________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
424
तैत्तिरीयसंहिता.
का. २. प्र. २.
याइश्चर्मी भविष्यामीति सोमापौष्णं चरुं निर्वपेत्सौम्यो वै देवतया पुरुषः पौष्णाः पशवस्स्वयैवास्मै देवतया पशुभिस्त्वच करोति न दुश्वर्मी भवति सोमारौद्रं चरुं निर्वपेत्जाकामस्सोमो वै रेतोधा अनिः प्रजानो प्रजनयिता सोम ए
वास्मै रेतो दात्यग्निः प्र॒जां प्रजदुश्चर्मेति दुः-चर्मा । भविष्यामि । इति । 'सोमापौष्णमिति सोमा-पौष्णम् । चरुम् । निरिति। वपेत् । सौम्यः । वै। देवतया । पुरुषः। पौष्णाः। पशवः । स्वया । एव । अस्मै । देवतया । पशुभिरिति पशु-भिः । त्वचम् । करोति । न । दुश्चमेति दुः-चर्मी । भवति । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत् । प्रजाकाम इति प्रजा-कामः । सोमः । वै । रेतोधा इति रेतः-धाः । अग्निः । प्रजानामिति प्र-जानाम् । प्रजनयितेति प्र-जनयिता । सोमः। एव । अस्मै । रेतः । दर्धाति । अग्निः । प्रजामिति प्र+-सोमापौष्णमिति ॥ पूर्ववदुत्तरपदवृद्धिः ।।
For Private And Personal Use Only