________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
426
'तैत्तिरीयसंहिता.
[का. २. प्र. २.
मयावी सोमं वा एतस्य रसो ग. च्छत्यग्नि शरीरं यस्य ज्योगामयति॒ि सोमा॑देवास्य रस निष्क्रीणात्यगेश्शरीरमुत यदि ॥ ५६ ॥ इतासुर्भवति जीवत्येव सोमाद्रयोर्वा एतं ग्रसित होता निष्विदति स
ईश्वर आर्तिमानॊरनड्वान होत्रा देमयावी । सोम॑म् । वै । एतस्य । रसः। गच्छति। अग्निम् । शरीरम् । यस्य॑ । ज्योक् । आमयति । सोमा॑त् । एव । अस्य । रसम् । निष्क्रीणातीति निः-क्रीणाति । अग्नेः । शरीरम् । उत । यदि ॥ ५६ ॥ इतासुरितीत-असुः । भवति । जीवति । एव । सोमारुद्रयोरिति सोमा-रुद्रयोः। वै। एतम् । ग्रसितम् । होता । निरिति । खिदति । सः । ईश्वरः । आतिम् । आतोरित्या-अर्तोः । अनान् । होत्रा । देयः । वह्निः । वै। अनडान् ।
आस्यगतं खलु होता याज्यया यजन्निखिदति निष्क्रमयति । 'ग्रसितस्कभित' इति निपात्यते । ततश्च स आतिं गन्तुमीश्वरस्स्यात् । तस्मात्तेन होत्रा अन्वाहार्यसादनानन्तरं अनडान देयः ।
For Private And Personal Use Only