________________
Shri Mahavir Jain Aradhana Kendra
264
www. kobatirth.org
"तत्तिरीयसंहिता.
[का. २. प्र. १.
1
शृङ्गमा ल॑भेत॒ यमल रा॒ज्याय सन्तरं॑ रा॒ज्य॑ नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्जि - ण॒ स्वेन॑ भाग॒धेये॒नोप॑ धाव॑ति॒ सए॒वास्मै॒ वज्रं प्र य॑च्छाति॒ स ए॑नं॒ वज्रो भू॒त्या॑ इन्ध॒ उप॑न राज्यं नंमति ल॒लाम॑ः प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य॒ रू॒पश् समृ॑द्ध्यै ॥ २० ॥ एति॑ । लभेत् । यम् । अल॑म् । रा॒ज्याय॑ । सन्त॑म् । रा॒ज्यम् । न । उ॒प॒नमे॒दित्युप - नमे॑त् । इन्द्र॑म् । ए॒व । वृ॒जन॑म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒दति । सः । एव । अ॒स्मै । वज्र॑म् । प्रेति॑ य॒च्छ॒ति॒ । सः । ए॒न॒म् । वज्ज॑ः । भूत्यै 1 । इ॒न्धे॒ । उपेति॑ । ए॒न॒म् । राज्यम् । नम॒त । ल॒लाम॑ । प्रा॒शृङ्गः । भ॒व॒ति॒ । ए॒तत् । वै स्य । रू॒पम् । समृ॑द्ध्या इति॒ि सं - ऋद्ध्यै ॥ स॒ङ्ग्रामे तेनाल॑मभिमाति॒घ्ने ल॒लाम॑ माशृङ्गमैनं पञ्चदश च ॥ ३"
I
1
1
। वज्ज॑
२० ॥
इति द्वितीये प्रथमे तृतीयोनुवाक
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only