SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनु. १०. ] भभास्करभाष्योपेता. नयति वि॒न्दते॑ ॥ ५५ ॥ प्र॒जा सौमारौद्रं॑ च॒रुं निर्व॑पेदभि॒चर॑न्त्स॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यमिस्स्वाहा॑ ए॒वैनं दे॒वता॑यै नि॒ष्क्रीय॑ रुद्रायापि दधाति ताजगार्तिमार्छति सोमारौद्रं च॒रुं निर्व॑ते॒ज्ज्योग Acharya Shri Kailassagarsuri Gyanmandir 1 1 जाम् । प्रेति॑ । ज॒नयति॒ । वि॒न्दते॑ ॥ ५५ ॥ प्रजामिति॑ि प्र - जाम् । सोमारौद्रमिति सोमा - रौद्रम् । च॒रुम् । निरति॑ । व॒पे॒त् । अ॒भि॒चर॒न्नित्य॑भि— चरन्॑ । स॒म्यः । वै । दे॒वत॑या । पुरु॑षः । ए॒षः । रुद्रः । यत् । अ॒ग्निः । स्वाहा॑ । ए॒व । ए॒न॒म् । दे॒वता॑यै । निष्क्रीयेत निः-कीयं । रु॒द्राय॑ । अपीति । दधाति । ताजकू । आर्तिम् । एति । ऋच्छति । 'सोमारौद्रमिति॑ सोमा - रौद्रम् । च॒रुम् । निरिति॑ । व॒पेत् । ज्योमा॑मया॒वीति॒ ज्योकू-आ 1 1 1 425 For Private And Personal Use Only 'अग्निरिति ॥ रोदनाद्रुद्रत्वमग्नेः । स्वाया इति । सौम्यं पुरुषं सोमान्निष्क्रीय रुद्रायानये अपिदधाति उपहरति, ताजक् तदानीमेवार्तिमाछति ॥ - 'ज्योगामयावी व्याख्यातः । ग्रसितमिति । सोमारुद्रयोः *सं. २-१-१.5 Br
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy