________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
266
तैत्तिरीयसंहिता,
[का. २. प्र. १.
एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्यैव भवति वसन्ता प्रातस्त्रीन्ललामाना लभेत ग्रीष्मे मध्यन्दिने ॥ २१ ॥ त्रीश्रुिति पृष्ठाचुरद्यपराह्ने त्रीचितिवारान्त्रीणि वा आदित्यस्य तेजासि वसन्ता प्रातीष्मे
मध्यन्दिने अ॒रय॑पराह्ने यावन्त्येव ब्रह्म-वर्चसम् । दधाति । ब्रह्मवर्चसीत ब्रह्म-वर्चसी । एव । भवति । वसन्ता । प्रातः । त्रीन् । ललामान । एति । लभेत । ग्रीष्मे । मध्यन्दिने ॥ २१ ॥ त्रीन् । शितिपृष्ठानिति शिति-पृष्ठान् । शरद । अपराह्न इत्यपर-अह्ने । त्रीन् । शितिवारानिति शिति-वारान् । त्रीणि । वै। आदित्यस्य । तेजा सि । वसन्ता । प्रातः । ग्रीष्मे । मध्यन्दिने । शरदि । अपराह्न इत्यपर-अह्ने । यावन्ति । एव । तेजा सि । तानि । एव । अवे
"वसन्तेति ॥ पूर्ववत्सप्तम्या डादेशः । वसन्ते चतुर्दश्यां प्रक्रमः । प्रातःकाले उपाकरणं वपाहोमोभयं यथा स्यात्तथोपक्रमः । ग्रीष्मशरदोर्मध्याह्नापराह्रयोरेवोपक्रमः । सर्वत्र संवत्सरे
For Private And Personal Use Only