SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४. भट्टभास्करभाष्योपेता. 265 असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एतां दशर्षभामालभन्त तयैवास्मिर्चमदधुर्यो ब्रह्मवर्चसकोमस्स्यात्तस्मा एतां दर्शामा लभेताम मेवादित्यडू स्वेनं भागधेयेनोपं धावति स असौ । आदित्यः । न । वीति । अरोचत । तस्मै । देवाः। प्रायश्चित्तिम् । ऐच्छन्न् । तस्मै । एताम् । दशर्षभामिति दर्श-ऋषभाम् । एति । अलभन्त । तम् । एव । अस्मिन्न् । रुचम् । अधुः। यः । ब्रह्मवर्चसकाम इति ब्रह्मवर्चस-कामः । स्यात् । तस्मै । एताम् । दर्षामिति दर्श-ऋषभाम् । एति । लभेत । अमुम् । एव । आदित्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मिन् । ब्रह्मवर्चसमिति _ 'असावादित्य इत्यादि ॥ दशानामृषभानां समाहारो दशर्षभा । 'आकारान्तोत्तरपदो द्विगुस्त्रियामिष्यते' इति त्रिफलादिवदनादित्वात् 'द्विगोः' इति ङीबभावः । 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । अनिगन्तेपि व्यत्ययेन प्रवर्तते । बहुव्रीहिर्वा ; समष्टिर्वाच्या । दशर्षभेति कर्मनाम, जातिरिति केचित् ॥ 2K For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy