३२॥ इति॒ सु - श्लो॒काँ ४ । सुम॑ङ्गुलाँ ४ इति॒ सु - म॒ङ्ग४ । सत्य॑रा॒जा३निति॒ सत्य॑ रा॒जा३न् । "अपाम् । नप्त्रे॑ । स्वाहा॑ । "ऊ॒र्जः । नप्ते॑ । स्वाहा॑ । "अ॒ग्नये॑ । गृ॒हप॑तय॒ इति॑ गृ॒ह प॒त॒ये॒ । स्वाहा॑॥३२॥ 1 21 - स॒त्यजा॑श्वत्वारि॒ शञ्च॑ ॥ १६ ॥ मङ्गलम् । सत्यराज्ञस्सत्यो रजा येन । राज्ञस्सत्यत्वहेतुः । 'आशिषमेवैतामाशास्ते '* इत्यादिब्राह्मणम् । पूर्ववह्नौ उदात्तौ । 'अणोप्रगृह्यस्यानुनासिकः' इति प्रथमद्वितीययोरन्त्य (रूप) स्यानु 197 नासिकः ॥ 19. "अथावभृथेन प्रचर्या पामन्ते जुहोति -- अपां नप्त्र इति ॥ अपां चतुर्थायानये स्वाहा | अद्वय ओषधयः, ओषधीभ्योन्नं, अन्नादनिरिति । ' ऊडिदम्' इति षष्ठयुदात्ता ॥ 2 विषुवति दर्भस्तम्बे जुहोति — ऊर्जो नप्त्र इति ॥ उन्नं तस्य नप्त्रे चतुर्थाय स्वाहा । ' अन्नाद्बलं ' बलान्मथनवेगः, ततोग्निरिति । ' सांवकचः' इत्यूर्जष्पष्ठयुदात्ता ॥ " पुनरेत्य गार्हपत्ये जुहोति - अग्नये गृहपतये स्वाहेति । गतम् ॥ अष्टमे षोडशोनुवाकः. + स. १८०१५७. For Private And Personal Use Only -
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy