________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
321
रेष्विन्द्र सुहव हवामहेऽ५ होमच सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुण सातये भगं द्यावापृथिवी
मरुतस्स्वस्तये । ममर्नु नः परिवम् । हवामहे । अहोमुचमित्य हः-मुचम् । सुकृतमिति सु-कृतम् । दैव्य॑म् । जनम् । अग्निम् । मित्रम् । वरुणम् । सातये । अर्गम् । द्यावापृथिवी इति द्यावा-पृथिवी । मरुतः । स्वस्तयै । ममर्नु । नः। परिज्मेति परि-ज्मा । वस. क्षणस्याचाप्रसङ्गात्, 'ईषदुस्सुषु' इति खलू , कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । हवामहे आह्वयामः पूर्ववत्सम्प्रसारणम् । यहासुहवं सुयुद्धं युद्धे नेतृत्वात्, । 'भावेनुपसर्गस्य ' इति द्वयतेरप्प्रत्यये सम्प्रसारणम्, तेनैव बहुव्रीहौ, 'आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अंहोमुचं पापेभ्यो मोचयितारं सुकृतं सुष्टु कर्तारम् । 'सुकर्मपाप' इति करोतेः विप् । दैव्यं दिवि भवम् । 'देवाद्यौ ' इति यञ् । जनमन्यमपि धुलोके जातम् । एकैकत्वेन तमाचष्टे-अग्निं मित्रं वरुणं सातये । 'उतियूति' इत्यादिना सनेः क्तिन्प्रत्ययो निपात्यते । भगं द्यावापृथिवी मरुतश्च, एतानप्याह्वयामः । किमर्थम् ? सातये लाभाय अभिमतानि नो दद्युरिति । किञ्च-स्वस्तये ग्रामस्य चाविनाशार्थम् ॥
अथ तत्रैव याज्या-ममत्तु न इति त्रिष्टुप् ॥ ममत्तु तृप्यतु
2R.
For Private And Personal Use Only